"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
Category:Sanskrit and Category:Rig Veda
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान |
इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान |
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा ||
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा |
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा |
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान ||
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान
समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम |
समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम |
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे ||
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे


इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात |
इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात |
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ||
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी |
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी |
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः ||
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः |
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः |
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ||
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि


जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून |
जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून |
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ||
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि |
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि |
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम ||
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति |
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति |
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ||
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि


इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम |
इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम |
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ||
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः |
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः |
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः ||
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः |
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः |
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ||
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान


अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः |
अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः |
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम ||
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत |
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत |
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते ||
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र |
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र |
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ||
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः


पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम |
पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम |
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां ||
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम |
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम |
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ||
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम
शुनं हुवेम मघवानं ... ||
शुनं हुवेम मघवानं ...


[[Category:Sanskrit]]
[[Category:Sanskrit]]

११:५५, २३ जनवरी २००६ इत्यस्य संस्करणं

इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान | आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा ॥ स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा | अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान ॥ समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम | वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे ॥

इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात | यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ॥ आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी | सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः ॥ न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः | यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ॥

जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून | बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ॥ तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि | पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम ॥ पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति | नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ॥

इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम | इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ॥ पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः | पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः ॥ पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः | अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ॥

अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः | अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम ॥ कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत | मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते ॥ शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र | अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ॥

पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम | इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां ॥ एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम | विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ॥ शुनं हुवेम मघवानं ... ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८९&oldid=2303" इत्यस्माद् प्रतिप्राप्तम्