"विकिस्रोतःसम्भाषणम्:विकिस्रोतःप्रवेशिका २०२०" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः
No edit summary
 
पङ्क्तिः ३०: पङ्क्तिः ३०:
जून् तृतीये दिनाङ्के अभिनवगुप्तताचार्यस्य जन्मदिनम् वर्तते । तद् उपलक्ष्य कार्यार्थम् एषः ग्रन्थः निर्दिष्टः एषः ग्रन्थः चितः । [[अनुक्रमणिका:श्रीपरात्रिंशिका.pdf]]। अस्य ग्रन्थस्य सम्भाषणपुटे पुटानां विभागः दत्तः । तत्पुरतः वयं येषां पुटानां कार्यं कर्तुमिच्छामः तत्र हस्ताङ्कनं करिष्यामः ।[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] १३:२३, २७ मे २०२० (UTC)
जून् तृतीये दिनाङ्के अभिनवगुप्तताचार्यस्य जन्मदिनम् वर्तते । तद् उपलक्ष्य कार्यार्थम् एषः ग्रन्थः निर्दिष्टः एषः ग्रन्थः चितः । [[अनुक्रमणिका:श्रीपरात्रिंशिका.pdf]]। अस्य ग्रन्थस्य सम्भाषणपुटे पुटानां विभागः दत्तः । तत्पुरतः वयं येषां पुटानां कार्यं कर्तुमिच्छामः तत्र हस्ताङ्कनं करिष्यामः ।[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] १३:२३, २७ मे २०२० (UTC)
|}
|}

[[वर्गः:विकिस्रोतःप्रवेशिका २०२०]]

०७:२२, २६ जून् २०२० समयस्य संस्करणम्

विकिस्रोतःप्रवेशिका २०२० विषये चर्चा[सम्पाद्यताम्]

सत्रस्य Recording कृत्व Google Drive मध्ये स्थापयन्तु इति निवेदनम्। Shivaram ac (सम्भाषणम्) १४:०४, १६ मे २०२० (UTC)[उत्तर दें]

22 May शुक्रावसरे कक्ष्या न अभवत् वा? किमपि सूचना तु न प्राप्तवान् तर्ही Raghavendra Purohit (सम्भाषणम्) १३:५३, २२ मे २०२० (UTC)[उत्तर दें]
कक्ष्या अभवत् महोदय। Video स्थपितं अस्ति। Shivaram ac (सम्भाषणम्) १४:१९, २४ मे २०२० (UTC)[उत्तर दें]

I am not able to join the google meet. No body is letting me in. I am waiting since last half an hour. Please let people join. We all can face network issues. -Adityaasopa (सम्भाषणम्) १४:०९, २२ मे २०२० (UTC)[उत्तर दें]



ह्यस्तन अवधौ (२२-०५-२०२०) तमे दिनाङ्के बहवः प्रवेष्टुं कष्टम् अनुभूतवन्तः । तस्य पाठस्य मुद्रणं कृतम् अस्ति । अचिरात् एव तत् प्रेष्यते । धन्यवादाः । Soorya Hebbar (चर्चा) ०७:४७, २३ मे २०२० (UTC)[उत्तर दें]

प्रथम दिनस्य Video न चलति महोदय । Shivaram ac (सम्भाषणम्) १४:१८, २४ मे २०२० (UTC)[उत्तर दें]


{सूर्य हेब्बार्} अद्यतन सत्रस्य लिन्क् मया न प्राप्तम् | किं करणीयम् ? ़़़़़़़

पाठशुद्ध्यर्थं पुस्तकम्[सम्पाद्यताम्]

जून् तृतीये दिनाङ्के अभिनवगुप्तताचार्यस्य जन्मदिनम् वर्तते । तद् उपलक्ष्य कार्यार्थम् एषः ग्रन्थः निर्दिष्टः एषः ग्रन्थः चितः । अनुक्रमणिका:श्रीपरात्रिंशिका.pdf। अस्य ग्रन्थस्य सम्भाषणपुटे पुटानां विभागः दत्तः । तत्पुरतः वयं येषां पुटानां कार्यं कर्तुमिच्छामः तत्र हस्ताङ्कनं करिष्यामः ।Soorya Hebbar (चर्चा) १३:२३, २७ मे २०२० (UTC)[उत्तर दें]