"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:पर्कः(अग्नआयाहि) Parkah.ogg|thumb|पर्कः-बर्हिष्यम्-पर्कः.]]
[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|700px|पर्कः-बर्हिष्यम्-पर्कः]]
अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥ [https://sa.wikisource.org/s/3h2 १] ॥ [[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]



[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|700px|ग्रामगेयं १]]
गायत्री छन्दस्कम्
गायत्री छन्दस्कम्


पङ्क्तिः ३०: पङ्क्तिः ३४:


== ==
== ==
{{टिप्पणी|








[[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]


[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
}}

१३:०९, २३ सेप्टेम्बर् २०२० इत्यस्य संस्करणं

पर्कः-बर्हिष्यम्-पर्कः.
पर्कः-बर्हिष्यम्-पर्कः

अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥ ऋग्वेदः ६.१६.१०


गायत्री छन्दस्कम्

( प्रकृतिगानम् )

अथ ग्रामगेयगानम्

१-१. गोतमस्य पर्कः। गोतमो, गायत्री, अग्निः।

ओग्नाइ ॥ आयाहिऽ३वोइतोयाऽ२इ । तोयाऽ२ई ॥ गृणानोह । व्यदातोयाऽ२इ । तोयाऽ२इ ॥ नाइहोतासाऽ२३ ॥ त्सा२इबाऽ २३४औहोवा । हीऽ२३४षी ॥

(दीर्घ.७,पर्व.९,मात्रा.९)१(झो.१)


१-२. बर्हिष्यम् । कश्यपो, गायत्री, अग्निः ।।

अग्नआयाहिवी । तयाइ । गृणानोहव्यदाताऽ२३याइ ॥ निहोतास त्सिबर्हाऽ२३इषी ॥ बर्हाऽ२षाऽ२३४औहोवा । बर्हीऽ३षीऽ२३४५।।

(दी.९,प.६,मा.६)२(तू.२)


१-३ पर्कः । गोतमो, गायत्री, अग्निः ।।

अग्नआयाहि । वाऽ५ड़तयाइ । गृणानोहव्यदाऽ१ताऽ३ये ॥ निहोता ऽ२३४सा ॥ त्साऽ२३इबाऽ३ ॥ हाऽ२३४इषोऽहाइ ॥

(दी.४,प.६,मा.६)३(तू.३)