"ऋग्वेदः सूक्तं १०.१८५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः ।
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य
दुराधर्षं वरुणस्य ॥१॥
नहि तेषाममा चन नाध्वसु वारणेषु ।
नहि तेषाममा चन नाध्वसु वारणेषु ।
ईशे रिपुरघशंसः
ईशे रिपुरघशंसः ॥२॥
यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय ।
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर्यच्छन्त्यजस्रम् ॥३॥
जयोतिर्यछन्त्यजस्रम ॥

</pre>
</pre>
</div>
</div>

२१:१३, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१८५


महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥१॥
नहि तेषाममा चन नाध्वसु वारणेषु ।
ईशे रिपुरघशंसः ॥२॥
यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
ज्योतिर्यच्छन्त्यजस्रम् ॥३॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८५&oldid=3069" इत्यस्माद् प्रतिप्राप्तम्