"मृच्छकटिकम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४: पङ्क्तिः ४:
इति नान्दीश्लोकेन आारब्धं नाटकमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कवि शूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एकसुन्दरि रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नान्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।
इति नान्दीश्लोकेन आारब्धं नाटकमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कवि शूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एकसुन्दरि रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नान्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।


कविशुद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्रितीयशताब्दस्य पूर्वस्य राजा इति किञ्चित् ज्ञायते। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।
कविशूद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्रितीयशताब्दस्य पूर्वस्य राजा इति संशय:। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।

०३:४३, १८ जून् २०१८ इत्यस्य संस्करणं

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसंवीतजानोरन्तः प्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानं व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भोर्व: पातु शून्यक्षणघटितलयब्रह्मलग्न: समाधि:।।

इति नान्दीश्लोकेन आारब्धं नाटकमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कवि शूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एकसुन्दरि रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नान्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।

कविशूद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्रितीयशताब्दस्य पूर्वस्य राजा इति न संशय:। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।

"https://sa.wikisource.org/w/index.php?title=मृच्छकटिकम्&oldid=146286" इत्यस्माद् प्रतिप्राप्तम्