"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
{{gap}}शार्दूलविक्रीडितम् ॥
{{gap}}शार्दूलविक्रीडितम् ॥
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्के शयाः ।
मानन्दाचगलं पिकन्ति शाजा निश्शङ्कमद्देशयाः ।
अस्माकं तु मनोरथोपरचित्यासाद वापीतट-
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४}}</poem>
क्रीडाकामनकळिकौतुकजुषामायुः परंक्षीयते ॥ १४}}</poem>


{{gap}}व्या.---- उक्तमेवार्थ भङ्ग यन्तरेणाह - धन्यानामिति...-
{{gap}}व्या.---- उक्तमेवार्थ भङ्ग यन्तरेणाह - धन्यानामिति...-

१०:०६, २८ डिसेम्बर् २०१९ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
विषयपरित्यागविडंबनम्

'प्यसंभाव्यमानानित्यर्थः . नि. प्रत्ययोऽधीनशपथज्ञानविश्वासहे तुष्टि ' त्यभरः। किं तु। वाञ्छामात्रपरिग्रहान्मनोरथमात्रसंगृ - हीतार- मनोव्यापारमात्र गोचरी कृतानपीत्यर्थः - अनुभूयमानांस्तु किमुतेति भावः - विषयानिति शेषः । त्यक्तुं परमत्यन्तं न शक्ता अमर्थाः - अतस्तएव धन्या इति भावः - 'शकघृषे' त्यादिना तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥

 शार्दूलविक्रीडितम् ॥

धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्के शयाः ।
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४

 व्या.---- उक्तमेवार्थ भङ्ग यन्तरेणाह - धन्यानामिति...- गिरिकन्दरेषु गिरिगह्वरेणु - नि. दरी तु कन्दरो वा स्त्री' त्यमरः । वसतां विविक्ततया वर्तमानानां - 'विविक्तसेवी लध्वाशी 'ति वध नादिति भावः । तथा। परं ज्योतिः परं ब्रह्म । ध्यायतां। धन्यानां पुण्यशालिनां - नि. 'सुकृती पुण्यवान् धन्य' इत्यमरः' आनन्देन ये - अश्रकणाः बाष्पविन्दवः - तान् । निश्शक् तेषां तपः प्रशान्त - स्वान्निभयं यथा तथा । अङ्के के शेरत इत्यङ्के शयाः उत्सङ्गवर्तिनः

  • अधिकरणे शेतेरि' त्यच्प्रत्ययः । शकुनाः । पक्षिणः पिबन्ति । किंतु।

मनोरथेन वाञ्छामात्रेणोपरचिताः याः - प्रासादेषु हम्पेषु - बापीतटेष्वल्पसरस्तीरेषु - क्रीडाकाननेद्यानेषु च - केन्यो विहा-