"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: आपस्तम्बश्रोतमूत्रे प्रथमप्रश्न तृतीय पटल [ख... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

११:२८, २४ सेप्टेम्बर् २०२० समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रोतमूत्रे प्रथमप्रश्न तृतीय पटल [ख १०, सू १० अपां त्वौपधीनार रस प्राशयामि भूतकृतं गर्भ धत्स्वेति मध्यमं पिण्डं पत्नय प्रयच्छति' । आधत्त पितगे गर्भ कुमारं पुष्कररजम् यथेह पुरुषोऽसदिति तं पत्नी प्राश्नाति पुमाश्म ह 'जानुका भवतीति विज्ञायते ॥७॥ (भा) पत्नीबहुत्वे 'पिण्डविभागो मन्त्रावृत्तिश्च (सू) ये सजातास्ममनसो जीवा जीवेपु मामकाः । तेपार श्रीमयि कल्पतां अस्मिन् लोके शत: [ममाः ॥८॥ (सू) इत्यवशिष्टानामेकं यजमानः प्राश्नाति न वा । स्थाल्यां पिण्डान 'समवधाय ये " ममाना इति सकृदाच्छिन्नमग्नौ प्रहरति । अभून्नो दृतो हविषो जातवेदा अवाढव्यानि सुरभीणि कृत्वा प्रादाः पितृभ्यः स्वधया ते अक्षन् प्रजाननग्ने पुनरप्येहि देवान् इत्येकोलमुकं 'प्रत्य पिसृज्य प्रोक्ष्य पात्राणि द्वन्द्वम"भ्यु"दाहरति ।।९।३०। ९७॥ (सू) संतिष्ठत पिण्डपितृयज्ञः ॥१०॥३१॥९८॥ (भा) गतार्थ । मनिष्ठते -समाप्यते ॥ ९ ॥ आवृत्तिकर्म] (कृ) पत्नीबहुत्व-वृत्तिश्च-प्रदानमन्त्रम्य प्राशनमन्त्रम्य च ।। 1 द्वितीयपिण्याएवात्रमन्यमाऽभिप्रत न नृताय चत्यम्मानित्यत्वात (रु) यथायमरपा अदिति क जानुका-नानीलाम. पिण्डे वि-अ. 5 समवधाय-सहक्षिात्वा (रु) ७ समाना इनि नर बह प्रहाति न वार धत्तेति यजुषापि । तस्या एवादिप्रदशात् (रु) 7 प्रापसृज्य -पुन. क्षिात्वा (रु). 8 पुन क्षिप्ता (रु). अभ्युदाहरति-उपादत्ते-(रु) 10 उपादस्ते (रु)