"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left='''२१२ '''|center='''सिद्धान्तकौमुदीसहिता ''' |right='''[अदादि'''}}
{{RunningHeader|left='''२१२ '''|center='''सिद्धान्तकौमुदीसहिता ''' |right='''[अदादि'''}}
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।
{{C|''' २४७९ । अदभ्यस्तात् । (७-१-४)'''}}
{{C|''' २४७९ । अदभ्यस्तात् । (७-१-४)'''}}
झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः |
झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः |
जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।
जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।
{{C|''' २४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)'''}}
{{C|''' २४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)'''}}
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।
{{Rule}}
{{Rule}}
सर्गादिति । तदाह । '''उपसर्गस्थादिति ॥''' भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । '''अदभ्यस्तात् ॥ झस्येति ॥''' झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । '''जक्षतीति ॥''' 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । '''सिजभ्यस्तेति ॥''' अदादेशापवादो जुस् । '''अन्तस्स्थादिरिति ॥''' तालव्योप्मादिरित्यर्थः । '''बभ्रामेति ॥''' जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । '''जागर्तीति ॥''' तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । '''जाग्रतः इति ॥''' डित्त्वान्न गुणः । '''जाग्रतीति ॥''' 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । '''उषविदेत्याम् वेति । जागरामिति ॥''' आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । '''जजागारेति ॥''' अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । '''जाग्रोऽवि ॥''' जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह ।
सर्गादिति । तदाह । '''उपसर्गस्थादिति ॥''' भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । '''अदभ्यस्तात् ॥ झस्येति ॥''' झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । '''जक्षतीति ॥''' 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । '''सिजभ्यस्तेति ॥''' अदादेशापवादो जुस् । '''अन्तस्स्थादिरिति ॥''' तालव्योप्मादिरित्यर्थः । '''बभ्रामेति ॥''' जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । '''जागर्तीति ॥''' तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । '''जाग्रतः इति ॥''' डित्त्वान्न गुणः । '''जाग्रतीति ॥''' 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । '''उषविदेत्याम् वेति । जागरामिति ॥''' आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । '''जजागारेति ॥''' अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । '''जाग्रोऽवि ॥''' जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह ।

१२:०५, ८ आगस्ट् २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
[अदादि
सिद्धान्तकौमुदीसहिता

उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।

२४७९ । अदभ्यस्तात् । (७-१-४)

झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः | जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।

२४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)

जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।


सर्गादिति । तदाह । उपसर्गस्थादिति ॥ भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । अदभ्यस्तात् ॥ झस्येति ॥ झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । जक्षतीति ॥ 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । सिजभ्यस्तेति ॥ अदादेशापवादो जुस् । अन्तस्स्थादिरिति ॥ तालव्योप्मादिरित्यर्थः । बभ्रामेति ॥ जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । जागर्तीति ॥ तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जाग्रतः इति ॥ डित्त्वान्न गुणः । जाग्रतीति ॥ 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । उषविदेत्याम् वेति । जागरामिति ॥ आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । जजागारेति ॥ अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । जाग्रोऽवि ॥ जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह । जागर्तेर्गुणः स्यादिति ॥ । अविचिवण्णलडित्स्विति च्छेदः । वि चिण् णल् डित् एषां द्वन्द्वे नञ्समासः । तदाह । विचिवण्णल्ङिद्भ्योऽन्यस्मिन्निति ॥ चिण्णल्पर्युदासात् वृद्धिविषयेऽप्यस्य प्रवृत्तिः । डित्पर्युदासात् गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्ति.। तदाह । वृद्धिविषये प्रतिषेधविषये चेति ॥ जजागरतुरिति ॥ अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ । जजागरथुः । जजागर । जजागार-जजागर । जजागरिव । जजागरिम । विचिण्णलडित्सु तु न गुणः । वि जागृविः । चिण् अजागारि । णल् जजागार । डित्