"विकिस्रोतः:कालिदासकृतिमासः २०२०/नियमावली" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{:विकिस्रोतः:कालिदासकृतिमासः २०२०/तथ्यनिर्दे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:३९, २१ जून् २०२० इत्यस्य संस्करणं

कालिदासकृतिमासः - पाठशुद्धिस्पर्धा २०२०
प्रतिपद्, आषाढः – प्रतिपद्, श्रावणः
(२२ जून् - २१ जुलै, २०२०)

नियमाः

  1. जून् 22 दिनाङ्के कार्यवितरणानन्तरं जुलै 21 दिनाङ्के रात्रौ 11.59 वादनपर्यन्तं स्पर्धाप्रवर्त्यति । अस्मिन् समये यदाकदापि स्पर्धालुभिः पाठशुद्धिः कर्तुं शक्यते ।
  2. सञ्चालकैः निर्दिष्टानां पुटानाम् एव पाठशुद्धिः करणीया ।
  3. पुटे प्रथमवारं पाठशुद्ध्यनन्तरं पीतवर्णपिञ्जं नुत्वा पृष्ठं रक्षणीयम् ।
  4. एकस्य पुटस्य शुद्ध्यर्थम् अङ्कत्रयं (3 Points) प्राप्यते ।
  5. पुटविन्यासे परिवर्तनं न करणीयम् । यदि परिवर्तनं क्रियते तर्हि एकः अङ्कः वियोज्यते ।
  6. शुद्धीकृते पुटे पञ्चाधिकाः दोषाः दृश्यन्ते तर्हि एकः अङ्कः वियोज्यते ।
  7. यदि मुद्रणे स्पष्टता नास्ति तर्हि विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२०इत्यस्मिन् पुटे समस्या वक्तव्या । समस्यां दृष्ट्वा विद्यमानसमस्यायाः परिहारः क्रियते ।
  8. सूचितानां पुटानां कार्यं यदा समाप्तं भवति, तदानीं प्रकल्पपृष्ठद्वारा आयोजकाः सूचनीयाः । तदनन्तरमेव कृतस्य कार्यस्य परिशीलनम्, अङ्कदानं, वियोजनं च प्रचलति । तावत्पर्यन्तं पौनःपुन्येन परिशीलनं कर्तुं स्पर्धालवः स्वतन्त्राः । कार्यसमाप्तेः सूचनायाः परं कार्यार्थम् अग्रिमपृष्ठानि सूचयिष्यन्ते ।
  9. द्वितीयवारं पाठशुद्ध्यर्थं यदा पीतवर्णयुक्तानि पुटानि सूच्यन्ते तदानीं <ref></ref> सहितं पुटं प्रकाशनीयम् ।
मुखपुटम्
मुखपुटम्
भागग्राहिणः
भागग्राहिणः
नियमावली
नियमावली
पुस्तकानि
पुस्तकानि
कार्यम्
कार्यम्
साहाय्यम्
आलोचना
फलितांशः
फलितांशः
पुरस्काराः
पुरस्काराः