"ऋग्वेदः सूक्तं १०.१७५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
पर वो गरावाणः सविता देवः सुवतु धर्मणा ।
प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
धूर्षुयुज्यध्वं सुनुत
धूर्षु युज्यध्वं सुनुत ॥१॥
गरावाणो अप दुछुनामप सेधत दुर्मतिम
ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम्
उस्राः कर्तनभेषजम
उस्राः कर्तन भेषजम् ॥२॥
गरावाण उपरेष्वा महीयन्ते सजोषसः ।
ग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
वृष्णे दधतो वृष्ण्यम् ॥३॥
वर्ष्णेदधतो वर्ष्ण्यम ॥
गरावाणः सविता नु वो देवः सुवतु धर्मणा ।
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
यजमानाय सुन्वते
यजमानाय सुन्वते ॥४॥

</pre>
</pre>
</div>
</div>

२१:०५, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१७५


प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
धूर्षु युज्यध्वं सुनुत ॥१॥
ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् ।
उस्राः कर्तन भेषजम् ॥२॥
ग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
वृष्णे दधतो वृष्ण्यम् ॥३॥
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
यजमानाय सुन्वते ॥४॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७५&oldid=2989" इत्यस्माद् प्रतिप्राप्तम्