"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १० : regexp
(लघु) Yann १० : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|}}
{{Rig Veda|१०}}


<div class="verse">
<div class="verse">

०७:२०, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.११७


न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः ।
उतो रयिः पर्णतो नोप दस्यत्युताप्र्णन्मर्डितारं न विन्दते ॥
य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषे ।
सथिरं मनः कर्णुते सेवते पुरोतोचित स मर्डितारं न विन्दते ॥
स इद भोजो यो गर्हवे ददात्यन्नकामाय चरते कर्शाय ।
अरमस्मै भवति यामहूता उतापरीषु कर्णुते सखायम ॥

न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः ।
अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत ॥
पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम ।
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः ॥
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य ।
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी ॥

कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः ।
वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात ॥
एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात ।
चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः ॥
समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते ।
यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११७&oldid=2524" इत्यस्माद् प्रतिप्राप्तम्