"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
(लघु) Yann १० : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१०}}
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}


<div class="verse">
<div class="verse">

२०:५४, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.४६


पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे ।
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन ।
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ॥
इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः ।
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ॥

मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम ।
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम ।
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः ।
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ॥
पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः ।
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ॥
दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः ।
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ॥

यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम ।
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४६&oldid=1959" इत्यस्माद् प्रतिप्राप्तम्