"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्न... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल
खं २०, सू१० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल
233
23B
[अवदानमनिषेधः स्विष्टकृद्धोमे]
<poem><span style="font-size: 14pt; line-height: 200%">[अवदानमनिषेधः स्विष्टकृद्धोमे]
(भा) नावदानमत्र स्विष्टकृति । साधारणत्वाच्छेषस्य
(भा) नावदानमन्त्र स्विष्टकृति । साधारणत्वाच्छेषस्य <ref>अवदानान्तरत्वात्-ख ग</ref>
स्विष्टकृद्धोमेऽवदानमन्त्रविरहोपपत्तिः]
स्विष्टकृद्धमेऽवदनमन्त्रविरहोपपत्तिः]
(यू) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
(बृ) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
पङ्क्तिः २०: पङ्क्तिः २०:
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
दानमन्त्र’ ।।
दानमन्त्र’ ।।</span></poem>
1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु
1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु
पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.)
पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.)

०३:४४, १९ अक्टोबर् २०२१ समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २०, सू१० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल 233

[अवदानमनिषेधः स्विष्टकृद्धोमे]
(भा) नावदानमन्त्र स्विष्टकृति । साधारणत्वाच्छेषस्य [१]
स्विष्टकृद्धोमेऽवदानमन्त्रविरहोपपत्तिः]
(बृ) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा
इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण
हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया
अवदानानि ते ’ ‘यदवदानानि ते ’ इति चावयविसबोधनावगते
स्विष्टकृद्भक्षाणामप्यदृष्टजनकतया प्रधानशिष्टद्रव्यसाध्यत्व न प्रतिपाति
मात्रता । भरद्वाजेन भगवता निर्वापशेषान्वावापे 5 भक्षाण ९ प्रति
रेकायेति प्रयोजनाभिधानात् द्रव्यस्य भक्षार्थत्वावगमाच्च ।
अतः प्रधानयागशिष्टस्य स्विष्टकृदादिसर्वशेषकार्यसाधारणताप्रति
पाद्यत्वेच सर्वशेषकायैः प्रतिपाद्यत्वात्साधारणता । अदृष्टार्थत्वपक्षेऽपि
प्रधानप्रयुक्तद्रव्योपजीविता । एव च स्विष्टकृदवदाने मन्त्रप्रयोगे
सर्वार्थद्रव्यप्रकाशकतया सर्वार्थत्वप्रसज़ान्न स्विष्टकृदेकान्तता भवेत् ।
अतस्साधारणत्व प्रसन्नात् प्रधानावदानसूत्रिचौ पाठात् तत्कार्या
पत्त्यभावाच्च स्विष्टकृतो +0 न स्विष्टकृदवदान • मत्र । आमेयोऽष्टाक
पाल इति कृत्रस्यामेयत्वावगते प्रधानयागे अवदानमत्रप्रयो
गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः
आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव
दानमन्त्र’ ।।

1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.) अधिकं दृश्यते नान्यत्रात्रये कोशे क्वापि. 2रवयव-क. 3 अवदानान्तरत्वात्-ख ग 4 दवदानमात्रप्रकाशकता-(मु रा). 5 वापभक्षणमप्रेरकायेति-क 6 भक्षणात्र रेकायेति मुद्रिता भक्षणाना प्रकारयेति (सु. रा). 7 विशिष्टस्य-क. 8 वे च-क घ १ त्वा प्रसङ्गात्-ध 10 कृतोऽतो न–क 11 वदानमत्र -ख. ग. 12 न्यर्थताव-क. 18 त्वेऽपि इ-क 14 कृदवदा-घ,

  1. अवदानान्तरत्वात्-ख ग