"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
पङ्क्तिः ४०: पङ्क्तिः ४०:
[[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]
[[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]


[http://puranastudy.onlinewebshop.net/pur_index29/sama1.htm संभावित व्याख्या]
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]

१२:०८, २३ सेप्टेम्बर् २०२० इत्यस्य संस्करणं

ग्रामगेयं १

गायत्री छन्दस्कम्

( प्रकृतिगानम् )

अथ ग्रामगेयगानम्

१-१. गोतमस्य पर्कः। गोतमो, गायत्री, अग्निः।

ओग्नाइ ॥ आयाहिऽ३वोइतोयाऽ२इ । तोयाऽ२ई ॥ गृणानोह । व्यदातोयाऽ२इ । तोयाऽ२इ ॥ नाइहोतासाऽ२३ ॥ त्सा२इबाऽ २३४औहोवा । हीऽ२३४षी ॥

(दीर्घ.७,पर्व.९,मात्रा.९)१(झो.१)


१-२. बर्हिष्यम् । कश्यपो, गायत्री, अग्निः ।।

अग्नआयाहिवी । तयाइ । गृणानोहव्यदाताऽ२३याइ ॥ निहोतास त्सिबर्हाऽ२३इषी ॥ बर्हाऽ२षाऽ२३४औहोवा । बर्हीऽ३षीऽ२३४५।।

(दी.९,प.६,मा.६)२(तू.२)


१-३ पर्कः । गोतमो, गायत्री, अग्निः ।।

अग्नआयाहि । वाऽ५ड़तयाइ । गृणानोहव्यदाऽ१ताऽ३ये ॥ निहोता ऽ२३४सा ॥ त्साऽ२३इबाऽ३ ॥ हाऽ२३४इषोऽहाइ ॥

(दी.४,प.६,मा.६)३(तू.३)

ऋग्वेदः ६.१६.१०

संभावित व्याख्या