"नारदपुराणम्- पूर्वार्धः/अध्यायः २६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>
सनक उवाच ।।
वेदग्रहणपर्यंतं शुश्रूषानियतो गुरोः ।।
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ।। २६-१ ।।

वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ।।
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ।। २६-२ ।।

रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् ।।
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ।। २६-३ ।।

मातृतः पंचमीं धीमान्पितृतः सप्तमीं तथा ।।
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ।। २६-४ ।।

रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् ।।
अतिकेशाममकेशां च वाचालां नोद्वहेद्वुधः ।। २६-५ ।।

कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् ।।
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ।। २६-६ ।।

स्थूलगुल्फां दीर्घजंघां तथैव पुरुषाकृतिम् ।।
श्मश्रुव्यंजनसंयुक्तां कुब्जां चैवाद्वहेन्न च ।। २६-७ ।।

वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् ।।
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ।। २६-८ ।।

बह्वशिनीं स्थीलदंतां स्थूलोष्ठीं घुर्घुरस्वनाम् ।।
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ।। २६-९ ।।

सदा रोदनशीलां च पांडुराभां च कुत्सिताम् ।।
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ।। २६-१० ।।

अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ।।
परापवादनिरतां तस्कारां नोद्वहेद्वुधः ।। २६-११ ।।

दीर्घनासां च कितवां तनूरुहविभूषिगताम् ।।
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ।। २६-१२ ।।

बालभावादविज्ञातस्वभावामुद्वहेद्यदि ।।
प्रगल्भां वाऽगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ।। २६-१३ ।।

भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ।।
परानुकूलिनी या च सर्वथा तां परित्यजेत् ।। २६-१४ ।।

विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम ।।
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ।। २६-१५ ।।

ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।।
गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः ।। २६-१६ ।।

ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः ।।
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ।। २६-१७ ।।
प्राजापत्यादयो विप्र विवाहाः पंचज गर्हिताः ।।
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ।। २६-१८ ।।

यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ।।
सुवर्णकुंडले चैव धौतवस्त्रद्वयं तथा ।। २६-१९ ।।

अनुलेपनलित्पांगः कृत्तकेशनखः शुचिः ।।
धारयेद्वैणवं दंडं सोदकं च कमंडलुम् ।। २६-२० ।।

उष्णीषममलं छत्रं पादुके चाप्युपानहौ ।।
धारयेत्पुष्पमाल्ये च सुगंधं प्रियदर्शनः ।। २६-२१ ।।

नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् ।।
परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ।। २६-२२ ।।

पादेन नाक्रमेत्पादमुच्छिष्टं नैव लंघयेत् ।।
न संहताभ्यां हस्ताभ्यां कंडूयेदात्मनः शिरः ।। २६-२३ ।।

पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः ।।
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ।। २६-२४ ।।

न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा ।।
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ।। २६-२५ ।।

अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ।।
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ।। २६-२६ ।।

चतुष्पथं चैत्यवृक्षं र्देवखातं नृपं तथा ।।
असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ।। २६-२७ ।।

न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ।।
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ।। २६-२८ ।।

न दुर्जनैः सह वसे न्नाशास्त्रं श्रृणुयात्तथा ।।
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ।। २६-२९ ।।

आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ।।
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ।। २६-३० ।।

चितिं च चितिकाष्टं च यूपं चांडालमेव च ।।
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ।। २६-३१ ।।

दीपखट्वातनुच्छायाकेशवस्रकटोदकम् ।।
अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत् ।। २६-३२ ।।

शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् ।।
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ।। २६-३३ ।।

असच्छास्त्र्रार्थमननं खादनं नखकेशयोः ।।
तथैव नग्नशयनं सर्वदा परिवर्जयेत् ।। २६-३४ ।।

शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ।।
तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ।। २६-३५ ।।

नाशुद्धोऽग्निं परिचरेत्पूजयेद्गुरुदेवताः ।।
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ।। २६-३६ ।।

न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ।।
न निंदेद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ।। २६-३७ ।।

परस्परस्य मर्माणि न कदापि वदेद्द्विजः ।।
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ।। २६-३८ ।।

उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः ।।
उपासनपरित्यागी सुरापीत्युच्यते बुधैः ।। २६-३९ ।।

अयने विषुवे चैव युगादिषु चतुर्ष्वपि ।।
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ।। २६-४० ।।

मन्वादिषु मृदाहे च अष्टकासु च नारद ।।
नावधान्ये समायाते गृही श्राद्धं समाचरेत् ।। २६-४१ ।।

श्रोत्रिये गृहमायाते ग्रहणे चंद्रसूर्योः ।।
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ।। २६-४२ ।।

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
वृथा भवति तत्सर्वमूर्द्धपुंड्रं विना कृतम् ।। २६-४३ ।।

उर्द्धपुंड्रं च तुलसीं श्राद्धे नेच्छंति केचन ।।
वृथाचारः परित्याज्यस्तस्माच्छ्रेयोऽर्थिभिर्द्विजैः ।। २६-४४ ।।

इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ।।
कार्याद्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ।। २६-४५ ।।

सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ।।
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ।। २६-४६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशोऽध्यायः ।।


</poem>
</poem>

११:२४, २७ डिसेम्बर् २०११ इत्यस्य संस्करणं

सनक उवाच ।।
वेदग्रहणपर्यंतं शुश्रूषानियतो गुरोः ।।
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ।। २६-१ ।।

वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ।।
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ।। २६-२ ।।

रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् ।।
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ।। २६-३ ।।

मातृतः पंचमीं धीमान्पितृतः सप्तमीं तथा ।।
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ।। २६-४ ।।

रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् ।।
अतिकेशाममकेशां च वाचालां नोद्वहेद्वुधः ।। २६-५ ।।

कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् ।।
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ।। २६-६ ।।

स्थूलगुल्फां दीर्घजंघां तथैव पुरुषाकृतिम् ।।
श्मश्रुव्यंजनसंयुक्तां कुब्जां चैवाद्वहेन्न च ।। २६-७ ।।

वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् ।।
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ।। २६-८ ।।

बह्वशिनीं स्थीलदंतां स्थूलोष्ठीं घुर्घुरस्वनाम् ।।
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ।। २६-९ ।।

सदा रोदनशीलां च पांडुराभां च कुत्सिताम् ।।
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ।। २६-१० ।।

अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ।।
परापवादनिरतां तस्कारां नोद्वहेद्वुधः ।। २६-११ ।।

दीर्घनासां च कितवां तनूरुहविभूषिगताम् ।।
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ।। २६-१२ ।।

बालभावादविज्ञातस्वभावामुद्वहेद्यदि ।।
प्रगल्भां वाऽगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ।। २६-१३ ।।

भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ।।
परानुकूलिनी या च सर्वथा तां परित्यजेत् ।। २६-१४ ।।

विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम ।।
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ।। २६-१५ ।।

ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।।
गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः ।। २६-१६ ।।

ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः ।।
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ।। २६-१७ ।।
प्राजापत्यादयो विप्र विवाहाः पंचज गर्हिताः ।।
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ।। २६-१८ ।।

यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ।।
सुवर्णकुंडले चैव धौतवस्त्रद्वयं तथा ।। २६-१९ ।।

अनुलेपनलित्पांगः कृत्तकेशनखः शुचिः ।।
धारयेद्वैणवं दंडं सोदकं च कमंडलुम् ।। २६-२० ।।

उष्णीषममलं छत्रं पादुके चाप्युपानहौ ।।
धारयेत्पुष्पमाल्ये च सुगंधं प्रियदर्शनः ।। २६-२१ ।।

नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् ।।
परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ।। २६-२२ ।।

पादेन नाक्रमेत्पादमुच्छिष्टं नैव लंघयेत् ।।
न संहताभ्यां हस्ताभ्यां कंडूयेदात्मनः शिरः ।। २६-२३ ।।

पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः ।।
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ।। २६-२४ ।।

न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा ।।
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ।। २६-२५ ।।

अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ।।
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ।। २६-२६ ।।

चतुष्पथं चैत्यवृक्षं र्देवखातं नृपं तथा ।।
असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ।। २६-२७ ।।

न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ।।
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ।। २६-२८ ।।

न दुर्जनैः सह वसे न्नाशास्त्रं श्रृणुयात्तथा ।।
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ।। २६-२९ ।।

आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ।।
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ।। २६-३० ।।

चितिं च चितिकाष्टं च यूपं चांडालमेव च ।।
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ।। २६-३१ ।।

दीपखट्वातनुच्छायाकेशवस्रकटोदकम् ।।
अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत् ।। २६-३२ ।।

शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् ।।
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ।। २६-३३ ।।

असच्छास्त्र्रार्थमननं खादनं नखकेशयोः ।।
तथैव नग्नशयनं सर्वदा परिवर्जयेत् ।। २६-३४ ।।

शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ।।
तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ।। २६-३५ ।।

नाशुद्धोऽग्निं परिचरेत्पूजयेद्गुरुदेवताः ।।
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ।। २६-३६ ।।

न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ।।
न निंदेद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ।। २६-३७ ।।

परस्परस्य मर्माणि न कदापि वदेद्द्विजः ।।
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ।। २६-३८ ।।

उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः ।।
उपासनपरित्यागी सुरापीत्युच्यते बुधैः ।। २६-३९ ।।

अयने विषुवे चैव युगादिषु चतुर्ष्वपि ।।
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ।। २६-४० ।।

मन्वादिषु मृदाहे च अष्टकासु च नारद ।।
नावधान्ये समायाते गृही श्राद्धं समाचरेत् ।। २६-४१ ।।

श्रोत्रिये गृहमायाते ग्रहणे चंद्रसूर्योः ।।
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ।। २६-४२ ।।

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
वृथा भवति तत्सर्वमूर्द्धपुंड्रं विना कृतम् ।। २६-४३ ।।

उर्द्धपुंड्रं च तुलसीं श्राद्धे नेच्छंति केचन ।।
वृथाचारः परित्याज्यस्तस्माच्छ्रेयोऽर्थिभिर्द्विजैः ।। २६-४४ ।।

इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ।।
कार्याद्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ।। २६-४५ ।।

सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ।।
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ।। २६-४६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशोऽध्यायः ।।