"अग्निपुराणम्/अध्यायः १३४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
त्रैलोक्यविजयविद्या <poem><span style="font-size: 14pt; line-height: 200%">ईश्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
त्रैलोक्यविजयविद्या
त्रैलोक्यविजयविद्या



१९:३१, १ आगस्ट् २०१७ इत्यस्य संस्करणं

अग्निपुराणम्
















त्रैलोक्यविजयविद्या

ईश्वर उवाच
त्रैलोक्यविजयां वक्ष्ये सर्वयन्त्रविमर्दनीं(१) ।१३४.००१
ओं हूं क्षूं ह्रूं ओं नमो भगवति दंष्ट्रिणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ओं विद्युज्जिह्वे कुलु ओं निर्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय ओं महारौद्रि सार्द्रचर्मकृताच्छदे(२) विजृम्भ ओं नृत्य असिलताधारिणि भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे कह २ ओं हस २ क्रुद्ध २ ओं नीलजीमूतवर्णे ओं ह्रां ह्रीं ह्रूं रौद्ररूपे हूं ह्रीं क्लीं ओं ह्रीं हूं ओं आकर्ष ओं धून २ ओं हे हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल २ ओं भीमभीषणे भिन्द ओं महाकाये च्छिन्द ओं करालिनि किटि २ महाभूतमातः सर्वदुष्टनिवारिणि जये ओं विजये ओं त्रैलोक्यविजये हूं फट्स्वाहा
टिप्पणी
१ सर्वमन्त्रविमर्दनीमिति ख..
२ सार्द्रचर्मकृताम्बरे इति झ..

नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ॥१३४.००१
न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।१३४.००२
सङ्ग्रामे सैन्यभङ्गः स्यात्त्रैलोक्यत्रिजयापाठात् ॥१३४.००२
ओं बहुरूपाय स्तम्भय स्तम्भय ओं मोहय ओं सर्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय विष्णुमाकर्षय ओं माहेश्वरमाकर्षय ओं इन्द्रं टालय ओं पर्वतान् चालय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः
भुजङ्गन्नाममृन्मूर्तिसंस्थं विद्यादरिन्ततः ॥३॥१३४.००३

इत्याग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुर्त्रिंशदधिकशततमोऽध्यायः ॥