"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
शास इत्था महानस्यमित्रखादो अद्भुतः |
शास इत्था महानस्यमित्रखादो अद्भुतः
न यस्यहन्यते सखा न जीयते कदा चन ॥
न यस्यहन्यते सखा न जीयते कदा चन ॥
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी |
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ॥
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ॥
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज |
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ॥
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ॥


वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः |
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः
यो अस्मानभिदासत्यधरं गमया तमः ॥
यो अस्मानभिदासत्यधरं गमया तमः ॥
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम |
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
वि मन्योःशर्म यछ वरीयो यवया वधम ॥

१२:४४, २३ जनवरी २००६ इत्यस्य संस्करणं

शास इत्था महानस्यमित्रखादो अद्भुतः । न यस्यहन्यते सखा न जीयते कदा चन ॥ सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी । वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ॥ वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज । वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ॥

वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः । यो अस्मानभिदासत्यधरं गमया तमः ॥ अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम । वि मन्योःशर्म यछ वरीयो यवया वधम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५२&oldid=2803" इत्यस्माद् प्रतिप्राप्तम्