"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) १७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}


<poem>
<div class="verse">
<pre>
वायवा याहि दर्शतेमे सोमा अरंकृताः ।
वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
तेषां पाहि श्रुधी हवम् ॥१॥

वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
सुतसोमा अहर्विदः ॥२॥

वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
उरूची सोमपीतये ॥३॥

इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
इन्दवो वामुशन्ति हि ॥४॥

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
तावा यातमुप द्रवत् ॥५॥

वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
मक्ष्वित्था धिया नरा ॥६॥

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
धियं घृताचीं साधन्ता ॥७॥

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
क्रतुं बृहन्तमाशाथे ॥८॥

कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥
दक्षं दधाते अपसम् ॥९॥


</pre>
</poem>
</div>

०७:५०, ३ डिसेम्बर् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.२


वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥

वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥

वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥

इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥

वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥

कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=23082" इत्यस्माद् प्रतिप्राप्तम्