"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: - । २८ सत्पाषाढविरचितं श्रौतसूत्र- (१प्रथमप्रश्ने- पुराकल्पश्चेत्येव सूत्र ज्याचक्षते । शेषस्य विभागोऽर्थवादादिः । तत्त्वर्थवादादीनां परस्पराव्यावृत्तस्प... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ८: पङ्क्तिः ८:
पदार्थमात्रमाचष्टे न सप्रयोजनत्वमिति ।
पदार्थमात्रमाचष्टे न सप्रयोजनत्वमिति ।
क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-
क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-

अतोऽन्ये मत्राः।
अतोऽन्ये मन्त्राः।

विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम-
विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम-
नुवर्तनीयं प्रामाण्याय । प्रमाणस्य शेषः प्रमाणमेव । ' वसन्ताय कपिझलानालभते ।
नुवर्तनीयं प्रामाण्याय । प्रमाणस्य शेषः प्रमाणमेव । ' वसन्ताय कपिझलानालभते ।
पङ्क्तिः १८: पङ्क्तिः २०:
द्वारं वक्ष्यते ।
द्वारं वक्ष्यते ।
मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-
मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-

लौकिकाः प्रयुज्यमाना अमवाः।
लौकिकाः प्रयुज्यमाना अमन्त्राः।

स्वाध्यायाध्ययनविधिना नाध्यापिताः ।
स्वाध्यायाध्ययनविधिना नाध्यापिताः ।

यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।
यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।

नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु-
नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु-
पाकरोतीति । यथाऽव्यक्तशब्दस्य कङ्गित्वेन विहितस्यापि न मन्त्रत्वमेवमर्थक्तोऽपि
पाकरोतीति । यथाऽव्यक्तशब्दस्य कङ्गित्वेन विहितस्यापि न मन्त्रत्वमेवमर्थक्तोऽपि
पङ्क्तिः २६: पङ्क्तिः ३२:
वेदैकदेशस्य ब्राह्मणस्य कर्मणि प्रामाण्यमभिधाय वैदैकदेशस्य मन्त्रभागस्य प्रामाण्यं
वेदैकदेशस्य ब्राह्मणस्य कर्मणि प्रामाण्यमभिधाय वैदैकदेशस्य मन्त्रभागस्य प्रामाण्यं
वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-
वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-

यज्ञकर्मार्था मन्त्राः।
यज्ञकर्मार्था मन्त्राः।

यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि
यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि
कर्माणीत्यनेन, तथा च पौनरुक्त्यम् । तस्मादेवं व्याख्येयं यज्ञशब्देन सर्वाणि विधेयानि
कर्माणीत्यनेन, तथा च पौनरुक्त्यम् । तस्मादेवं व्याख्येयं यज्ञशब्देन सर्वाणि विधेयानि

००:४६, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- । २८ सत्पाषाढविरचितं श्रौतसूत्र- (१प्रथमप्रश्ने- पुराकल्पश्चेत्येव सूत्र ज्याचक्षते । शेषस्य विभागोऽर्थवादादिः । तत्त्वर्थवादादीनां परस्पराव्यावृत्तस्पेन विभागः कथं स्यानिन्दाप्रशंसे अर्थवादविशेषौ भवेयातां यथाकथं. चित्तथाऽपि परकृतिपुराकल्सौ न निन्दाप्रशंसयोाप्तौ तौ विशेषाविति तव्याख्यान पदार्थमात्रमाचष्टे न सप्रयोजनत्वमिति । क्रमप्राप्तं मन्त्राणां प्रामाण्यं वर्नु स्वरूपमाह-

अतोऽन्ये मन्त्राः।

विधायकाद्रामणात्सार्थवादादन्ये वेदावयवाश्च मन्त्राः सन्तस्तच्छेष इति पूर्वतनम- नुवर्तनीयं प्रामाण्याय । प्रमाणस्य शेषः प्रमाणमेव । ' वसन्ताय कपिझलानालभते । इत्यस्य मन्त्रवशायां माह्मणान्यत्वेऽपि विदिशायर्या विधायकत्वेऽपि न दोषः । मीमांसकैः शक्तिद्वयाङ्गीकारात् । ते च वैतानिकावैतानिकप्ताधारण्येनैव लक्षिता विविधा एव । मन्त्रं मे गोपाय प्रचो यनॅषि सामानि । इति श्रुतेः । निगदस्या- तर्भावोऽप्युक्त एवं नैमिनिना । एवं च मन्त्राणामपि विधिशेषत्वाद्वेदैविधीयत इत्युक्त तत्समर्थितमेव । सत्र कथं विधिशेषत्वमिति द्वाराकाङ्क्षायां यज्ञकर्मार्था इत्यनेन द्वारं वक्ष्यते । मन्त्रवरप्रयोगका प्रयुज्यमानत्वेन मत्रत्वाशङ्कायामाह-

लौकिकाः प्रयुज्यमाना अमन्त्राः।

स्वाध्यायाध्ययनविधिना नाध्यापिताः ।

यथा पुत्रस्य नामधेयं दुन्दुभिशब्दश्च ।

नाव नामधेयं, दुन्दुभिशब्दो दृष्टान्तः । चकार इवार्थे । दुन्दुभिशब्देन स्तोत्रमु- पाकरोतीति । यथाऽव्यक्तशब्दस्य कङ्गित्वेन विहितस्यापि न मन्त्रत्वमेवमर्थक्तोऽपि पूर्वोक्ताद्धेतोर्न मन्त्रत्वमित्यर्थः। वेदैकदेशस्य ब्राह्मणस्य कर्मणि प्रामाण्यमभिधाय वैदैकदेशस्य मन्त्रभागस्य प्रामाण्यं वकुं मन्त्राणां बामणविहितव्यंशभावनाङ्गवं व्याचष्टे-

यज्ञकर्मार्था मन्त्राः।

यज्ञशब्देनोपशक्षितानि विधेयानि कर्माणि, तान्येव लक्षितानि विधिलक्षणानि कर्माणीत्यनेन, तथा च पौनरुक्त्यम् । तस्मादेवं व्याख्येयं यज्ञशब्देन सर्वाणि विधेयानि कर्माणि गृह्यन्ते । तेषां कर्म क्रियोत्पत्तिरिति यावत् । तत्कर्मार्थो येषां ते तथा । विधिना प्रमितमात्र न हि श्रेयःसाधनं ब्रह्मवत् , किंत्वनुष्ठितं च । अतो यज्ञानुष्ठान प्रयोजनमेषाम् । ननु वेदैविधीयत इत्यनेन विधिमन्त्रात्मकवेदस्य प्रामाण्यमुक्तम् , अतोऽनुष्ठानं प्रतिपाद्यं येषां ते तथा, अर्थप्रतिपादनेन प्रामाण्यं भविष्यतीति चेत्, न । विधिमिरवानुष्ठानमपि बोधितं कर्मणि कर्तव्यत्वावेदनेन प्रमाणत्वात् । तस्मा- ख. प्राप्तम।