"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
 
पङ्क्तिः ३१: पङ्क्तिः ३१:
अन्या सेवां करोत्यत्र प्रथमा चेर्ष्यति क्रुधा ।।
अन्या सेवां करोत्यत्र प्रथमा चेर्ष्यति क्रुधा ।।
क्षणे क्षणे द्विभार्यस्य क्रोधागारं गृहं मतम् ॥११॥
क्षणे क्षणे द्विभार्यस्य क्रोधागारं गृहं मतम् ॥११॥
एकया पुत्रसम्पत्त्या द्वितीयां तु घृणायते ।
द्वितीया धनसम्पत्त्या प्रथमा वै तृणायते ।। १२।।
एकया रूपसम्पत्त्या द्वितीया नोत्सवायते ।
द्वितीया स्नेहसम्पत्त्या प्रथमां कुत्सितायते ।। १३।।
शयने भोजने याने विलासे वस्त्रधारणे ।
हावे भावे तथा माने चोत्सवे नरकं द्वयम् ।। १४।।
तत्रापि काकजातीये श्वजातीये यया स्त्रियौ ।
तदा साक्षात्तु वै कुंभीपाकाख्यं नरकं हि ते ।। १५।।
यदि भार्ये कुटुम्बिन्यौ सुनिषेकभवे तदा ।
क्लेशो नैव भवेत् तत्र स्वर्गवाच्यं गृहं मतम् ।। १६।।
परस्परं सहायिन्यौ सुखदुःखसमक्रिये ।
परस्परप्रदायिन्यौ नैकां विहाय तिष्ठतः ।। १७।।
नाऽन्योन्याऽन्तरभेदिन्यौ द्येकक्रियैकमानसे ।
परस्परोपकारिण्यौ समशीलव्रताऽर्थिके ।। १८।।
अपत्येष्वेकभाविन्यौ तथोपकरणैकते ।
स्वर्गसुखं पतिस्तत्र भुंक्ते ताभ्यां प्रमोदितः ।। १९।।
सिद्धिर्बुद्धिश्च तादृश्यौ पत्न्यौ शंदे बभूवतुः ।
कियता चैव कालेन गणेशस्य महात्मनः ।।1.108.२०।।
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामाऽभवत्सुतः ।
बुद्धेर्लाभाभिधः पुत्रः समजायत शोभनः ।।२१।।
अथ श्रीनारदश्चायात् स्कन्दस्य गृहमद्भुतम् ।
प्राह वच्मि मत्सरान्न नाऽसत्यं न छलेन च ।।२२।।
पितृभ्यां ते कृतं यादृक् तादृक् नान्यः करिष्यति ।
निष्कास्य त्वां प्रादक्षिण्ये मिषमुत्पाद्य तद्विधम् ।।२३।।
गणेशस्य वरोऽकारि विवाहः स्त्रीद्वयेन यत् ।
पलयोर्द्वयोर्गणेशोऽसौ लेभे पुत्रद्वयं शुभम् ।।२४।।
मातापित्रोर्मतेनैव सुखं भुंक्ते निरन्तरम् ।
भवता पृथिवी क्रान्ता तयोर्वै छलकर्मणा ।।२५।।
यदि माता च वा तातश्छलधर्मेण पुत्रकम् ।
वञ्चयत्यन्यलोकस्य का वार्ता छलधर्मणि ।।२६।।
असम्यग्वै कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म तत् ।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ।।२७।।
दद्याद् यदि गरं माता विक्रीणीयाद् पिता यदि ।
राजा हरति सर्वस्वं कोऽन्यो रक्षाकरो भवेत् ।।।२८।।
येनैवेदं कृतं कर्म स्वपुत्रे पक्षपातजम् ।
कः शान्तिमान् सुधीः पुत्रस्तादृक्तातगृहे वसेत् ।।२९।।
इति नीतिर्मया प्रोक्ता यथेच्छसि तथा कुरु ।
इत्युक्त्वा नारदस्तस्माद् ययौ सत्यपुरं ततः ।।1.108.३० ।।
स्कन्दः शोकं समुद्वेगं समापन्नो गृहात्ततः ।
विनिर्गत्य च पितरौ प्रणम्य क्रोधपूरितः ।।३ १।।
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि सन् ।
यद्येवं कपटं प्रीतिनपहाय कृतं मयि ।।३२।।
गणेशस्य सुलग्नस्य कार्यं सारल्यतः कृतम् ।
अहन्तु घोरपन्थार्थं गृहान्निष्कासितस्ततः ।।३३।।
मया नाऽत्र गृहे यावज्जीवं स्थातव्यमेव हि ।
मयूरं स्वं समारुह्य सेनां त्यक्त्वा पितुर्गृहे ।।३४।।
ययौ क्रौंचे महाशैले नारायणपरायणः ।
परमो वैष्णवो भूत्वा भजत्यनिशमच्युतम् ।।३५।।
स्वामित्वं स समापन्नः साधुतामग्रहीत्ततः ।
ब्रह्मव्रते सदा तिष्ठन् वर्तते साधुशीलवात् ।।३६।।
कार्तिकस्वामिनामाऽसौ पूज्यते क्रौंचपर्वते ।
कार्तिक्यां तु सदा देवा ऋषयश्च सतीर्थकाः ।।३७।।
दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ।
अथोमा दुःखमापन्ना स्कन्दस्य विरहे सति ।।३८।।
उवाच शंकरं दीना तत्र गच्छ मया सह ।
तत्सुखार्थं स्वयं शंभुर्गतः स्वांशेन पर्वते ।।३९।।
मल्लिकार्जुननामा स शंभुः सत्या सहाऽवसत् ।
कार्तिकस्तद्रव्रतं ज्ञात्वा विरज्याऽन्यत्र गच्छति ।।1.108.४०।।
तावद् देवादिभिस्तत्र प्रार्थितो ह्यवसत् खलु ।
योजनत्रयमुत्सृज्य स्थितः स्कन्दः सुशीलधृक् ।।४१।।
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य स्नेहिलौ चापि गच्छतः ।।४२।।
अमावास्यादिने तत्र स्वयं शंभुः प्रयाति हि ।
पूर्णिमायां स्वयं याति पार्वती सेनया युता ।।४३।।
इत्येवं श्रीगणेशस्य सिद्धिर्बुद्धिश्च वै प्रिये ।
क्षेमो लाभश्च पुत्रौ द्वौ सह तैः पूजनं क्रियात् ।।४४।।
एतदाख्यानमनघं यशस्यं सुखवर्धनम् ।
आयुष्यं स्वर्ग्यमतुलं शिवभक्तिविवर्धनम् ।।४५।।
कथितं ते महालक्ष्मि! मातृसेवाविवर्धनम् ।
अपवर्गप्रदं प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।।४६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वरूपप्रजापतिना सिद्धिबुद्धिनामककन्याद्वयं श्रीगणेशाय विवाहविधिनाऽर्पितं, ततः क्षेमो लाभश्चेति पुत्रोत्पत्तिः कार्तिकेयस्य क्रौंचाद्रिं प्रति सदा गमनमित्यादिकथननामाऽष्टाधिकशततमोऽध्यायः ।। १०८।।



</span></poem>
</span></poem>

१४:०४, १० जुलै २०१८ समयस्य संस्करणम्

← अध्यायः १०७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! जगन्माता पार्वती बहुहर्षिता ।
स्नुषाद्वयं भविष्यन्मे चक्रे तत् बहुमंगलम् ॥ १॥
एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः ।।
द्वे पुत्र्यौ स्वस्य दानार्हे नीत्वैव विधिनोदितः ॥ २ ॥
एका वराय दातव्यो गणेशाय गुणाब्धये ।
अन्या स्कन्दाय दातव्या यद्वा कन्यामतं मतम् ॥ ३ ॥
दृष्ट्वा स्कन्दं वधूयुक्तं वव्राते न द्वयं तु तम् ।
गणेशं कन्यके दृष्ट्वा वव्राते रूपसद्गुणम् ॥ ४ ॥
सिद्धिर्बुद्धिरुभे पत्न्यौ गणेशस्य बभूवतुः ।।
महोत्सवो विवाहस्य तदा जातोऽतिहर्षकृत् ॥ ५ ॥
देवगान्धर्वविद्याध्रकिन्नरागुह्यकादयः ।
सन्तुष्टाश्च त्रिलोकस्थास्तद्विवाहे समागमन् ॥ ६ ॥
सहधर्मं चरेतामित्यादिपुरोहितस्य वाक् ।
सफला तत्र संजाता गणेशस्य विवाहने ॥ ७ ॥
गणेशस्तु सदा सौख्यं ताभ्यां वै प्राप्तवान् परम् ।
लोके सापत्नशत्रुत्वं दुःखदं खलु जायते ॥ ८ ॥
यस्य भाग्यं भवेद् भग्नं लोकेऽस्य स्त्रीद्वयं भवेत् ।
द्विभार्यस्तु नरश्चार्धं मृतोऽस्त्येव विनिश्चयः ॥ ९ ॥
न वै तं शत्रवो घ्नन्ति द्विभार्यस्तु मृतो यतः ।
एका स्वपिति यावद्वै द्वितीया द्वेष्टि वै क्रुधा ॥१०॥
अन्या सेवां करोत्यत्र प्रथमा चेर्ष्यति क्रुधा ।।
क्षणे क्षणे द्विभार्यस्य क्रोधागारं गृहं मतम् ॥११॥
एकया पुत्रसम्पत्त्या द्वितीयां तु घृणायते ।
द्वितीया धनसम्पत्त्या प्रथमा वै तृणायते ।। १२।।
एकया रूपसम्पत्त्या द्वितीया नोत्सवायते ।
द्वितीया स्नेहसम्पत्त्या प्रथमां कुत्सितायते ।। १३।।
शयने भोजने याने विलासे वस्त्रधारणे ।
हावे भावे तथा माने चोत्सवे नरकं द्वयम् ।। १४।।
तत्रापि काकजातीये श्वजातीये यया स्त्रियौ ।
तदा साक्षात्तु वै कुंभीपाकाख्यं नरकं हि ते ।। १५।।
यदि भार्ये कुटुम्बिन्यौ सुनिषेकभवे तदा ।
क्लेशो नैव भवेत् तत्र स्वर्गवाच्यं गृहं मतम् ।। १६।।
परस्परं सहायिन्यौ सुखदुःखसमक्रिये ।
परस्परप्रदायिन्यौ नैकां विहाय तिष्ठतः ।। १७।।
नाऽन्योन्याऽन्तरभेदिन्यौ द्येकक्रियैकमानसे ।
परस्परोपकारिण्यौ समशीलव्रताऽर्थिके ।। १८।।
अपत्येष्वेकभाविन्यौ तथोपकरणैकते ।
स्वर्गसुखं पतिस्तत्र भुंक्ते ताभ्यां प्रमोदितः ।। १९।।
सिद्धिर्बुद्धिश्च तादृश्यौ पत्न्यौ शंदे बभूवतुः ।
कियता चैव कालेन गणेशस्य महात्मनः ।।1.108.२०।।
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामाऽभवत्सुतः ।
बुद्धेर्लाभाभिधः पुत्रः समजायत शोभनः ।।२१।।
अथ श्रीनारदश्चायात् स्कन्दस्य गृहमद्भुतम् ।
प्राह वच्मि मत्सरान्न नाऽसत्यं न छलेन च ।।२२।।
पितृभ्यां ते कृतं यादृक् तादृक् नान्यः करिष्यति ।
निष्कास्य त्वां प्रादक्षिण्ये मिषमुत्पाद्य तद्विधम् ।।२३।।
गणेशस्य वरोऽकारि विवाहः स्त्रीद्वयेन यत् ।
पलयोर्द्वयोर्गणेशोऽसौ लेभे पुत्रद्वयं शुभम् ।।२४।।
मातापित्रोर्मतेनैव सुखं भुंक्ते निरन्तरम् ।
भवता पृथिवी क्रान्ता तयोर्वै छलकर्मणा ।।२५।।
यदि माता च वा तातश्छलधर्मेण पुत्रकम् ।
वञ्चयत्यन्यलोकस्य का वार्ता छलधर्मणि ।।२६।।
असम्यग्वै कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म तत् ।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ।।२७।।
दद्याद् यदि गरं माता विक्रीणीयाद् पिता यदि ।
राजा हरति सर्वस्वं कोऽन्यो रक्षाकरो भवेत् ।।।२८।।
येनैवेदं कृतं कर्म स्वपुत्रे पक्षपातजम् ।
कः शान्तिमान् सुधीः पुत्रस्तादृक्तातगृहे वसेत् ।।२९।।
इति नीतिर्मया प्रोक्ता यथेच्छसि तथा कुरु ।
इत्युक्त्वा नारदस्तस्माद् ययौ सत्यपुरं ततः ।।1.108.३० ।।
स्कन्दः शोकं समुद्वेगं समापन्नो गृहात्ततः ।
विनिर्गत्य च पितरौ प्रणम्य क्रोधपूरितः ।।३ १।।
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि सन् ।
यद्येवं कपटं प्रीतिनपहाय कृतं मयि ।।३२।।
गणेशस्य सुलग्नस्य कार्यं सारल्यतः कृतम् ।
अहन्तु घोरपन्थार्थं गृहान्निष्कासितस्ततः ।।३३।।
मया नाऽत्र गृहे यावज्जीवं स्थातव्यमेव हि ।
मयूरं स्वं समारुह्य सेनां त्यक्त्वा पितुर्गृहे ।।३४।।
ययौ क्रौंचे महाशैले नारायणपरायणः ।
परमो वैष्णवो भूत्वा भजत्यनिशमच्युतम् ।।३५।।
स्वामित्वं स समापन्नः साधुतामग्रहीत्ततः ।
ब्रह्मव्रते सदा तिष्ठन् वर्तते साधुशीलवात् ।।३६।।
कार्तिकस्वामिनामाऽसौ पूज्यते क्रौंचपर्वते ।
कार्तिक्यां तु सदा देवा ऋषयश्च सतीर्थकाः ।।३७।।
दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ।
अथोमा दुःखमापन्ना स्कन्दस्य विरहे सति ।।३८।।
उवाच शंकरं दीना तत्र गच्छ मया सह ।
तत्सुखार्थं स्वयं शंभुर्गतः स्वांशेन पर्वते ।।३९।।
मल्लिकार्जुननामा स शंभुः सत्या सहाऽवसत् ।
कार्तिकस्तद्रव्रतं ज्ञात्वा विरज्याऽन्यत्र गच्छति ।।1.108.४०।।
तावद् देवादिभिस्तत्र प्रार्थितो ह्यवसत् खलु ।
योजनत्रयमुत्सृज्य स्थितः स्कन्दः सुशीलधृक् ।।४१।।
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य स्नेहिलौ चापि गच्छतः ।।४२।।
अमावास्यादिने तत्र स्वयं शंभुः प्रयाति हि ।
पूर्णिमायां स्वयं याति पार्वती सेनया युता ।।४३।।
इत्येवं श्रीगणेशस्य सिद्धिर्बुद्धिश्च वै प्रिये ।
क्षेमो लाभश्च पुत्रौ द्वौ सह तैः पूजनं क्रियात् ।।४४।।
एतदाख्यानमनघं यशस्यं सुखवर्धनम् ।
आयुष्यं स्वर्ग्यमतुलं शिवभक्तिविवर्धनम् ।।४५।।
कथितं ते महालक्ष्मि! मातृसेवाविवर्धनम् ।
अपवर्गप्रदं प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।।४६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वरूपप्रजापतिना सिद्धिबुद्धिनामककन्याद्वयं श्रीगणेशाय विवाहविधिनाऽर्पितं, ततः क्षेमो लाभश्चेति पुत्रोत्पत्तिः कार्तिकेयस्य क्रौंचाद्रिं प्रति सदा गमनमित्यादिकथननामाऽष्टाधिकशततमोऽध्यायः ।। १०८।।