"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ५३: पङ्क्तिः ५३:


{{सायणभाष्यम्|
{{सायणभाष्यम्|
‘ असावि ' इति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते-- असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः' इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिटुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनात् गोतम ऋषिः । अनादेशपरिभाषया इन्द्रो देवता । सूक्तविनियोगो लिङ्गाद्वगन्तव्यः । अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च- ‘ अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ' (आश्व, श्रौ. ६. २) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू षु' इति खण्डे सूत्रितम् ‘ असावि सोम इन्द्र त इममिन्द्र सुतं पिब ' ( आश्व. श्रौ. ७. ८) इति ।



असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
पङ्क्तिः ६५: पङ्क्तिः ६७:


आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिऽभिः ॥१
आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिऽभिः ॥१

हे “इन्द्र "ते त्वदर्थं "सोमः "असावि अभिषुतोऽभूत् । हे "शविष्ठ अतिशयेन बलवन् अत एव “धृष्णो शत्रूणां धर्षयितरिन्द्र "आ "गहि देवयजनदेशमागच्छ । आगतं च त्वाम् "इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् "आ "पृणक्तु आपूरयतु । "रजः अन्तरिक्षं "रश्मिभिः किरणैः "सूर्यो “न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दात् इष्टनि ‘ विन्मतोर्लुक्'।' टेः' इति टिलोपः । पादादित्वात् निघाताभावः । गहि । गमेर्लोटि : बहलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तस्य ‘असिद्धवदत्रा भात्' इति असिद्धवत्त्वात् हेः लुगभावः ॥




पङ्क्तिः ७८: पङ्क्तिः ८२:


ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥२
ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥२

“अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। “इन्द्रमित् इन्द्रमेव “ऋषीणां वसिष्ठादीनां “मानुषाणाम् अन्येषां मनुष्याणां “च “स्तुतीः "यज्ञं “च “हरी अश्वौ “उप “वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ' इति मनुशब्दात् अञ् पुगागमश्च ॥




पङ्क्तिः ९१: पङ्क्तिः ९७:


अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥३
अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥३

हे “वृत्रहन् शत्रूणां हन्तरिन्द्र “रथम् “आ “तिष्ठ आरोह । यस्मात् “ते “हरी त्वदीयावश्वौ “ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण “युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। “ते “मनः त्वदीयं मनश्च “ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः “वग्नुना वचनीयेनाभिषवशब्देन “अर्वाचीनम् अस्मदभिमुखं “सु “कृणोतु सुष्ठु करोतु ॥ युक्ता । ‘सुपां सुलुक्' इति आकारः । वग्नुना । ' वचेर्गश्च ' ( उ. सू. ३. ३१३ ) इति नुप्रत्ययो गकारश्चान्तादेशः ॥




पङ्क्तिः १०४: पङ्क्तिः ११२:


शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४
शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४

हे “इन्द्र “सुतम् अभिषुतम् “इमं सोमं “पिब । कीदृशम् । “ज्येष्ठम् अतिशयेन प्रशस्यं “मदं मoकरं “अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा “ऋतस्य यज्ञस्य संबन्धिनि “सदने गृहे वर्तमानाः “शुक्रस्य दीप्तस्यास्य सोमस्य “धाराः त्वाम् “अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने' । छान्दसो लङ् ॥




पङ्क्तिः ११७: पङ्क्तिः १२७:


सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥५
सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥५

हे ऋत्विजः “इन्द्राय “नूनं क्षिप्रम् “अर्चत पूजनं कुरुत । एतदेव स्पष्टीक्रियते । “उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि “च “ब्रवीतन ब्रूत। “सुताः अभिषुताः “इन्दवः सोमाः च "अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु । अनन्तरं “ज्येष्ठं प्रशस्यतमं “सहः सहस्विनं बलवन्तं तमिन्द्रं “नमस्यत नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोटि ‘ तप्तनप्तनथनाश्च ' इति तनबादेशः । अमत्सुः । ‘ मदी हर्षे '। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः । नमस्यत। नमोवरिवश्चित्रङ:०' इति क्यच् । सहः। ‘ लुगकारेकाररेफाश्च वक्तव्याः ' (पा. सू. ४. ४. १२८. २) इति मत्वर्थीयस्य लुक् ॥ ॥ ५ ॥




पङ्क्तिः १३१: पङ्क्तिः १४३:
नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥६
नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥६


हे "इन्द्र “यत् यस्मात् त्वं “हरी एतत्संज्ञावश्वौ “यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् “रथीतरः अतिशयेन रथवान् “नकिः नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । “त्वा त्वामनुलक्ष्य “मज्मना । बलनामैतत् । बलेन सदृशोऽपि “नकिः न ह्यस्ति । “स्वश्वः शोभनाश्वोऽन्यश्च त्वां “नकिः "आनशे न प्राप । इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्व्ोत् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ' इति षत्वम्। रथीतरः । अतिशयेन रथी । तरपि ‘ ईद्रथिनः ' ( पा. सू. ८. २. १७. १ ) इति ईकारान्तादेशः । अवग्रहसमये छान्दसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेन आत्मनेपदम् । स्वश्वः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि । इत्युत्तरपदाद्युदात्तत्वम् । आनशे । ‘ अश्नोतेश्च' इति अभ्यासादुत्तरस्य नुट् ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘य एक इद्विदयते' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘ एह्यू षु' इति खण्डे सूत्रितम्- सखाय आशिषामहि य एक इद्विदयते' (आश्व. श्रौ. ७. ८) इति । महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावयं तुचो विनियुक्तः । तथैव पञ्चमारण्यके सूत्र्यते- य एक इद्विद्यत आ याह्यद्रिभिः सुतम् ' ( ऐ. आ. ५. २. ५) इति ॥


य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
पङ्क्तिः १४३: पङ्क्तिः १५९:


ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥७
ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥७

"यः इन्द्रः “एकः “इत् एक एव “दाशुषे हविर्दत्तवते “मर्ताय मनुष्याय यजमानाय “वसु धनं “विदयते विशेषेण ददाति । “अङ्ग इति क्षिप्रनाम । “अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः सः “इन्द्रः क्षिप्रम् “ईशानः सर्वस्य जगतः स्वामी भवति । विदयते । ‘दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते । यद्वृत्तयोगादनिघातः । अप्रतिष्कुतः । ‘कु शब्दे'। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः । पारस्करादेराकृतिगणत्वात् सुट् । सुषामादित्वात् षत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।




पङ्क्तिः १५६: पङ्क्तिः १७४:


कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥८
कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥८

"अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवंविधं “मर्तं मनुष्यम् इन्द्रः "पदा पादेन “क्षुम्पमिव अहिच्छत्रकमिव "कदा “स्फुरत् स्फुरिष्यति वधिष्यति । यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । “ स्फुरति स्फुलति' (नि. २. १९. १५) इति वधकर्मसु पठितत्वात्। “नः अस्माकं यष्टॄणां “गिरः स्तुतिलक्षणा वाचः “इन्द्रः “कदा कस्मिन्काले “अङ्ग क्षिप्रं “शुश्रवत् श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् - ‘क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग । अङ्गेति क्षिप्रनाम ' (निरु. ५, १७) इति ॥ पदा। पादशब्दस्य ‘पद्दन्' इत्यादिना पदादेशः । ‘ ऊडिदम्' इति विभक्तेः उदात्तत्वम् । क्षुम्पमिव । क्षुभ संचलने ' । अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः । वर्णव्यापत्त्या भकारस्य पकारः । स्फुरत् । “स्फुर संचलने'। 'छन्दसि लुङ्ललिटः ' इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत् । श्रु श्रवणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥




पङ्क्तिः १७०: पङ्क्तिः १९०:
उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥९
उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥९


“बहुभ्यः मनुष्येभ्यः सकाशात् “यश्चिद्धि य एव खलु यजमानः “सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र “त्वा त्वाम् “आविवासति परिचरति । विवासतिः परिचरणकर्मा । “तत् तस्मै यजमानाय यत् “उग्रम् उद्गूर्णं “शवः बलम् “इन्द्रः “अङ्ग क्षिप्रं "पत्यते पातयति प्रापयति ॥ तत् । ‘ सुपां सुलुक्° ' इति चतुर्थ्याः लुक् । पत्यते । पत्लृ गतौ ' । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन् ॥


चातुर्विंशिकेऽहनि माध्यंदिने' सवने अच्छावाकस्य ‘ स्वादोरित्था विषूवतः' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘होत्रकाणाम्' इति खण्डे सूत्रितम् - यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः ( आश्व. श्रौ. ७, ४.) इति । पृठ्यस्य पञ्चमेऽहनि निष्केवल्येऽप्ययं तृचोऽनुरूपः । स्तोमे वर्धमाने । इति खण्डे सूत्रितम्- स्वादोरित्था विषूवत उप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ७. १२ ) इति ॥


स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।
पङ्क्तिः १८२: पङ्क्तिः २०६:


याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्वऽराज्यम् ॥१०
याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्वऽराज्यम् ॥१०

“स्वादोः स्वादुभूतस्य रसयुक्तस्य “इत्था “विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य “मध्वः मधुररसस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं "गौर्यः गौरवर्णा गावः “पिबन्ति । "याः गावः “शोभसे शोभार्थं “वृष्णा कामाभिवर्षकेण “इन्द्रेण “सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः “मदन्ति हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः । “वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः “स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः ॥ विषूवतः । ‘ विष्लृ व्याप्तौ ' । अस्मात् औणादिकः कुप्रत्ययः । ततो मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुपः उदात्तत्वम् । अन्येषामपि दृश्यते' इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ' घेर्ङिति' इति गुणाभावे यणादेशः । गौर्यः । ‘ षिद्भौरादिभ्यश्च ' इति ङीष् । जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः० ' इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः । ‘ या प्रापणे ' । आतो मनिन् ' इति वनिप् । वनो र च ' इति ङीब्रेफौ । मदन्ति । मदी हर्षे ' । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः । ‘ वस निवासे '। 'शॄस्वृस्निहि°' इत्यादिना वसेः उप्रत्ययः। ‘ धान्ये नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। ‘वोतो गुणवचनात् ' इत्यत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्' (का. ४. १. ४४. १) इति वचनात् वसुशब्दात् ङीपि यणादेशः । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । ‘अकर्मधारये राज्यम्' (पा. सू. ६. २. १३० ) इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ६ ॥




पङ्क्तिः १९५: पङ्क्तिः २२१:


प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वऽराज्यम् ॥११
प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वऽराज्यम् ॥११

“ताः पूर्वोक्ताः “अस्य इन्द्रस्य “पृशनायुवः स्पर्शनकामाः “पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं “सोमं पयसा “श्रीणन्ति मिश्रीकुर्वन्ति । “इन्द्रस्य “प्रियाः प्रीतिहेतुभूतास्ताः “धेनवः “सायकं शत्रूणामन्तकारकं “वज्रम् आयुधं “हिन्वन्ति शत्रुषु प्रेरयन्ति । इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः । अन्यत् पूर्ववत् ॥ हिन्वन्ति । हिविः प्रीणनार्थः। इदित्त्वात् नुम् । सायकम् । षो अन्तकर्मणि' । ण्वुलि आत्वे युगागमः ॥




पङ्क्तिः २०९: पङ्क्तिः २३७:
व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनु । स्वऽराज्यम् ॥१२
व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनु । स्वऽराज्यम् ॥१२


“प्रचेतसः प्रकृष्टज्ञानाः “ताः गावः “अस्य इन्द्रस्य “सहः बलं "नमसा स्वकीयेन पयोरूपेणान्नैन “सपर्यन्ति परिचरन्ति । “पुरूणि बहूनि “अस्य इन्द्रस्य “व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि “सश्चिरे सिषेविरे ज्ञायन्ते' इत्यर्थः । किमर्थम् । “पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते' इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ।। सश्चिरे। “सश्च गतौ'। व्यत्ययेनात्मनेपदम् । पूर्वचित्तये । ‘ चिती संज्ञाने' । भावे क्तिन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥


चातुर्विंशिकेऽहनि प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्रे • इन्द्रो दधीचः' इति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च -- आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्थभिः ' ( आश्व. श्रौ. ७. २) इति ॥


इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।

०१:२३, २० मार्च् २०१९ इत्यस्य संस्करणं

← सूक्तं १.८३ ऋग्वेदः - मण्डल १
सूक्तं १.८४
गोतमो राहूगणः
सूक्तं १.८५ →
दे. इन्द्रः।

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥
नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥६॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥८॥
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥९॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१०॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥११॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१२॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥१३॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
तद्विदच्छर्यणावति ॥१४॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥१५॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१६॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥१७॥
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१९॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥२०॥


सायणभाष्यम्

‘ असावि ' इति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते-- असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः' इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिटुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनात् गोतम ऋषिः । अनादेशपरिभाषया इन्द्रो देवता । सूक्तविनियोगो लिङ्गाद्वगन्तव्यः । अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च- ‘ अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ' (आश्व, श्रौ. ६. २) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू षु' इति खण्डे सूत्रितम् ‘ असावि सोम इन्द्र त इममिन्द्र सुतं पिब ' ( आश्व. श्रौ. ७. ८) इति ।


असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।

आ त्वा॑ पृणक्त्विन्द्रि॒यं रज॒ः सूर्यो॒ न र॒श्मिभिः॑ ॥१

असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ इति॑ । आ । ग॒हि॒ ।

आ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सूर्यः॑ । न । र॒श्मिऽभिः॑ ॥१

असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो इति । आ । गहि ।

आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिऽभिः ॥१

हे “इन्द्र "ते त्वदर्थं "सोमः "असावि अभिषुतोऽभूत् । हे "शविष्ठ अतिशयेन बलवन् अत एव “धृष्णो शत्रूणां धर्षयितरिन्द्र "आ "गहि देवयजनदेशमागच्छ । आगतं च त्वाम् "इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् "आ "पृणक्तु आपूरयतु । "रजः अन्तरिक्षं "रश्मिभिः किरणैः "सूर्यो “न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दात् इष्टनि ‘ विन्मतोर्लुक्'।' टेः' इति टिलोपः । पादादित्वात् निघाताभावः । गहि । गमेर्लोटि : बहलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तस्य ‘असिद्धवदत्रा भात्' इति असिद्धवत्त्वात् हेः लुगभावः ॥


इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् ।

ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥२

इन्द्र॑म् । इत् । हरी॒ इति॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।

ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥२

इन्द्रम् । इत् । हरी इति । वहतः । अप्रतिधृष्टऽशवसम् ।

ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥२

“अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। “इन्द्रमित् इन्द्रमेव “ऋषीणां वसिष्ठादीनां “मानुषाणाम् अन्येषां मनुष्याणां “च “स्तुतीः "यज्ञं “च “हरी अश्वौ “उप “वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ' इति मनुशब्दात् अञ् पुगागमश्च ॥


आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।

अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥३

आ । ति॒ष्ठ॒ । वृ॒त्र॒ऽह॒न् । रथ॑म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ ।

अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । ग्रावा॑ । कृ॒णो॒तु॒ । व॒ग्नुना॑ ॥३

आ । तिष्ठ । वृत्रऽहन् । रथम् । युक्ता । ते । ब्रह्मणा । हरी इति ।

अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥३

हे “वृत्रहन् शत्रूणां हन्तरिन्द्र “रथम् “आ “तिष्ठ आरोह । यस्मात् “ते “हरी त्वदीयावश्वौ “ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण “युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। “ते “मनः त्वदीयं मनश्च “ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः “वग्नुना वचनीयेनाभिषवशब्देन “अर्वाचीनम् अस्मदभिमुखं “सु “कृणोतु सुष्ठु करोतु ॥ युक्ता । ‘सुपां सुलुक्' इति आकारः । वग्नुना । ' वचेर्गश्च ' ( उ. सू. ३. ३१३ ) इति नुप्रत्ययो गकारश्चान्तादेशः ॥


इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म्

शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥४

इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ॑म् । अम॑र्त्यम् । मद॑म् ।

शु॒क्रस्य॑ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः॑ । ऋ॒तस्य॑ । सद॑ने ॥४

इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । मदम् ।

शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४

हे “इन्द्र “सुतम् अभिषुतम् “इमं सोमं “पिब । कीदृशम् । “ज्येष्ठम् अतिशयेन प्रशस्यं “मदं मoकरं “अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा “ऋतस्य यज्ञस्य संबन्धिनि “सदने गृहे वर्तमानाः “शुक्रस्य दीप्तस्यास्य सोमस्य “धाराः त्वाम् “अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने' । छान्दसो लङ् ॥


इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।

सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥५

इन्द्रा॑य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि॑ । च॒ । ब्र॒वी॒त॒न॒ ।

सु॒ताः । अ॒म॒त्सुः॒ । इन्द॑वः । ज्येष्ठ॑म् । न॒म॒स्य॒त॒ । सहः॑ ॥५

इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन ।

सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥५

हे ऋत्विजः “इन्द्राय “नूनं क्षिप्रम् “अर्चत पूजनं कुरुत । एतदेव स्पष्टीक्रियते । “उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि “च “ब्रवीतन ब्रूत। “सुताः अभिषुताः “इन्दवः सोमाः च "अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु । अनन्तरं “ज्येष्ठं प्रशस्यतमं “सहः सहस्विनं बलवन्तं तमिन्द्रं “नमस्यत नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोटि ‘ तप्तनप्तनथनाश्च ' इति तनबादेशः । अमत्सुः । ‘ मदी हर्षे '। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः । नमस्यत। नमोवरिवश्चित्रङ:०' इति क्यच् । सहः। ‘ लुगकारेकाररेफाश्च वक्तव्याः ' (पा. सू. ४. ४. १२८. २) इति मत्वर्थीयस्य लुक् ॥ ॥ ५ ॥


नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।

नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकि॒ः स्वश्व॑ आनशे ॥६

नकिः॑ । त्वत् । र॒थिऽत॑रः । हरी॒ इति॑ । यत् । इ॒न्द्र॒ । यच्छ॑से ।

नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥६

नकिः । त्वत् । रथिऽतरः । हरी इति । यत् । इन्द्र । यच्छसे ।

नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥६

हे "इन्द्र “यत् यस्मात् त्वं “हरी एतत्संज्ञावश्वौ “यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् “रथीतरः अतिशयेन रथवान् “नकिः नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । “त्वा त्वामनुलक्ष्य “मज्मना । बलनामैतत् । बलेन सदृशोऽपि “नकिः न ह्यस्ति । “स्वश्वः शोभनाश्वोऽन्यश्च त्वां “नकिः "आनशे न प्राप । इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्व्ोत् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ' इति षत्वम्। रथीतरः । अतिशयेन रथी । तरपि ‘ ईद्रथिनः ' ( पा. सू. ८. २. १७. १ ) इति ईकारान्तादेशः । अवग्रहसमये छान्दसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेन आत्मनेपदम् । स्वश्वः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि । इत्युत्तरपदाद्युदात्तत्वम् । आनशे । ‘ अश्नोतेश्च' इति अभ्यासादुत्तरस्य नुट् ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘य एक इद्विदयते' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘ एह्यू षु' इति खण्डे सूत्रितम्- सखाय आशिषामहि य एक इद्विदयते' (आश्व. श्रौ. ७. ८) इति । महाव्रतेऽपि निष्केवल्ये औष्णिहतृचाशीतावयं तुचो विनियुक्तः । तथैव पञ्चमारण्यके सूत्र्यते- य एक इद्विद्यत आ याह्यद्रिभिः सुतम् ' ( ऐ. आ. ५. २. ५) इति ॥

य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।

ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥७

यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।

ईशा॑नः । अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥७

यः । एकः । इत् । विऽदयते । वसु । मर्ताय । दाशुषे ।

ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥७

"यः इन्द्रः “एकः “इत् एक एव “दाशुषे हविर्दत्तवते “मर्ताय मनुष्याय यजमानाय “वसु धनं “विदयते विशेषेण ददाति । “अङ्ग इति क्षिप्रनाम । “अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः सः “इन्द्रः क्षिप्रम् “ईशानः सर्वस्य जगतः स्वामी भवति । विदयते । ‘दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते । यद्वृत्तयोगादनिघातः । अप्रतिष्कुतः । ‘कु शब्दे'। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः । पारस्करादेराकृतिगणत्वात् सुट् । सुषामादित्वात् षत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।


क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।

क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥८

क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् ।

क॒दा । नः॒ । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥८

कदा । मर्तम् । अराधसम् । पदा । क्षुम्पम्ऽइव । स्फुरत् ।

कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥८

"अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवंविधं “मर्तं मनुष्यम् इन्द्रः "पदा पादेन “क्षुम्पमिव अहिच्छत्रकमिव "कदा “स्फुरत् स्फुरिष्यति वधिष्यति । यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । “ स्फुरति स्फुलति' (नि. २. १९. १५) इति वधकर्मसु पठितत्वात्। “नः अस्माकं यष्टॄणां “गिरः स्तुतिलक्षणा वाचः “इन्द्रः “कदा कस्मिन्काले “अङ्ग क्षिप्रं “शुश्रवत् श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् - ‘क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग । अङ्गेति क्षिप्रनाम ' (निरु. ५, १७) इति ॥ पदा। पादशब्दस्य ‘पद्दन्' इत्यादिना पदादेशः । ‘ ऊडिदम्' इति विभक्तेः उदात्तत्वम् । क्षुम्पमिव । क्षुभ संचलने ' । अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः । वर्णव्यापत्त्या भकारस्य पकारः । स्फुरत् । “स्फुर संचलने'। 'छन्दसि लुङ्ललिटः ' इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत् । श्रु श्रवणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥


यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।

उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥९

यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् । आ॒ऽविवा॑सति ।

उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥९

यः । चित् । हि । त्वा । बहुऽभ्यः । आ । सुतऽवान् । आऽविवासति ।

उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥९

“बहुभ्यः मनुष्येभ्यः सकाशात् “यश्चिद्धि य एव खलु यजमानः “सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र “त्वा त्वाम् “आविवासति परिचरति । विवासतिः परिचरणकर्मा । “तत् तस्मै यजमानाय यत् “उग्रम् उद्गूर्णं “शवः बलम् “इन्द्रः “अङ्ग क्षिप्रं "पत्यते पातयति प्रापयति ॥ तत् । ‘ सुपां सुलुक्° ' इति चतुर्थ्याः लुक् । पत्यते । पत्लृ गतौ ' । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन् ॥


चातुर्विंशिकेऽहनि माध्यंदिने' सवने अच्छावाकस्य ‘ स्वादोरित्था विषूवतः' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘होत्रकाणाम्' इति खण्डे सूत्रितम् - यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः ( आश्व. श्रौ. ७, ४.) इति । पृठ्यस्य पञ्चमेऽहनि निष्केवल्येऽप्ययं तृचोऽनुरूपः । स्तोमे वर्धमाने । इति खण्डे सूत्रितम्- स्वादोरित्था विषूवत उप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ७. १२ ) इति ॥

स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।

या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥१०

स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ ।

याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥१०

स्वादोः । इत्था । विषुऽवतः । मध्वः । पिबन्ति । गौर्यः ।

याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्वऽराज्यम् ॥१०

“स्वादोः स्वादुभूतस्य रसयुक्तस्य “इत्था “विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य “मध्वः मधुररसस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं "गौर्यः गौरवर्णा गावः “पिबन्ति । "याः गावः “शोभसे शोभार्थं “वृष्णा कामाभिवर्षकेण “इन्द्रेण “सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः “मदन्ति हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः । “वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः “स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः ॥ विषूवतः । ‘ विष्लृ व्याप्तौ ' । अस्मात् औणादिकः कुप्रत्ययः । ततो मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुपः उदात्तत्वम् । अन्येषामपि दृश्यते' इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ' घेर्ङिति' इति गुणाभावे यणादेशः । गौर्यः । ‘ षिद्भौरादिभ्यश्च ' इति ङीष् । जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः० ' इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः । ‘ या प्रापणे ' । आतो मनिन् ' इति वनिप् । वनो र च ' इति ङीब्रेफौ । मदन्ति । मदी हर्षे ' । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः । ‘ वस निवासे '। 'शॄस्वृस्निहि°' इत्यादिना वसेः उप्रत्ययः। ‘ धान्ये नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। ‘वोतो गुणवचनात् ' इत्यत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्' (का. ४. १. ४४. १) इति वचनात् वसुशब्दात् ङीपि यणादेशः । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । ‘अकर्मधारये राज्यम्' (पा. सू. ६. २. १३० ) इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ६ ॥


ता अ॑स्य पृशना॒युव॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।

प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥११

ताः । अ॒स्य॒ । पृ॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।

प्रि॒याः । इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥११

ताः । अस्य । पृशनऽयुवः । सोमम् । श्रीणन्ति । पृश्नयः ।

प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वऽराज्यम् ॥११

“ताः पूर्वोक्ताः “अस्य इन्द्रस्य “पृशनायुवः स्पर्शनकामाः “पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं “सोमं पयसा “श्रीणन्ति मिश्रीकुर्वन्ति । “इन्द्रस्य “प्रियाः प्रीतिहेतुभूतास्ताः “धेनवः “सायकं शत्रूणामन्तकारकं “वज्रम् आयुधं “हिन्वन्ति शत्रुषु प्रेरयन्ति । इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः । अन्यत् पूर्ववत् ॥ हिन्वन्ति । हिविः प्रीणनार्थः। इदित्त्वात् नुम् । सायकम् । षो अन्तकर्मणि' । ण्वुलि आत्वे युगागमः ॥


ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।

व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥१२

ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः ।

व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥१२

ताः । अस्य । नमसा । सहः । सपर्यन्ति । प्रऽचेतसः ।

व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनु । स्वऽराज्यम् ॥१२

“प्रचेतसः प्रकृष्टज्ञानाः “ताः गावः “अस्य इन्द्रस्य “सहः बलं "नमसा स्वकीयेन पयोरूपेणान्नैन “सपर्यन्ति परिचरन्ति । “पुरूणि बहूनि “अस्य इन्द्रस्य “व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि “सश्चिरे सिषेविरे ज्ञायन्ते' इत्यर्थः । किमर्थम् । “पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते' इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ।। सश्चिरे। “सश्च गतौ'। व्यत्ययेनात्मनेपदम् । पूर्वचित्तये । ‘ चिती संज्ञाने' । भावे क्तिन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥


चातुर्विंशिकेऽहनि प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्रे • इन्द्रो दधीचः' इति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च -- आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्थभिः ' ( आश्व. श्रौ. ७. २) इति ॥

इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।

ज॒घान॑ नव॒तीर्नव॑ ॥१३

इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः ।

ज॒घान॑ । न॒व॒तीः । नव॑ ॥१३

इन्द्रः । दधीचः । अस्थऽभिः । वृत्राणि । अप्रतिऽस्कुतः ।

जघान । नवतीः । नव ॥१३


इ॒च्छन्नश्व॑स्य॒ यच्छिर॒ः पर्व॑ते॒ष्वप॑श्रितम् ।

तद्वि॑दच्छर्य॒णाव॑ति ॥१४

इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् ।

तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥१४

इच्छन् । अश्वस्य । यत् । शिरः । पर्वतेषु । अपऽश्रितम् ।

तत् । विदत् । शर्यणाऽवति ॥१४


अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।

इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥१५

अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् ।

इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥१५

अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् ।

इत्था । चन्द्रमसः । गृहे ॥१५


को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।

आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥१६

कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुः॒ऽहृ॒णा॒यून् ।

आ॒सन्ऽइ॑षून् । हृ॒त्सु॒ऽअसः॑ । म॒यः॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥१६

कः । अद्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीऽवतः । भामिनः । दुःऽहृणायून् ।

आसन्ऽइषून् । हृत्सुऽअसः । मयःऽभून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥१६


क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।

कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥१७

कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ ।

कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥१७

कः । ईषते । तुज्यते । कः । बिभाय । कः । मंसते । सन्तम् । इन्द्रम् । कः । अन्ति ।

कः । तोकाय । कः । इभाय । उत । राये । अधि । ब्रवत् । तन्वे । कः । जनाय ॥१७


को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।

कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥१८

कः । अ॒ग्निम् । ई॒ट्टे॒ । ह॒विषा॑ । घृ॒तेन॑ । स्रु॒चा । य॒जा॒तै॒ । ऋ॒तुऽभिः॑ । ध्रु॒वेभिः॑ ।

कस्मै॑ । दे॒वाः । आ । व॒हा॒न् । आ॒शु । होम॑ । कः । मं॒स॒ते॒ । वी॒तिऽहो॑त्रः । सु॒ऽदे॒वः ॥१८

कः । अग्निम् । ईट्टे । हविषा । घृतेन । स्रुचा । यजातै । ऋतुऽभिः । ध्रुवेभिः ।

कस्मै । देवाः । आ । वहान् । आशु । होम । कः । मंसते । वीतिऽहोत्रः । सुऽदेवः ॥१८


त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।

न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥१९

त्वम् । अ॒ङ्ग । प्र । शं॒सि॒षः॒ । दे॒वः । श॒वि॒ष्ठ॒ । मर्त्य॑म् ।

न । त्वत् । अ॒न्यः । म॒घ॒ऽव॒न् । अ॒स्ति॒ । म॒र्डि॒ता । इन्द्र॑ । ब्रवी॑मि । ते॒ । वचः॑ ॥१९

त्वम् । अङ्ग । प्र । शंसिषः । देवः । शविष्ठ । मर्त्यम् ।

न । त्वत् । अन्यः । मघऽवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥१९


मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।

विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥२०

मा । ते॒ । राधां॑सि । मा । ते॒ । ऊ॒तयः॑ । व॒सो॒ इति॑ । अ॒स्मान् । कदा॑ । च॒न । द॒भ॒न् ।

विश्वा॑ । च॒ । नः॒ । उ॒प॒ऽमि॒मी॒हि । मा॒नु॒ष॒ । वसू॑नि । च॒र्ष॒णिऽभ्यः॑ । आ ॥२०

मा । ते । राधांसि । मा । ते । ऊतयः । वसो इति । अस्मान् । कदा । चन । दभन् ।

विश्वा । च । नः । उपऽमिमीहि । मानुष । वसूनि । चर्षणिऽभ्यः । आ ॥२०


१.८४.१६

होता यक्षदिति प्रैषः को अद्येति तु विस्मयः । जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ।।बृहद्देवता १.५७ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=196807" इत्यस्माद् प्रतिप्राप्तम्