"ऋग्वेदः सूक्तं ९.७४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ९ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
शिशुर्न जातो.अव चक्रदद वने सवर्यद वाज्यरुषः सिषासति ।
शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
दिवो रेतसा सचते पयोव्र्धा तमीमहे सुमती शर्म सप्रथः
दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥
दिवो य सकम्भो धरुणः सवातत आपूर्णो अंशुः पर्येतिविश्वतः
दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः
सेमे मही रोदसी यक्षदाव्र्ता समीचीने दाधार समिषः कविः
सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥२॥
महि पसरः सुक्र्तं सोम्यं मधूर्वी गव्यूतिरदितेरतं यते ।
महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते ।
ईशे यो वर्ष्टेरित उस्रियो वर्षापां नेता य इतूतिरगमियः
ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इततिरृग्मियः ॥३॥
आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम्
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥
सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥६॥
श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥
अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान्
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥८॥
अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥९॥


आत्मन्वन नभो दुह्यते घर्तं पय रतस्य नाभिरम्र्तं विजायते ।
समीचीनाः सुदानवः परीणन्ति तं नरो हितमव मेहन्ति पेरवः
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वतित्वचम
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे
सहस्रधारे.अव ता असश्चतस्त्र्तीये सन्तु रजसि परजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यम्र्तं घर्तश्चुतः

शवेतं रूपं कर्णुते यत सिषासति सोमो मीढ्वानसुरो वेद भूमनः ।
धिया शमी सचते सेमभि परवद दिवस कवन्धमव दर्षदुद्रिणम ॥
अध शवेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत ससवान
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम
अद्भिः सोम पप्र्चानस्य ते रसो.अव्यो वारं वि पवमान धावति ।
मर्ज्यमानः कविभिर्मदिन्तम सवदस्वेन्द्राय पवमान पीतये
</pre>
</pre>
</div>
</div>

१३:४८, १३ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ९.७४


शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥
दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥२॥
महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते ।
ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इततिरृग्मियः ॥३॥
आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् ।
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥
सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥६॥
श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥
अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥८॥
अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥९॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७४&oldid=3635" इत्यस्माद् प्रतिप्राप्तम्