"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे |
पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे |
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ||
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन |
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन |
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ||
गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन
इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः |
इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः |
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ||
स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य


मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम |
मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम |
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ||
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम |
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम |
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ||
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः |
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः |
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ||
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन


अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः |
अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः |
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ||
शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः
पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः |
पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः |
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ||
तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम
दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः |
दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः |
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ||
ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम


यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम |
यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम |
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ||
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः

११:५३, २३ जनवरी २००६ इत्यस्य संस्करणं

पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे | दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥ इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन | गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन ॥ इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः | स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ॥

मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम | विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥ पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम | नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥ नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः | अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः | शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः ॥ पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः | तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम ॥ दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः | ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ॥

यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम | स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४६&oldid=1955" इत्यस्माद् प्रतिप्राप्तम्