"ऋग्वेदः सूक्तं १०.१८७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
पराग्नये वाचमीरय वर्षभाय कषितीनाम
प्राग्नये वाचमीरय वृषभाय क्षितीनाम्
स नः पर्षदति द्विषः ॥१॥
स नःपर्षदति दविषः ॥
यः परस्याः परावतस्तिरो धन्वातिरोचते ।
यः परस्याः परावतस्तिरो धन्वातिरोचते ।
स नः पर्षदति द्विषः ॥२॥
स नःपर्षदति दविषः ॥
यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा ।
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः ॥३॥
स नःपर्षदति दविषः ॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥४॥
स नःपर्षदति दविषः ॥
यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
स नः पर्षदति दविषः
स नः पर्षदति द्विषः ॥५॥

</pre>
</pre>
</div>
</div>

२१:१५, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१८७


प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥१॥
यः परस्याः परावतस्तिरो धन्वातिरोचते ।
स नः पर्षदति द्विषः ॥२॥
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः ॥३॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥४॥
यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
स नः पर्षदति द्विषः ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८७&oldid=3085" इत्यस्माद् प्रतिप्राप्तम्