"मत्स्यपुराणम्/अध्यायः १११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) मत्स्यपुराणम् using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{मत्स्यपुराणम्}}
{{मत्स्यपुराणम्}}


<poem><span style="font-size: 14pt; line-height: 200%">युधिष्ठिर उवाच।
<poem>

युधिष्ठिर उवाच।
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने!
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने!
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्।। १११.१ ।।
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्।। १११.१ ।।

मार्कण्डेय उवाच।
मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागे तु प्रोक्तं सर्वमिदं जपेत्।
श्रृणु राजन्! प्रयागे तु प्रोक्तं सर्वमिदं जपेत्।
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः।। १११.२ ।।
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः।। १११.२ ।।

ब्रह्मा सृजति भूतानि स्थावरं जङ्गमञ्च यत्।
ब्रह्मा सृजति भूतानि स्थावरं जङ्गमञ्च यत्।
तान्येतानि परं लोके विष्णुः सम्वर्द्धते प्रजाः।। १११.३ ।।
तान्येतानि परं लोके विष्णुः सम्वर्द्धते प्रजाः।। १११.३ ।।

कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्।
कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्।
तदा प्रयागतीर्थञ्च न कदाचिद्विनश्यति।। १११.४ ।।
तदा प्रयागतीर्थञ्च न कदाचिद्विनश्यति।। १११.४ ।।

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति।
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति।
यत्नेनानेन तिष्ठन्ति ते यान्ति परमाङ्गतिम्।। १११.५ ।।
यत्नेनानेन तिष्ठन्ति ते यान्ति परमाङ्गतिम्।। १११.५ ।।

युधिष्ठिर उवाच।
युधिष्ठिर उवाच।
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः।
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः।
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः।। १११.६ ।।
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः।। १११.६ ।।

मार्कण्डेय उवाच।
मार्कण्डेय उवाच।
प्रयागे निवसन्ते ते ब्रह्मविष्णुमहेश्वराः।
प्रयागे निवसन्ते ते ब्रह्मविष्णुमहेश्वराः।
कारणं तत्प्रवक्ष्यामि श्रृणु तत्त्वं युधिष्ठिर!।। १११.७ ।।
कारणं तत्प्रवक्ष्यामि श्रृणु तत्त्वं युधिष्ठिर!।। १११.७ ।।

प़ञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्।
प़ञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्।
तिष्ठन्ति रक्षणा यात्र पापकर्मनिवारणात्।। १११.८ ।।
तिष्ठन्ति रक्षणा यात्र पापकर्मनिवारणात्।। १११.८ ।।

उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति।
उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति।
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति।। १११.९ ।।
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति।। १११.९ ।।

माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः।
माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।।
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्।। १११.१० ।।
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्।। १११.१० ।।

यस्मिन् जुह्वन् स्वकं पापं नरकञ्च न पश्यति।
यस्मिन् जुह्वन् स्वकं पापं नरकञ्च न पश्यति।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः।। १११.११ ।।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः।। १११.११ ।।

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले।
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले।
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम्।। १११.१२ ।।
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम्।। १११.१२ ।।

येचान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर!।
येचान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर!।
पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः।। १११.१३ ।।
पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः।। १११.१३ ।।

प्रजापतेरिन्द्र (दं) क्षेत्रं प्रयागमिति विश्रुतम्।
प्रजापतेरिन्द्र (दं) क्षेत्रं प्रयागमिति विश्रुतम्।
एतत् पुण्यं पवित्रं वै प्रयागञ्च युधिष्ठिर!।।
एतत् पुण्यं पवित्रं वै प्रयागञ्च युधिष्ठिर!।।
स्वराज्यं कुरु राजेन्द्र! भ्रातृभिः सहितोऽनघ।। १११.१४ ।।
स्वराज्यं कुरु राजेन्द्र! भ्रातृभिः सहितोऽनघ।। १११.१४ ।।


</poem>
</span></poem>


[[वर्गः:मत्स्यपुराणम्]]
[[वर्गः:मत्स्यपुराणम्]]

२३:१४, २४ एप्रिल् २०२० समयस्य संस्करणम्

मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







युधिष्ठिर उवाच।
कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने!
एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्।। १११.१ ।।
मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागे तु प्रोक्तं सर्वमिदं जपेत्।
ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः।। १११.२ ।।
ब्रह्मा सृजति भूतानि स्थावरं जङ्गमञ्च यत्।
तान्येतानि परं लोके विष्णुः सम्वर्द्धते प्रजाः।। १११.३ ।।
कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्।
तदा प्रयागतीर्थञ्च न कदाचिद्विनश्यति।। १११.४ ।।
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति।
यत्नेनानेन तिष्ठन्ति ते यान्ति परमाङ्गतिम्।। १११.५ ।।
युधिष्ठिर उवाच।
आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः।
केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः।। १११.६ ।।
मार्कण्डेय उवाच।
प्रयागे निवसन्ते ते ब्रह्मविष्णुमहेश्वराः।
कारणं तत्प्रवक्ष्यामि श्रृणु तत्त्वं युधिष्ठिर!।। १११.७ ।।
प़ञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्।
तिष्ठन्ति रक्षणा यात्र पापकर्मनिवारणात्।। १११.८ ।।
उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति।
वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति।। १११.९ ।।
माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।।
रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्।। १११.१० ।।
यस्मिन् जुह्वन् स्वकं पापं नरकञ्च न पश्यति।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः।। १११.११ ।।
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले।
रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम्।। १११.१२ ।।
येचान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर!।
पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः।। १११.१३ ।।
प्रजापतेरिन्द्र (दं) क्षेत्रं प्रयागमिति विश्रुतम्।
एतत् पुण्यं पवित्रं वै प्रयागञ्च युधिष्ठिर!।।
स्वराज्यं कुरु राजेन्द्र! भ्रातृभिः सहितोऽनघ।। १११.१४ ।।