"विकिस्रोतः:कालिदासकृतिमासः २०२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:


==स्वरूपम्==
==स्वरूपम्==
[[File:कालिदासकृतिमासः - INTRO.webm|left|thumb|कालिदासकृतिमासः ]]
कालिदासीयकृतीनां सप्तानां प्रकाशनं विकिस्रोतसि करिष्यते । तेषां कृतीनां पाठशुद्धिः मुख्यतया मासेऽस्मिन् क्रियते । तत्र प्रमुखव्याख्याः अपि पाठ्येन सह योज्यन्ते । स्पर्धालुभिः चित्रे विद्यमानं पाठ्यं दृष्ट्वा अन्वेषणयोग्ये पाठ्ये परिष्कारः करणीयः ।<br/>
कालिदासीयकृतीनां सप्तानां प्रकाशनं विकिस्रोतसि करिष्यते । तेषां कृतीनां पाठशुद्धिः मुख्यतया मासेऽस्मिन् क्रियते । तत्र प्रमुखव्याख्याः अपि पाठ्येन सह योज्यन्ते । स्पर्धालुभिः चित्रे विद्यमानं पाठ्यं दृष्ट्वा अन्वेषणयोग्ये पाठ्ये परिष्कारः करणीयः ।<br/>
All the seven works of Kalidasa will be published online in Wikisource. Proof-reading of these works with famous commentaries will be taken up this month. The participants are instructed to proof-read the searchable text by referring the image of the text.
All the seven works of Kalidasa will be published online in Wikisource. Proof-reading of these works with famous commentaries will be taken up this month. The participants are instructed to proof-read the searchable text by referring the image of the text.
पङ्क्तिः २६: पङ्क्तिः २७:
* विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
* विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
::निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
::निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
*--[[सदस्यः:K V Suryaprakash|K V Suryaprakash]] ([[सदस्यसम्भाषणम्:K V Suryaprakash|सम्भाषणम्]]) १४:०८, २२ जून् २०२० (UTC)

}}
}}
--[[सदस्यः:Dr. Shantala Vishwasa|Dr. Shantala Vishwasa]] ([[सदस्यसम्भाषणम्:Dr. Shantala Vishwasa|सम्भाषणम्]]) १३:५७, २२ जून् २०२० (UTC)

१४:२५, २२ जून् २०२० इत्यस्य संस्करणं

कालिदासकृतिमासः - पाठशुद्धिस्पर्धा २०२०
प्रतिपद्, आषाढः – प्रतिपद्, श्रावणः
(२२ जून् - २१ जुलै, २०२०)

आषाढस्य प्रथमदिवसे कालिदासस्य जन्मदिनम् इति विदुषाम् अभिप्रायः । तस्माद् दिनाद् आरभ्य मासं यावत् कालिदासीयकृतीनां पाठशुद्धिः विकिस्रोतसि क्रियते ।
According to the scholars, the first day of Ashadha is the birthday of Kalidasa. From that day onwards, a proof-reading contest of Kalidasa’s work has been organised in Wikisource.


स्वरूपम्

कालिदासकृतिमासः

कालिदासीयकृतीनां सप्तानां प्रकाशनं विकिस्रोतसि करिष्यते । तेषां कृतीनां पाठशुद्धिः मुख्यतया मासेऽस्मिन् क्रियते । तत्र प्रमुखव्याख्याः अपि पाठ्येन सह योज्यन्ते । स्पर्धालुभिः चित्रे विद्यमानं पाठ्यं दृष्ट्वा अन्वेषणयोग्ये पाठ्ये परिष्कारः करणीयः ।
All the seven works of Kalidasa will be published online in Wikisource. Proof-reading of these works with famous commentaries will be taken up this month. The participants are instructed to proof-read the searchable text by referring the image of the text.

उद्देश्यम्

  • विकिस्रोतसि कालिदासीयग्रन्थानां प्रकाशनम् । Publication of Kalidasa’s works in Wikisource.
  • कालिदासकृतिषु पाठशुद्धिः । Proof-reading of Kalidasa’s work.
  • विकिसूक्तौ कालिदासीयसूक्तीनां प्रकाशनार्थं मूलपाठ्यानां सङ्ग्रहः । Collection of Kalidasa's works to publish Kalidasa’s quotes in Wikiquotes.
  • विकिपीडियाप्रकल्पे कालिदासविषयकलेखानां समृद्ध्यर्थं लेखनार्थं पूर्वसज्जता । Preparation to enhance the articles about Kalidasa in Wikipedia projects.

सामान्यप्रश्नाः

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पञ्जीकरणप्रक्रिया कथम्?
भागग्राहिणः इत्यत्र हस्ताङ्कनं करणीयम् ।
  • अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
मुखपुटम्
मुखपुटम्
भागग्राहिणः
भागग्राहिणः
नियमावली
नियमावली
पुस्तकानि
पुस्तकानि
कार्यम्
कार्यम्
साहाय्यम्
आलोचना
फलितांशः
फलितांशः
पुरस्काराः
पुरस्काराः