"ऋग्वेदः सूक्तं १०.१७४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥१॥
अभिव्र्त्य सपत्नानभि या नो अरातयः ।
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि तवा देवः सविताभि सोमो अवीव्र्तत
अभि त्वा देवः सविताभि सोमो अवीवृतत्
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।

इदं तदक्रि देवा असपत्नः किलाभुवम् ॥४॥
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥

</pre>
</pre>
</div>
</div>

२१:०४, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१७४


अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥१॥
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥४॥
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७४&oldid=2981" इत्यस्माद् प्रतिप्राप्तम्