"नारदपुराणम्- पूर्वार्धः/अध्यायः ४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
[[नारदपुराणम्]] - [[नारदपुराणम्-_पूर्वार्धः|पूर्वार्धः]]

{{नारदपुराणम्- पूर्वार्धः}}
{{नारदपुराणम्- पूर्वार्धः}}



००:३५, ४ जून् २०१८ समयस्य संस्करणम्

नारदपुराणम् - पूर्वार्धः

नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः ।।
श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः ।। ४-१ ।।

भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः ।।
कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजोत्तमाः ।। ४-२ ।।

यथाऽऽलोको हि जन्तूनां चेष्टाकारणतां गतः ।।
तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ।। ४-३ ।।

यथा समस्त लोकानां जीवनं सलिलं स्मृतम् ।।
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ।। ४-४ ।।

यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः ।।
तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत् ।। ४-५ ।।

श्रद्धाबँल्लभते धर्म्मं श्रद्धावानर्थमाप्नुयात् ।।
श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात् ।। ४-६ ।।

न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः ।।
भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः ।। ४-७ ।।

मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः ।।
दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता ।। ४-८ ।।

अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् ।।
अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ।। ४-९ ।।

यत्किञ्चित्कुरुते कर्म्मश्रद्धयाऽप्यणुमात्रकम् ।.
तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम् ।। ४-१० ।।

अश्वमेघसहस्त्रं वा कर्म्म वेदोदितं कृतम् ।।
तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम् ।। ४-११ ।।

हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता ।।
तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ।। ४-१२ ।।

असारभूते संसारे सारमेतदजात्मज ।।
भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ।। ४-१३ ।।

असूयोपेतमनसां भक्तिदानादिकर्म्म यत् ।।
अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः ।। ४-१४ ।।

परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् ।।
मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ।। ४-१५ ।।

पृच्छतां च महाधर्म्मान्वदतां वै मृषा च तान् ।।
धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ।। ४-१६ ।।

वेदप्रणिहितो धर्म्मो धर्म्मो वेदो नारायणः परः ।।
तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ।। ४-१७ ।।

यस्य धर्म्मविहीनानि दिनान्यायान्ति यान्ति च ।।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ।। ४-१८ ।।

धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः ।।
श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दन ।। ४-१९ ।।

स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः ।।
स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ।। ४-२० ।।

कुर्वन्वेदोदितान्धर्म्मान्मुनीन्द्र स्वाश्रमोचितान् ।।
हरिध्यानपरोयस्तु स याति परमं पदम् ।। ४-२१ ।।

आचारप्रभवो धर्मः धर्म्मस्य प्रभुरच्युतः ।।
आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः ।। ४-२२ ।।

यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा ।।
स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ।। ४-२३ ।।

हरिभक्तिपरि वाऽपि हरिध्यानपरोऽपि वा ।।
भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ।। ४-२४ ।।

वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ।।
आचारात्पतितं मूढं न पुनाति द्विजोत्तम ।। ४-२५ ।।

पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् ।।
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति ।। ४-२६ ।।

आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् ।।
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ।। ४-२७ ।।

आचाराणांतु सर्वेषां योगानां चैव सत्तम् ।।
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते ।। ४-२८ ।।

भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः ।।
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ।। ४-२९ ।।

जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः ।।
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्म्मिकाः ।। ४-३० ।।

स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् ।।
न तस्य त्रिषु लोकेषु सदृशोऽस्त्यजनन्दन ।। ४-३१ ।।

भक्त्या सिध्यन्ति कर्म्माणि कर्म्माणि कर्म्माभिस्तुष्यते हरिः ।।
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते ।। ४-३२ ।।

भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते ।।
सत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ।। ४-३३ ।।

वर्णाश्रमाचाररता भगवद्भक्तिलालसाः ।।
कामादिदोष्नि र्मुक्तास्ते सन्तो लोकशिक्षकाः ।। ४-३४ ।।

सत्ङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् ।।
यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ।। ४-३५ ।।

पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै ।।
सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ।। ४-३६ ।।

रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः ।।
सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा ।। ४-३७ ।।

दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः ।।
तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ।। ४-३८ ।।

नारद उपाच ।।
किंलक्षणा भागवतास्ते च किं कर्म्म कुर्वते ।।
तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ।। ४-३९ ।।

त्वं हि भक्तो रमेशस्य देवदेवस्य चक्रिणः ।।
एतान्निगदितुं शक्तस्त्वतो नास्त्यधिकोऽपरः ।। ४-४० ।।

सनक उवाच ।।
श्रृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ।।
यमुवाच जगन्नाथो योगनिद्राविमोचितः ।। ४-४१ ।।

योऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः ।।
 जगदूपी जगत्कर्त्ता शिवब्रह्म स्वरुपवान् ।। ४-४२ ।।

युगान्ते रौद्ररुपेण ब्रह्माण्डलसबृंहितः ।।
जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ।। ४-४३ ।।

भगवानेव शेषात्मा शेते वटदले हरिः ।।
असंख्याताब्जजन्माद्यैराभूषिततनूरूहः ।। ४-४४ ।।

पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः ।।
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः ।। ४-४५ ।।

वटच्छदे शयानोऽभूत्सर्वशक्तिसमन्वितः ।।
तस्मिन्स्थाने महाभागो नारायणपरायणः ।।
मार्कंडेयः स्थिनस्तस्य लीलाः पश्यन्महेशितुः ।। ४-४६ ।।

ऋषय ऊचुः ।।
तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे ।।
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ।। ४-४७ ।।

जगत्येकार्णवीभूते नष्टे स्थावरंजगमे ।।
सर्वग्रस्तेन हरिणा किमर्थं सोऽवशेषितः ।। ४-४८ ।।

परं कौतूहलं ह्यत्रं वर्त्ततेऽतीव सूत नः ।।
हरिकीर्तिसुधापाने कस्यालस्यं प्रजायते ।। ४-४९ ।।

सूत उवाच ।।
।। आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः ।।
शालग्रामे महातीर्थे सोऽतप्यत महातपाः ।। ४-५० ।।

युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ।।ट
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः ।। ४-५१ ।।

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ।।
सर्वभूतहितो दान्त स्तताप सुमहत्तपः ।। ४-५२ ।।

तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा ।।
परेशं शरणं जग्मुर्नारायणमनामयम् ।। ४-५३ ।।

क्षीराब्धेरुत्तरं तीरं संप्राप्यत्रिदिवौकसः ।।
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम् ।। ४-५४ ।।

देवा ऊचुः ।।
नारायणाक्षरानन्त शरणागतपालक ।।
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान् ।। ४-५५ ।।

जय देवाधिदेवेश जय शङ्खगदाधर ।।
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे ।। ४-५६ ।।

नमस्ते देवदेवेश नमस्ते लोकपावन ।।
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ।। ४-५७ ।।

नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे ।।
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे ।। ४-५८ ।।

केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने ।।
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे ।। ४-५९ ।।

नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने ।।
अरुपाय स्वरुपाय बहुरुपाय ते नमः ।। ४-६० ।।

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।।
जगद्धिताय कृष्णाय गोविन्दाय नम्नोमः ।। ४-६१ ।।

नमो हिरण्यगर्भाय नमो ब्रह्मादिरुपिणे ।।
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः ।। ४-६२ ।।

नमो नित्याय वन्द्याय सदानन्दैकरुपिणे ।।
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ।। ४-६३ ।।

एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः ।।
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः ।। ४-६४ ।।

विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् ।।
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।। ४-६५ ।।

पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् ।।
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम् ।। ४-६६ ।।

तं दृष्य्वा देवसंघास्ते तत्तेजोहततेजसः ।।
नमश्चक्रुर्मुदा युक्ता अष्टांगौरवनिं गताः ।। ४-६७ ।।

ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः ।।
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ।। ४-६८ ।।

श्रीभगवानुवाच ।।
जाने वो मानसं दुःखं मृकण्डुतपसोद्गम् ।।
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः ।। ४-६९ ।।

संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः ।।
सर्वथान्यं न बाधन्ते स्वप्नेऽपि सुरसत्तमाः ।। ४-७० ।।

सततं बाध्यमानोऽपि विषयाख्यैररातिभिः ।।
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ।। ४-७१ ।।

तापत्रयाभिधानेन बाध्यमानो हि मानवः ।।
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः ।। ४-७२ ।।

कर्मणा मनसा वाचा बाधते यः सदा परान् ।।
नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः ।। ४-७३ ।।

यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः ।।
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः ।। ४-७४ ।।

सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमाप्नुयात् ।।
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः ।। ४-७५ ।।

भवतां रक्षकश्चाहं विहरध्वं यथासुखम् ।।
इति दत्वा वरं तेषामतसीकुसुमप्रभः ।। ४-७६ ।।

पश्यतामेव देवानां तत्रैवान्तरधीयत ।।
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम् ।। ४-७७ ।।

मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् ।।
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम् ।। ४-७८ ।।

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।।
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितोऽभवत् ।। ४-७९ ।।

ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः ।।
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ।। ४-८० ।।

रोमाञ्चितशरीरोऽसावानन्दाश्रुविलोचनः ।।
ननाम दण्डवद्भूमौ देवदेव सनातनम् ।। ४-८१ ।।

अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः ।।
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे ।। ४-८२ ।।

मृकण्डुरुवाच ।।
नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय ।।
अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ।। ४-८३ ।।

यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः ।।
बहुस्वरुपोऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि ।। ४-८४ ।।

वेदान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् ।।
अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम् ।। ४-८५ ।।

पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च ।।
निवृत्तमोहाः परमं पवित्रं नतोऽस्मि संसारनिर्वर्त्तकं तम् ।। ४-८६ ।।

स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् ।।
जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ।। ४-८७ ।।

एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा ।।
अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ।। ४-८८ ।।

अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः ।।
उवाच परमं प्रीत्या वरं वरय सुव्रत ।। ४-८९ ।।

प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानघ ।।
मनसा यदभिप्रेतं वरं वरय सुव्रत ।। ४-९० ।।

मृकण्डुरूवाच ।।
देवदेव जगन्नाथ कृतार्थोऽस्मि न संशयः ।।
त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ।। ४-९१ ।।

ब्रह्माद्या यं न पश्यन्ति योगिनः संशितव्रताः ।।
धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः ।। ४-९२ ।।

तं पश्यामि परं धाम किमतोऽन्यं वरं वृणे ।।
एतेनैव कृतार्थोऽस्मि जनार्दन जगद्गुरो ।। ४-९३ ।।

यत्रामस्मृतिमात्रेण महापातकिनोऽपि ये ।।
तत्पदे परमं यान्नि ते दृष्ट्वा किमुनाच्युत ।। ४-९४ ।।

श्रीभगवानुवाच ।।
सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीतीऽस्मि तव पण्डित ।।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ।। ४-९५ ।।

विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा ।।
तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ।। ४-९६ ।।

तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् ।।
समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान् ।। ४-९७ ।।

मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै ।।
मयि तुष्टे मुनिश्रेष्ट किमसाध्यं जगत्रये ।। ४-९८ ।।

इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः ।।
अंतर्दधे मृकण्डुश्च तपसः समवर्तत ।। ४-९९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थोऽध्यायः ।। ४ ।।