"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ३३: पङ्क्तिः ३३:


{{सायणभाष्यम्|
{{सायणभाष्यम्|
‘इन्द्रेहि' इत्यादिकं दशर्चं सूक्तं ' सुरूपकृत्नुम् इत्यादिषु षष्ठम् । ऋष्यादयस्तस्य पूर्ववत् । विशेषस्तु अतिरात्रे द्वितीयपर्यायेऽच्छावाकशस्त्र ‘इन्द्रेहि' इत्यनुरूपस्तृचः । ‘ अतिरात्रे पर्यायाणाम् । इति खण्डे इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः ' ( आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ॥



इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
पङ्क्तिः ४५: पङ्क्तिः ४७:


महान् । अभिष्टिः । ओजसा ॥१
महान् । अभिष्टिः । ओजसा ॥१

हे “इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः “सोमपर्वभिः सोमरसरूपैः “अन्धसः अन्धोभिः अन्नैः "मत्सि माद्य हृष्टो भव । तत ऊर्ध्वम् "ओजसा बलेन “महान् भूत्वा “अभिष्टिः शत्रूणामभिभविता भव इति शेषः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ओजः पाजः' (नि. २. ९. १ ) इति पठितम् ॥ आ इहि । ' आद्गुणः ' (पा. सू. ६. १. ८७) । इन्द्र एहि । यो ह्युभयोः स्थाने लभतेऽसावन्यतरव्यपदेशमिति आङ्माङोः एकादेशस्य आङ्व्यपदेशात् ' ओमाङोश्च' (पा.सू. ६. १. ९५ ) इति पररूपम् । मत्सि माद्य। ‘मदी हर्षग्लेपनयोः'। लोटः सिप् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५ ) इति सेर्हिरादेशः (पा. सू. ३, ४, ८७ ) न भवति ।' दिवादिभ्यः श्यन् ' ( पा. सू. ३. १. ६९ ) इति श्यन् । “बहुलं छन्दसि ( पा. सू. २, ४, ७३ ) इति श्यनो लुक् । 'न लुमताङ्गस्य' (पा. सू. १. १. ६३ ) इति प्रत्ययलक्षणप्रतिषेधात् ‘शमामष्टानां दीर्घः श्यनि' (पा. सू. ७. ३. ७४ ) इति उपधादीर्घो न भवति । सिपः पित्त्वात् धातुस्वर एव । अन्धसः । अदेर्नुम् धश्च ' ( उ. सू. ४. ६४५) इति असुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । ‘ अशिप्रुषि°' (उ, सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशः ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणन्ति पूरयन्तीति सोमपर्वाणः सोमरसाः । ‘ पॄ पालनपूरणयोः । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वात् धातुस्वर एव । उपपदसमासे कृदुत्तरपद प्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिः अभिगन्ता। ‘इष गतौ । ‘ मन्त्रे वृष° ' ( पा. सू. ३. ३. ९६ ) इत्यादिना क्तिन् उदात्तः। स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वात् लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडागमो न भवति । अभिशब्दस्य इकारे ‘एमनादिषु पररूपं वक्तव्यम्' (पा. सू. ६. १. ९४. ६ ) इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। ओजसा। ‘उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥




पङ्क्तिः ५८: पङ्क्तिः ६२:


चक्रिम् । विश्वानि । चक्रये ॥२
चक्रिम् । विश्वानि । चक्रये ॥२

“ईम् इत्यनर्थकः पादपूरणीय प्रयुक्तः । हे अध्वर्यवः “सुते अभिषुते चमसस्थे सोमे “एनं सोमम् “इन्द्राय इन्द्रार्थम् “आ “सृजत पुनरभ्युन्नयत । शुक्रामन्थिचमसगणे पुनरभ्युन्नयनम् आपस्तम्बेनोक्तं ‘ होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति' ( आप. श्रौ. १२. २३.४) इति । कीदृशम् एनम् । “मन्दिं हर्षहेतुं “चक्रिं साधुकरणशीलम् । कीदृशाय इन्द्राय । “मन्दिने हर्षयुक्ताय “विश्वानि सर्वाणि कर्माणि “चक्रये कृतवते । सर्वकर्मनिष्पादनशीलायेत्यर्थः । ईम् इत्यस्य पादपूरणार्थत्वं यास्क आह - ‘ अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १.९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छन्दोराहित्येन परिमिताक्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्था द्रष्टव्याः । मिताक्षरेषु छन्दोयुक्तेषु ग्रन्थेषु पादपूरणार्थाः। ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्याय एतामृचमुदाजहार- एमेनं सृजता सुते । आसृजतैनं सुते' ( निरु. १. १० ) इति ॥ एनम् । इदमो द्वितीयायां • द्वितीयाटौःस्वेनः ' (पा. सू. २. ४. ३४ ) इति एनादेशः ‘ °अनुदात्तः०' (पा. सू. २. ४. ३२) इत्यनुवृतेः सर्वानुदात्तः । सृजत । संहितायाम् ‘ अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः । मन्दिं प्रमोदहेतुम्। ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'। ‘इदितो नुम् धातोः ' (पा. सू. ७. १. ५८) इति नुम् । मन्दमानं प्रयुङ्क्ते इत्यर्थे ' हेतुमति च' (पा. सू. ३. १. २६ ) इति णिच् । ण्यन्तस्य अजन्तत्वात् ‘अच इः' ( उ. सू. ४. ५७८ ) इति इकारप्रत्ययः । ‘णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । मन्दिने । मन्देः पूर्ववत्। चतुर्थ्येकवचनेऽनपुंसकस्यापि व्यत्ययेन नुमागमः (पा. सू. ७. १. ७३ )। चक्रिम् । ‘डुकृञ् करणे' । 'आदृगमहनजनः किकिनौ लिट् च ' (पा. सू. ३. २. १७१ ) इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वात् गुणाभावः । यणादेशः । लिङवद्भावात् द्विर्वचनम् । 'द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति यणादेशस्य स्थानिवद्भावात् कृशब्दो द्विरुच्यते । अभ्यासस्य उरत्त्व-रपरत्व- श्चुत्व-हलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रये इति कृदन्तेन योगेऽपि ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति षष्ठी न भवति । ‘ °किकिनौ लिट् च ' इति किनो लिङ्वद्भावेन ' न लोकाव्ययनिष्ठाखलर्थतृनाम् ' (पा. सू. २. ३. ६९ ) इति निषेधात् ॥




पङ्क्तिः ७१: पङ्क्तिः ७७:


सचा । एषु । सवनेषु । आ ॥३
सचा । एषु । सवनेषु । आ ॥३

हे “सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्केनोक्तत्वात्। तादृश हे इन्द्र “मन्दिभिः हर्षहेतुभिः “स्तोमेभिः स्तोत्रैः "मत्त्व हृष्टो भव । हे "विश्वचर्षणे सर्वमनुष्ययुक्त सर्वैर्यजमानैः पूज्य इत्यर्थः । तादृशेन्द्र त्वम् “एषु यागगतेषु त्रिषु “सवनेषु “सचा देवैरन्यैः सह "आ गच्छेति शेषः ॥ ‘मदि स्तुति' इत्यस्य लोटि “ अनित्यमागमशासनम् ' (परिभा. ९३. २ ) इति कृत्वा इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुम् न भवति । अनुदात्तेत्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' (पा. सू. ६. १. १८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६.३. १३५) इति दीर्घत्वम् । सुशिप्रेत्यामन्त्रितनिघातः । मन्दिभिः । गतमन्त्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु ।' ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥




पङ्क्तिः ८४: पङ्क्तिः ९२:


अजोषाः । वृषभम् । पतिम् ॥४
अजोषाः । वृषभम् । पतिम् ॥४

हे “इन्द्र “ते “गिरः त्वदीयाः स्तुतीः “असृग्रं सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं “त्वां "प्रति “उदहासत उद्गत्य प्राप्नुवन् । तादृशीर्गिरः त्वम् “अजोषाः सेवितवानसि । कीदृशं त्वाम् । “वृषभं कामानां वर्षितारं “पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा' (निरु. ४. २६) इति यास्केनोक्तत्वात् ॥ असृग्रम् असृजम् । ‘ सृज विसर्गे '। लङो मिप् । ‘तुदादिभ्यः शः' (पा. सू. ३. १. ७७ )। ‘बहुलं छन्दसि' (पा. सू. ७. १.८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' ( पा. सू. ६. ४. ७१ ) इति अडागम उदात्त: । सति शिष्टत्वात् स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्य अदादेशः (पा. सू. ७. १. ५)। च्लेः सिच् ' (पा. सू. ३. १. ४४ ) । अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन ङित्त्वाभावात् लघूपधगुणः । थासः थकारलोपश्छान्दसः ।। सवर्णदीर्घः । अडागमः । सति शिष्टत्वात् उदात्तः शिष्यते । वृषभम् । ‘ पृषु वृषु मृषु सेचने '। ‘ अभच् ' ( उ. सू. ३. ४०२ ) इत्यनुवृत्तौ ‘ऋषिवृषिभ्यां कित्' ( उ. सू. ३. ४०३) इति अभच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । पतिम् । ‘पा रक्षणे'। ‘ पातेर्डतिः' ( उ. सू. ४. ४९७ )। डित्त्वात् टिलोपः । प्रत्ययाद्युदात्तत्वम् ॥




पङ्क्तिः ९७: पङ्क्तिः १०७:


असत् । इत् । ते । विऽभु । प्रऽभु ॥५
असत् । इत् । ते । विऽभु । प्रऽभु ॥५

हे "इन्द्र “वरेण्यं श्रेष्ठं “राधः धनं "चित्रं मणिमुक्तादिरूपेण बहुविधम् "अर्वाक् अस्मदभिमुखं यथा भवति तथा “सं “चोदय सम्यक् प्रेरय । भोगाय यावत् पर्याप्तं तावत् विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं “ते तवैव "असदित् अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । 'मघम्' इत्यादिषु अष्टाविंशतिधननामसु ‘रायः राधः' (नि. २. १०. १७) इति पठितम् ॥ चोदय । ‘चुद प्रेरणे' । ण्यन्तात् लोट् । तिङ्ङतिङः' इति निघातः । राधः । राध्नुवन्ति अनेनेति राधो धनम् । 'सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) । नित्त्वादाद्युदात्तः । वरेण्यम् । वृञ एण्यः । वृषादित्वादाद्युदात्तः । असत् । अस भुवि '। लेट् । तिप् । ‘इतश्च लोपः° ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४) इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आगमा अनुदात्ताः' (पा. म. ३.१.३.७.) इति अटोऽनुदात्तत्वात् धातुस्वर एव । विभु । विभवतीति विभु ।' भुवः° ' (पा. सू. ३. २. १७९) इत्यनुवृत्तौ ' विप्रसंभ्यो ड्वसंज्ञायाम्' (पा. सू. ३. २. १८० ) इति डुप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरेण उकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । एवं प्रभु ॥ ॥ १७ ॥





०३:३४, ९ जून् २०१९ इत्यस्य संस्करणं

← सूक्तं १.८ ऋग्वेदः - मण्डल १
सूक्तं १.९
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.१० →
दे. इन्द्रः। गायत्री। अतिरात्रे द्वितीयपर्याये अच्छावाकशस्त्रे इन्द्रेहि इत्यनुरूपस्तृचः(आश्व.श्रौ. ६.४)


इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥


सायणभाष्यम्

‘इन्द्रेहि' इत्यादिकं दशर्चं सूक्तं ' सुरूपकृत्नुम् इत्यादिषु षष्ठम् । ऋष्यादयस्तस्य पूर्ववत् । विशेषस्तु अतिरात्रे द्वितीयपर्यायेऽच्छावाकशस्त्र ‘इन्द्रेहि' इत्यनुरूपस्तृचः । ‘ अतिरात्रे पर्यायाणाम् । इति खण्डे इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः ' ( आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ॥


इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।

म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥१

इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।

म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥१

इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ।

महान् । अभिष्टिः । ओजसा ॥१

हे “इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः “सोमपर्वभिः सोमरसरूपैः “अन्धसः अन्धोभिः अन्नैः "मत्सि माद्य हृष्टो भव । तत ऊर्ध्वम् "ओजसा बलेन “महान् भूत्वा “अभिष्टिः शत्रूणामभिभविता भव इति शेषः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ओजः पाजः' (नि. २. ९. १ ) इति पठितम् ॥ आ इहि । ' आद्गुणः ' (पा. सू. ६. १. ८७) । इन्द्र एहि । यो ह्युभयोः स्थाने लभतेऽसावन्यतरव्यपदेशमिति आङ्माङोः एकादेशस्य आङ्व्यपदेशात् ' ओमाङोश्च' (पा.सू. ६. १. ९५ ) इति पररूपम् । मत्सि माद्य। ‘मदी हर्षग्लेपनयोः'। लोटः सिप् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५ ) इति सेर्हिरादेशः (पा. सू. ३, ४, ८७ ) न भवति ।' दिवादिभ्यः श्यन् ' ( पा. सू. ३. १. ६९ ) इति श्यन् । “बहुलं छन्दसि ( पा. सू. २, ४, ७३ ) इति श्यनो लुक् । 'न लुमताङ्गस्य' (पा. सू. १. १. ६३ ) इति प्रत्ययलक्षणप्रतिषेधात् ‘शमामष्टानां दीर्घः श्यनि' (पा. सू. ७. ३. ७४ ) इति उपधादीर्घो न भवति । सिपः पित्त्वात् धातुस्वर एव । अन्धसः । अदेर्नुम् धश्च ' ( उ. सू. ४. ६४५) इति असुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । ‘ अशिप्रुषि°' (उ, सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशः ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणन्ति पूरयन्तीति सोमपर्वाणः सोमरसाः । ‘ पॄ पालनपूरणयोः । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वात् धातुस्वर एव । उपपदसमासे कृदुत्तरपद प्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिः अभिगन्ता। ‘इष गतौ । ‘ मन्त्रे वृष° ' ( पा. सू. ३. ३. ९६ ) इत्यादिना क्तिन् उदात्तः। स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वात् लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडागमो न भवति । अभिशब्दस्य इकारे ‘एमनादिषु पररूपं वक्तव्यम्' (पा. सू. ६. १. ९४. ६ ) इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। ओजसा। ‘उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥


एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।

चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥२

आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ।

चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥२

आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ।

चक्रिम् । विश्वानि । चक्रये ॥२

“ईम् इत्यनर्थकः पादपूरणीय प्रयुक्तः । हे अध्वर्यवः “सुते अभिषुते चमसस्थे सोमे “एनं सोमम् “इन्द्राय इन्द्रार्थम् “आ “सृजत पुनरभ्युन्नयत । शुक्रामन्थिचमसगणे पुनरभ्युन्नयनम् आपस्तम्बेनोक्तं ‘ होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति' ( आप. श्रौ. १२. २३.४) इति । कीदृशम् एनम् । “मन्दिं हर्षहेतुं “चक्रिं साधुकरणशीलम् । कीदृशाय इन्द्राय । “मन्दिने हर्षयुक्ताय “विश्वानि सर्वाणि कर्माणि “चक्रये कृतवते । सर्वकर्मनिष्पादनशीलायेत्यर्थः । ईम् इत्यस्य पादपूरणार्थत्वं यास्क आह - ‘ अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १.९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छन्दोराहित्येन परिमिताक्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्था द्रष्टव्याः । मिताक्षरेषु छन्दोयुक्तेषु ग्रन्थेषु पादपूरणार्थाः। ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्याय एतामृचमुदाजहार- एमेनं सृजता सुते । आसृजतैनं सुते' ( निरु. १. १० ) इति ॥ एनम् । इदमो द्वितीयायां • द्वितीयाटौःस्वेनः ' (पा. सू. २. ४. ३४ ) इति एनादेशः ‘ °अनुदात्तः०' (पा. सू. २. ४. ३२) इत्यनुवृतेः सर्वानुदात्तः । सृजत । संहितायाम् ‘ अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः । मन्दिं प्रमोदहेतुम्। ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'। ‘इदितो नुम् धातोः ' (पा. सू. ७. १. ५८) इति नुम् । मन्दमानं प्रयुङ्क्ते इत्यर्थे ' हेतुमति च' (पा. सू. ३. १. २६ ) इति णिच् । ण्यन्तस्य अजन्तत्वात् ‘अच इः' ( उ. सू. ४. ५७८ ) इति इकारप्रत्ययः । ‘णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । मन्दिने । मन्देः पूर्ववत्। चतुर्थ्येकवचनेऽनपुंसकस्यापि व्यत्ययेन नुमागमः (पा. सू. ७. १. ७३ )। चक्रिम् । ‘डुकृञ् करणे' । 'आदृगमहनजनः किकिनौ लिट् च ' (पा. सू. ३. २. १७१ ) इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वात् गुणाभावः । यणादेशः । लिङवद्भावात् द्विर्वचनम् । 'द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति यणादेशस्य स्थानिवद्भावात् कृशब्दो द्विरुच्यते । अभ्यासस्य उरत्त्व-रपरत्व- श्चुत्व-हलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रये इति कृदन्तेन योगेऽपि ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति षष्ठी न भवति । ‘ °किकिनौ लिट् च ' इति किनो लिङ्वद्भावेन ' न लोकाव्ययनिष्ठाखलर्थतृनाम् ' (पा. सू. २. ३. ६९ ) इति निषेधात् ॥


मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे ।

सचै॒षु सव॑ने॒ष्वा ॥३

मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ ।

सचा॑ । ए॒षु । सव॑नेषु । आ ॥३

मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ।

सचा । एषु । सवनेषु । आ ॥३

हे “सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्केनोक्तत्वात्। तादृश हे इन्द्र “मन्दिभिः हर्षहेतुभिः “स्तोमेभिः स्तोत्रैः "मत्त्व हृष्टो भव । हे "विश्वचर्षणे सर्वमनुष्ययुक्त सर्वैर्यजमानैः पूज्य इत्यर्थः । तादृशेन्द्र त्वम् “एषु यागगतेषु त्रिषु “सवनेषु “सचा देवैरन्यैः सह "आ गच्छेति शेषः ॥ ‘मदि स्तुति' इत्यस्य लोटि “ अनित्यमागमशासनम् ' (परिभा. ९३. २ ) इति कृत्वा इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुम् न भवति । अनुदात्तेत्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' (पा. सू. ६. १. १८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६.३. १३५) इति दीर्घत्वम् । सुशिप्रेत्यामन्त्रितनिघातः । मन्दिभिः । गतमन्त्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु ।' ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥


असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत ।

अजो॑षा वृष॒भं पति॑म् ॥४

असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।

अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥४

असृग्रम् । इन्द्र । ते । गिरः । प्रति । त्वाम् । उत् । अहासत ।

अजोषाः । वृषभम् । पतिम् ॥४

हे “इन्द्र “ते “गिरः त्वदीयाः स्तुतीः “असृग्रं सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं “त्वां "प्रति “उदहासत उद्गत्य प्राप्नुवन् । तादृशीर्गिरः त्वम् “अजोषाः सेवितवानसि । कीदृशं त्वाम् । “वृषभं कामानां वर्षितारं “पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा' (निरु. ४. २६) इति यास्केनोक्तत्वात् ॥ असृग्रम् असृजम् । ‘ सृज विसर्गे '। लङो मिप् । ‘तुदादिभ्यः शः' (पा. सू. ३. १. ७७ )। ‘बहुलं छन्दसि' (पा. सू. ७. १.८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' ( पा. सू. ६. ४. ७१ ) इति अडागम उदात्त: । सति शिष्टत्वात् स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्य अदादेशः (पा. सू. ७. १. ५)। च्लेः सिच् ' (पा. सू. ३. १. ४४ ) । अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन ङित्त्वाभावात् लघूपधगुणः । थासः थकारलोपश्छान्दसः ।। सवर्णदीर्घः । अडागमः । सति शिष्टत्वात् उदात्तः शिष्यते । वृषभम् । ‘ पृषु वृषु मृषु सेचने '। ‘ अभच् ' ( उ. सू. ३. ४०२ ) इत्यनुवृत्तौ ‘ऋषिवृषिभ्यां कित्' ( उ. सू. ३. ४०३) इति अभच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । पतिम् । ‘पा रक्षणे'। ‘ पातेर्डतिः' ( उ. सू. ४. ४९७ )। डित्त्वात् टिलोपः । प्रत्ययाद्युदात्तत्वम् ॥


सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।

अस॒दित्ते॑ वि॒भु प्र॒भु ॥५

सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् ।

अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥५

सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ।

असत् । इत् । ते । विऽभु । प्रऽभु ॥५

हे "इन्द्र “वरेण्यं श्रेष्ठं “राधः धनं "चित्रं मणिमुक्तादिरूपेण बहुविधम् "अर्वाक् अस्मदभिमुखं यथा भवति तथा “सं “चोदय सम्यक् प्रेरय । भोगाय यावत् पर्याप्तं तावत् विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं “ते तवैव "असदित् अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । 'मघम्' इत्यादिषु अष्टाविंशतिधननामसु ‘रायः राधः' (नि. २. १०. १७) इति पठितम् ॥ चोदय । ‘चुद प्रेरणे' । ण्यन्तात् लोट् । तिङ्ङतिङः' इति निघातः । राधः । राध्नुवन्ति अनेनेति राधो धनम् । 'सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) । नित्त्वादाद्युदात्तः । वरेण्यम् । वृञ एण्यः । वृषादित्वादाद्युदात्तः । असत् । अस भुवि '। लेट् । तिप् । ‘इतश्च लोपः° ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४) इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आगमा अनुदात्ताः' (पा. म. ३.१.३.७.) इति अटोऽनुदात्तत्वात् धातुस्वर एव । विभु । विभवतीति विभु ।' भुवः° ' (पा. सू. ३. २. १७९) इत्यनुवृत्तौ ' विप्रसंभ्यो ड्वसंज्ञायाम्' (पा. सू. ३. २. १८० ) इति डुप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरेण उकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । एवं प्रभु ॥ ॥ १७ ॥


अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।

तुवि॑द्युम्न॒ यश॑स्वतः ॥६

अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः ।

तुवि॑ऽद्युम्न । यश॑स्वतः ॥६

अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः ।

तुविऽद्युम्न । यशस्वतः ॥६


सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।

वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥७

सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् ।

वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥७

सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ।

विश्वऽआयुः । धेहि । अक्षितम् ॥७


अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।

इन्द्र॒ ता र॒थिनी॒रिष॑ः ॥८

अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।

इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥८

अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ।

इन्द्र । ताः । रथिनीः । इषः ॥८


वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।

होम॒ गन्ता॑रमू॒तये॑ ॥९

वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् ।

होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥९

वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ।

होम । गन्तारम् । ऊतये ॥९


सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।

इन्द्रा॑य शू॒षम॑र्चति ॥१०

सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।

इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥१०

सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ।

इन्द्राय । शूषम् । अर्चति ॥१०



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=203914" इत्यस्माद् प्रतिप्राप्तम्