"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
शास इत्था महानस्यमित्रखादो अद्भुतः ।
शास इत्था महाँ अस्यमित्रखादो अद्भुतः ।
यस्यहन्यते सखा न जीयते कदा चन
यस्य हन्यते सखा न जीयते कदा चन ॥१॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी ।
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥२॥
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज ।
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥३॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः
यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम्
वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥


वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः
यो अस्मानभिदासत्यधरं गमया तमः ॥
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
</pre>
</pre>
</div>
</div>

२०:४४, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१५२


शास इत्था महाँ अस्यमित्रखादो अद्भुतः ।
न यस्य हन्यते सखा न जीयते कदा चन ॥१॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥२॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥३॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५२&oldid=2807" इत्यस्माद् प्रतिप्राप्तम्