"ऋग्वेदः सूक्तं १०.१६३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १० : regexp
(लघु) Yann १० : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|}}
{{Rig Veda|१०}}


<div class="verse">
<div class="verse">

०७:२१, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१६३


अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते ॥
गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात ।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते ॥
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि ।
यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते ॥

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम ।
यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते ॥
मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः ।
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ॥
अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि ।
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६३&oldid=2892" इत्यस्माद् प्रतिप्राप्तम्