"योगसूत्रम्/पादः ४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
नुतनं पृष्ठम्
 
 
पङ्क्तिः ४५: पङ्क्तिः ४५:
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं,स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ।। ४.३४ ।। <br>
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं,स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ।। ४.३४ ।। <br>
</poem>
</poem>

[[वर्गः:योगसूत्रम्]]

१०:२५, ५ जुलै २०१२ समयस्य संस्करणम्

← पादः ३ योगसूत्रम्
पादः ४
पतञ्जलिः

चतुर्थः कैवल्यपादः ।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ।। ४.१ ।।

जात्यन्तरपरिणामः प्रकृत्यापूरात् ।। ४.२ ।।

निमित्तं अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्षेत्रिकवत् ।। ४.३ ।।

निर्माणचित्तान्यस्मितामात्रात् ।। ४.४ ।।

प्रवृत्तिभेदे प्रयोजकं चित्तं एकं अनेकेषां ।। ४.५ ।।

तत्र ध्यानजं अनाशयं ।। ४.६ ।।

कर्माशुक्लाकृष्णं योगिनस्. त्रिविधं इतरेषां ।। ४.७ ।।

ततस्तद्विपाकानुगुणानां एवाभिव्यक्तिर्वासनानां ।। ४.८ ।।

जातिदेशकालव्यवहितानां अप्यानन्तर्यं, स्मृतिसंस्कारयोरेकरूपत्वात् ।। ४.९ ।।

तासां अनादित्वं चाशिषो नित्यत्वात् ।। ४.१० ।।

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषां अभावे तदभावः ।। ४.११ ।।

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणां ।। ४.१२ ।।

ते व्यक्तसूक्ष्मा गुणात्मानः ।। ४.१३ ।।

परिणामैकत्वाद्वस्तुतत्त्वं ।। ४.१४ ।।

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ।। ४.१५ ।।

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ।। ४.१६ ।।

तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातं ।। ४.१७ ।।

सदा ज्ञाताश्चित्तवृत्तयस्, तत्प्रभोः पुरुषस्यापरिणामित्वात् ।। ४.१८ ।।

न तत्स्वाभासं, दृश्यत्वात् ।। ४.१९ ।।

एकसमये चोभयानवधारणं ।। ४.२० ।।

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ।। ४.२१ ।।

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनं ।। ४.२२ ।।

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थं ।। ४.२३ ।।

तदसंख्येयवासनाचित्रं अपि परार्थं, संहत्यकारित्वात् ।। ४.२४ ।।

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ।। ४.२५ ।।

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तं ।। ४.२६ ।।

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।। ४.२७ ।।

हानं एषां क्लेशवदुक्तं ।। ४.२८ ।।

प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघःसमाधिः ।। ४.२९ ।।

ततः क्लेशकर्मनिवृत्तिः ।। ४.३० ।।

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयं अल्पं ।। ४.३१ ।।

ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर् गुणानां ।। ४.३२ ।।

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ।। ४.३३ ।।

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं,स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ।। ४.३४ ।।

"https://sa.wikisource.org/w/index.php?title=योगसूत्रम्/पादः_४&oldid=31157" इत्यस्माद् प्रतिप्राप्तम्