"ऋग्वेदः सूक्तं १०.१८१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत्
धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः
धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥१॥
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत ।
धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः
धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥२॥
ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम
तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम्
धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥३॥
धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ॥

</pre>
</pre>
</div>
</div>

२१:१०, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१८१


प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः ॥१॥
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥२॥
तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥३॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८१&oldid=3037" इत्यस्माद् प्रतिप्राप्तम्