"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु ।
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते
सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥१॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा
गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥२॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं तेगर्भं हवामहे दशमे मासि सूतवे
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥३॥

</pre>
</pre>
</div>
</div>

२१:१२, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१८४


विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥१॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥२॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥३॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८४&oldid=3061" इत्यस्माद् प्रतिप्राप्तम्