"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:
| notes = दे. इन्द्रः। गायत्री
| notes = दे. इन्द्रः। गायत्री
}}
}}
{{ऋग्वेदः मण्डल १}}

<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥१॥
सखाय स्तोमवाहसः ॥१॥
पङ्क्तिः ३२: पङ्क्तिः ३१:
ईशानो यवया वधम् ॥१०॥
ईशानो यवया वधम् ॥१०॥


</pre>
</span></poem>
== ==
</div>
{{सायणभाष्यम्|
{{ऋग्वेदः मण्डल १}}
‘आ तु' इति द्वितीयं सूक्तं दशर्चम् ।' सुरूपकृत्नुं दश' इत्यनुवृत्तौ ‘आ तु युञ्जन्ति' इत्येवमनुक्रान्तत्वात् । ऋषिच्छन्दोदेवताविनियोगाः पूर्ववत् । विशेषविनियोगस्तु-अतिरात्रे तृतीयपर्याये मैत्रावरुणशस्त्रे स्तोत्रियोऽयं तृचः । ‘अतिरात्रे पर्यायाणाम्' इति खण्डे ‘ आ त्वेता नि षीदत ' ( आश्व. श्रौ, ६. ४) इत्युक्तत्वात् ॥


आ त्वेता॒ नि षी॑द॒तेंद्र॑म॒भि प्र गा॑यत ।

सखा॑यः॒ स्तोम॑वाहसः ॥१

आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

सखा॑यः । स्तोम॑ऽवाहसः ॥

आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ।

सखायः । स्तोमऽवाहसः ॥

तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे "सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च "नि "षीदत उपविशत । उपविश्य च "इन्द्रमभि “प्र “गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । "स्तोमवाहसः ।


पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णां ।

इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥२

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।

इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् ।

इन्द्रम् । सोमे । सचा । सुते ॥


स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्यां ।

गम॒द्वाजे॑भि॒रा स नः॑ ॥३

सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।

गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥

सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ।

गमत् । वाजेभिः । आ । सः । नः ॥


यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।

तस्मा॒ इंद्रा॑य गायत ॥४

यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।

तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः ।

तस्मै । इन्द्राय । गायत ॥


सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यंति वी॒तये॑ ।

सोमा॑सो॒ दध्या॑शिरः ॥५

सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।

सोमा॑सः । दधि॑ऽआशिरः ॥

सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ।

सोमासः । दधिऽआशिरः ॥


त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।

इंद्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥६

त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।

इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ।

इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥


आ त्वा॑ विशंत्वा॒शवः॒ सोमा॑स इंद्र गिर्वणः ।

शं ते॑ संतु॒ प्रचे॑तसे ॥७

आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥

आ । त्वा । विशन्तु । आशवः । सोमासः । इन्द्र । गिर्वणः ।

शम् । ते । सन्तु । प्रऽचेतसे ॥


त्वां स्तोमा॑ अवीवृधं॒त्वामु॒क्था श॑तक्रतो ।

त्वां व॑र्धंतु नो॒ गिरः॑ ॥८

त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ।

त्वाम् । वर्धन्तु । नः । गिरः ॥


अक्षि॑तोतिः सनेदि॒मं वाज॒मिंद्रः॑ सह॒स्रिणं॑ ।

यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥९

अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।

यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥

अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ।

यस्मिन् । विश्वानि । पौंस्या ॥


मा नो॒ मर्ता॑ अ॒भि द्रु॑हंत॒नूना॑मिंद्र गिर्वणः ।

ईशा॑नो यवया व॒धं ॥९

मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

ईशा॑नः । य॒व॒य॒ । व॒धम् ॥

मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ।

ईशानः । यवय । वधम् ॥


}}

०१:२३, २० आगस्ट् २०१८ इत्यस्य संस्करणं

← सूक्तं १.४ ऋग्वेदः - मण्डल १
सूक्तं १.५
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.६ →
दे. इन्द्रः। गायत्री
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥१॥
पुरूतमं पुरूणामीशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुते ॥२॥
स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
गमद्वाजेभिरा स नः ॥३॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥४॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥५॥
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु प्रचेतसे ॥७॥
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
त्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
यस्मिन्विश्वानि पौंस्या ॥९॥
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम् ॥१०॥

सायणभाष्यम्

‘आ तु' इति द्वितीयं सूक्तं दशर्चम् ।' सुरूपकृत्नुं दश' इत्यनुवृत्तौ ‘आ तु युञ्जन्ति' इत्येवमनुक्रान्तत्वात् । ऋषिच्छन्दोदेवताविनियोगाः पूर्ववत् । विशेषविनियोगस्तु-अतिरात्रे तृतीयपर्याये मैत्रावरुणशस्त्रे स्तोत्रियोऽयं तृचः । ‘अतिरात्रे पर्यायाणाम्' इति खण्डे ‘ आ त्वेता नि षीदत ' ( आश्व. श्रौ, ६. ४) इत्युक्तत्वात् ॥


आ त्वेता॒ नि षी॑द॒तेंद्र॑म॒भि प्र गा॑यत ।

सखा॑यः॒ स्तोम॑वाहसः ॥१

आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

सखा॑यः । स्तोम॑ऽवाहसः ॥

आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ।

सखायः । स्तोमऽवाहसः ॥

तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे "सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च "नि "षीदत उपविशत । उपविश्य च "इन्द्रमभि “प्र “गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । "स्तोमवाहसः ।


पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णां ।

इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥२

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।

इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् ।

इन्द्रम् । सोमे । सचा । सुते ॥


स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्यां ।

गम॒द्वाजे॑भि॒रा स नः॑ ॥३

सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।

गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥

सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ।

गमत् । वाजेभिः । आ । सः । नः ॥


यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।

तस्मा॒ इंद्रा॑य गायत ॥४

यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।

तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः ।

तस्मै । इन्द्राय । गायत ॥


सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यंति वी॒तये॑ ।

सोमा॑सो॒ दध्या॑शिरः ॥५

सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।

सोमा॑सः । दधि॑ऽआशिरः ॥

सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ।

सोमासः । दधिऽआशिरः ॥


त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।

इंद्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥६

त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।

इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ।

इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥


आ त्वा॑ विशंत्वा॒शवः॒ सोमा॑स इंद्र गिर्वणः ।

शं ते॑ संतु॒ प्रचे॑तसे ॥७

आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥

आ । त्वा । विशन्तु । आशवः । सोमासः । इन्द्र । गिर्वणः ।

शम् । ते । सन्तु । प्रऽचेतसे ॥


त्वां स्तोमा॑ अवीवृधं॒त्वामु॒क्था श॑तक्रतो ।

त्वां व॑र्धंतु नो॒ गिरः॑ ॥८

त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ।

त्वाम् । वर्धन्तु । नः । गिरः ॥


अक्षि॑तोतिः सनेदि॒मं वाज॒मिंद्रः॑ सह॒स्रिणं॑ ।

यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥९

अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।

यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥

अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ।

यस्मिन् । विश्वानि । पौंस्या ॥


मा नो॒ मर्ता॑ अ॒भि द्रु॑हंत॒नूना॑मिंद्र गिर्वणः ।

ईशा॑नो यवया व॒धं ॥९

मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

ईशा॑नः । य॒व॒य॒ । व॒धम् ॥

मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ।

ईशानः । यवय । वधम् ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=159407" इत्यस्माद् प्रतिप्राप्तम्