"नारदपुराणम्- पूर्वार्धः/अध्यायः ६६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः २: पङ्क्तिः २:


<poem><span style="font-size: 14pt; line-height: 170%">
<poem><span style="font-size: 14pt; line-height: 170%">
सनत्कुमार उवाच ।।
सनत्कुमार उवाच-
ततः श्वासानुसारेण दत्वा पादं महीतले ।।
ततः श्वासानुसारेण दत्वा पादं महीतले
समुद्र मेखले देवि पर्वतस्तनमण्डले 1.66.१
समुद्रमेखले देवि पर्वतस्तनमंडले ।। ६६-१ ।।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे

इति भूमिं तु सम्प्रार्थ्य विहरेच्च यथाविधि २
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।
रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत्
इति भूमिं तु संप्रार्थ्य विहरेञ्च यथाविधि ।। ६६-२ ।।
गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः ३

पितृभूतगणाः सर्वे करिष्ये मलमोचनम्
रक्षः कोणे ततो ग्रामाद्गत्वा मंत्रमुदीरयेत् ।।
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ४
गच्छंतु ऋषयो देवाः पिशाचा ये च गुह्यकाः ।। ६६-३ ।।
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः

मलं विसृज्य शौचं तु मृदाद्भिः समुपाचरेत् ५
पितृभूतगणाः सर्वे करिष्ये मलमोचनम् ।।
एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ।। ६६-४ ।।
करयोः सप्त वै दद्यात्त्रित्रिवारं च पादयोः ६

एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः ।।
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ७
मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत् ।। ६६-५ ।।
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च

श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ८
एका लिंगे गुदे तिस्रो दश वामकरे मृदः ।।
संप्रार्थ्यैवं दन्तकाष्ठं द्वादशाङ्गुलसंमितम्
करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः ।। ६६-६ ।।
गृहीत्वा काममंत्रेण कुर्यान्मन्त्री समाहितः ९

कामदेवपदं ङेन्तं तथा सर्वजनप्रियम्
एवं शौचं विधायाथ गंडूषान्द्वादशैव तु ।।
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् १०
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ।। ६६-७ ।।
जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम्

देवागारं ततो गत्वा निर्माल्यमपसार्य च ११
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।।
परिधायाम्बरं शुद्धं मङ्गलारार्तिकं चरेत्
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ।। ६६-८ ।।
अस्त्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेच्च तम् १२

संपूज्य पात्र्रमादायोत्थाय घन्टां च वादयेत्
संप्रार्थ्यैवं दंतकाष्टं द्वादशांगुलसंमितम् ।।
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः १३
गृहीत्वा काममंत्रेण कुर्यान्मंत्री समाहितः ।। ६६-९ ।।
वाद्यैर्गींतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत्

इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् १४
कामदेवपदं ङेन्तं तथा सर्वजनप्रियम् ।।
स्नातुं यायान्निम्नगादौ कीर्तयन्देवतागुणान्
हृदंतः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् ।। ६६-१० ।।
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै १५

मूलाभिमन्त्रितमृदमादाय कटिदेशतः
जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् ।।
विलिप्य पादपर्यन्तं क्षालयेत्तीर्थवारिणा १६
देवागारं ततो गत्वा निर्माल्यमपसार्य च ।। ६६-११ ।।
ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः

प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च १७
परिधायांबरं शुद्धं मंगलारार्तिकं चरेत् ।।
मणिबन्धे हस्ततले तदग्रे च तथा पुनः
अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम् ।। ६६-१२ ।।
कृत्वाङ्गुल्या गाङ्गमृदमादायास्त्रेण तत्पुनः १८

निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी
संपूज्य पात्रमादायोत्थाय घंटां च वादयेत् ।।
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् १९
सुगोघृतप्रदीपेन भ्रामितेन समंततः ।। ६६-१३ ।।
निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम्

विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् २०
वाद्यैर्गीतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत् ।।
अनन्तादित्यसङ्काशं निजभूषायुधैर्युतम्
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् ।। ६६-१४ ।।
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् २१

धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम्
स्नातुं यायान्निम्रगादौ कीर्तयन्देवतागुणान् ।।
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् २२
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै ।। ६६-१५ ।।
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः

ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः २३
मूलाभिमंत्रितमृदमादाय कटिदेशतः ।।
मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते
विलिप्यपादपर्यंतं क्षालयेत्तीर्थवारिणा ।। ६६-१६ ।।
देशकालौ च सङ्कीर्त्य प्राणायामषडङ्गकैः २४

कृत्वार्कमन्दलात्तीर्थान्याह्वयेन्मुष्टिमुद्र या
ततश्च पञ्चभिः पादौ प्रक्षाल्यांतर्जले पुनः ।।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः२५
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च ।। ६६-१७ ।।
तेन सत्येन मे देव देहि तीर्थं दिवाकर २६

गङ्गे च यमुने चैव गोदावरि सरस्वति
मणिबन्धे हस्ततले तदग्रे च तथा पुनः ।।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु २७
कृत्वांगुल्या गांगमृगमादायास्त्रेण तत्पुनः ।। ६६-१८ ।।
इत्यावाह्य जले तानि सुधाबीजेन योजयेत्

गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च २८
निजोपरि च मंत्रज्ञो भ्रामयित्वा त्यजेत्सुधी ।।
संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रा ं! प्रदर्शयेत्
तलस्थां च षडंगेषु तन्मंत्रैः प्रविलेपयेत् ।। ६६-१९ ।।
वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः २९

मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम्
निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम् ।।
मूलेन चैकादशधा तत्र सम्मन्त्र्! य भावयेत् ३०
विभाव्येष्टमयं सर्वमांतरं स्नानमाचरेत् ।। ६६-२० ।।
पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम्

स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ३१
अनंता दित्यसंकाशं निजभूषायुधैर्युतम् ।।
सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः
मंत्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् ।। ६६-२१ ।।
आधारः सर्वभूतानां विष्णोरतुलतेजसः ३२

तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम्
धारां च ब्रह्मरंध्रेण प्रविशंतीं निजां तनुम् ।।
इति नत्वा समारुन्ध्य सप्तच्छिद्रा णि साधकः ३३
तया संक्षालये त्सर्वमंतर्द्देहगतं मलम् ।। ६६-२२ ।।
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत्

निमज्ज्योन्मज्ज्य त्रिश्चैवं सिम्चेत्कं कुंभमुद्र या ३४
तत्क्षणाद्विरजा मंत्री जायते स्फटिकोपमः ।।
त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम्
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः ।। ६६-२३ ।।
चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ३५

सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः
मंत्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते ।।
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ३६
देशकालौ च संकीर्त्य प्राणायामषडंगकैः ।। ६६-२४ ।।
अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता

क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम् ३७
कृत्वार्कमंडलात्तीर्थान्याह्वयेन्मुष्टिमुद्रया ।।
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ।। ६६-२५ ।।
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ३८

आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम्
तेन सत्येन मे देव देहि तीर्थं दिवाकर ।। ६६-२६ ।।
सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ३९

विप्रपादोदकं पीत्वा शालग्रामशिलाजलम्
गंगे च यमुने चैव गोदावरि सरस्वति ।।
पिबेद्विरुद्धं नो कुर्यादेषां तु नियतो विधिः ४०
नर्मदे सिंधुकावेरि जलेऽस्मिन्संनिधिं कुरु ।। ६६-२७ ।।
पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे

स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले ४१
इत्यावाह्य जले तानि सुधाबीजेन योजयेत् ।।
ततस्तीरं समागत्य वस्त्रं संक्षाल्य यत्नतः
गोमुद्रयामृतीकृत्य कवचेनावगुंठ्य च ।। ६६-२८ ।।
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ४२

रोगाद्यशक्तो मनुजः कुर्यात्तत्राघमर्षणम्
संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत् ।।
अथवा भस्मना स्नातो रजोभिश्चैव वाऽक्षमः ४३
वह्न्यर्केंदुमंडलानि तत्र संचितयेद्रुधः ।। ६६-२९ ।।
अथ सन्ध्यादिकं कुर्यात् स्थित्वा चैवासने शुभे

केशवेन तथा नारायणेन माधवेन च ४४
मंत्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् ।।
संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालेत्करौ
मूलेन चैकादशधा तत्र संमंत्र्य भावयेत् ।। ६६-३० ।।
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ४५

वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः
पूजायंत्रं च तन्मध्ये स्वांतादावाह्य देवताम् ।।
हृषीकेशपद्मनाभाभ्यां स्पृशेच्चरणौ ततः ४६
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ।। ६६-३१ ।।
दामोदरेण मूर्द्धानं मुखं सङ्कर्षणेन च

वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ४७
सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः ।।
अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्मृशेत्ततः
आधारः सर्वभातानां विष्णोरतुलतेजसः ।। ६६-३२ ।।
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ४८

नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि
तद्रूपाश्च ततो जाता आपस्ताः प्रणमाम्यहम् ।।
हरिणा विष्णुनांसौ च वैष्णावाचमनं त्विदम् ४९
इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः ।। ६६-३३ ।।
प्रणवाद्यैर्ङेतमोन्तैः केशवादिकनामभिः

मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः 1.66.५०
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् ।।
कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ठयोजनम्
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया ।। ६६-३४ ।।
आत्मविद्याशिवैस्तत्त्वैस्वाहान्तैः शैवमीरितम् ५१

दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम्
त्रिर्मूलेन चतुर्मंत्रैरभिषिंचेन्निजां तनुम् ।।
आत्मविद्याशिवैरेव शैवं स्वाहावसानिकैः ५२
चत्वारो मनवस्तेऽत्र कथ्यन्ते तांत्रिका मुने ।। ६६-३५ ।।
वालज्जाश्रीमुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः

वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ५३
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः ।।
तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति
मातरः सर्वभूतानामापो देव्यः पुनंतु माम् ।। ६६-३६ ।।
नन्दकं हृदये शखचक्रे चैव भुजद्वये ५४

शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः
अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता ।।
कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि ५५
क्षालयंति च तां स्पर्शादापो देव्यः पुनंतु माम् ।। ६६-३७ ।।
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः

अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्! यम्बकेण तु ५६
यन्मे केशेषु दौर्भाग्यं सीमन्ते यञ्च मूर्द्धनि ।।
किवाग्निरिति मंत्रैणाभिमन्त्र्! य पञ्चमन्त्रकैः
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ।। ६६-३८ ।।
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ५७

पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च
आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम् ।।
शैवः शाक्तत्त्रिकोणाभं नारीवद्वा समाचरेत् ५८
सन्तोषः क्षांतिरास्तिक्यं विद्या भवतु वो नमः ।। ६६-३९ ।।
कृत्वा तु वैदिकीं सन्ध्यां तान्त्रिकीं च समाचरेत्

आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ५९
विप्रपादोदकं पीत्वा शालग्रामशिलाजलम् ।।
ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःक्षिपेत्
पिबेद्धिरुद्धं नो कुर्यादेषां तु नियतो विधिः ।। ६६-४० ।।
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ६०

ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम्
पृथिव्यां यानि तीर्थानि दक्षांघ्रौ तानि भूसुरे ।।
आदाय वामहस्तेऽम्बु दक्षेणाच्छाद्य पाणिना ६१
स्वेष्टदेवं समुद्वास्य मन्त्री मार्तंडमण्डले ।। ६६-४१ ।।
वियद्वाय्वग्नितोयक्ष्माबीजैः सन्मन्त्र्य मन्त्रवित्

मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ६२
ततस्तीरं समागत्यं वस्त्रं संक्षाल्य यत्नतः ।।
स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम्
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ।। ६६-४२ ।।
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत् ६३

जलं तेजोमयं तच्चाकृष्यान्तश्चेडया पुनः
रोगाद्यशक्तो मनुजः कुर्यात्तत्राघर्मषणम् ।।
प्रक्षाल्यान्तर्गतं तेन कलमषं तज्जलं पुनः ६४
अथवा भस्मना स्नातो रजोभिश्चैव वाऽक्षमः ।। ६६-४३ ।।
कृष्णवर्णं पिङ्गलया रचयेत्स्वाग्रतस्तथा

क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ६५
अथ सन्ध्यादिकं कुर्यान् स्थित्वा चैवासने शुभे ।।
एतद्धि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम्
केशवेन तथा नारायणेन माधवेन च ।। ६६-४४ ।।
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित् ६६

समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम्
संप्राश्य तोयं गोविंदविष्णुभ्यां क्षालयेत्करौ ।।
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् ६७
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ।। ६६-४५ ।।
रविमंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत्

दत्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ६८
वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः ।।
स्वल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम्
हृषीकेशपद्मनाभाभ्यां स्पृशेञ्चरणौ ततः ।। ६६-४६ ।।
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ६९

उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम्
दामोदरेण मूर्द्धानं मुखं संकर्षणेन च ।।
कृष्णाजिनाम्बरां ब्राह्मीं ध्यायेत्ताराङिकतेऽम्बरे ७०
वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ।। ६६-४७ ।।
मध्याह्ने वरदां देवी पार्वतीं संस्मरेत्पराम्

शुक्लाम्बरां वृषारूढां त्रिनेत्रां रविबिम्बगाम् ७१
अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्पृशेत्ततः ।।
वरं पाशं च शूलं च दधानां नृकरोटिकाम्
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ।। ६६-४८ ।।
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ७२

श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम्
नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि ।।
गदापद्मधारां देवीं सूर्यासनकृताश्रयाम् ७३
हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम् ।। ६६-४९ ।।
ततो देवानृषींश्चैव पितॄश्चापि विधानवित्

तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ७४
प्रणवाद्यैर्ङेतस्वाहांतैः केशवादिकनामभिः ।।
गुरुपङिक्तं च सन्तर्प्य साङ्गं सावरणं तथा
मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः ।। ६६-५० ।।
सायुधं वैनतेयं सन्तर्पयामीति तर्पयेत् ७५

नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान्
कनिष्ठया नाभिदेशं सर्वत्रांगुष्ट्योजनम् ।।
विष्वक्सेनं च शैलेयं वैष्णवः परितर्पयेत् ७६
आत्मविद्याशिवैस्तत्त्वैः स्वाहांतैः शैवमीरितम् ।। ६६-५१ ।।
एवं सन्तर्प्य विप्रेन्द्र दत्त्वार्घ्यं च विवस्वते

पूजागारं समागत्य प्रक्षाल्यान्घ्री उपस्पृशेत् ७७
दीर्घत्रयेंदुयुग्व्योमपूर्वकैश्च पिबेज्जलम् ।।
अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः
आत्मविद्यासिवैरेव शैवं स्वाहावसानिकैः ।। ६६-५२ ।।
पूजास्थलं समागत्य द्वारपूजां समाचरेत् ७८

गणेशं चोर्द्धशाखायां महालक्ष्मीं च दक्षिणे
वाग्लज्जाश्री मुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः ।।
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ७९
वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ।। ६६-५३ ।।
क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत्

वामे च यमुनां दक्षे धातारं वामतस्तथा ८०
तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति ।।
विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः
नंदकं हृदये शंखचक्रे चैव भुजद्वये ।। ६६-५४ ।।
द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ८१

नन्दः सुनन्दश्चंडण्श्च प्रचण्डः प्रचलोबलः
शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः ।।
भद्र ः! सुभद्र श्चेत्याद्या वैष्णवा द्वारपालकाः ८२
कर्णमूले पार्श्वयोश्च पृष्टे नाभौ ककुद्यपि ।। ६६-५५ ।।
नन्दी भृङ्गी रिटीस्कन्दो गणेशोमामहेश्वराः

वृषभश्च महाकालः शैवा वै द्वारपालकाः ८३
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः ।।
ब्राह्मयाद्य्रा मातरोऽष्टौ तु शक्तयो द्वाःस्थिताः स्वयम्
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु ।। ६६-५६ ।।
सेन्दुः स्वनामाघर्णाद्या ङेनमोन्ता इमे स्मृताः ८४

ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः
किंवाग्निरिति मंत्रेणाभिमंत्र्य पञ्चमन्त्रकैः ।।
दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ८५
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ।। ६६-५७ ।।
केशवाद्यां मातृकां तु न्यसेद्वैष्णवसत्तमः

केशवः कीर्तिसंयुक्तः कांत्या नारायणस्तथा ८६
पञ्च कुर्यात्रिपुंड्राणि भालांसोदरहृत्सु च ।।
माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः
शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत् ।। ६६-५८ ।।
विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ८७

त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः
कृत्वा तु वैदिकीं संध्यां तांत्रिकीं च समाचरेत् ।।
श्रीधरोमेधया युक्तो हृषीकेशश्च हर्षया ८८
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ।। ६६-५९ ।।
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता

वासुदेवश्च लक्ष्मीयुक् सङ्कर्षणसरस्वती ८९
ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःभिपेत् ।।
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ।। ६६-६० ।।
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ९०

शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया
ततश्च प्राणानायम्य कृत्वा न्यासं षडंगकम् ।।
शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः ९१
आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना ।। ६६-६१ ।।
मुसली च विलासिन्या शूली विजययान्वितः

पाशी विरजया युक्तो कुशी विश्वासमन्वितः ९२
वियद्वाय्वग्नितोयक्ष्माबीजैः संमंत्र्य मंत्रवित् ।।
मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ।। ६६-६२ ।।
निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ९३

समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः
स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् ।।
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ९४
कृत्वा तदक्षरं मंत्री नासिकांतिकमानयेत् ।। ६६-६३ ।।
सौरिक्षमे सूररमे उमायुक्तो जनार्दनः

भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ९५
जलं तेजोमयं तञ्चाकृष्यांतश्चेडया पुनः ।।
वैकुण्ठो वसुधायुक्तो वसुदः पुरुषोत्तमः
प्रक्षाल्यांतर्गतं तेन कल्मषं तज्जलं पुनः ।। ६६-६४ ।।
बली तु परया युक्तो बलानुजपरायणे ९६

बालसूक्ष्मे बृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः
कृष्णवर्णं पिंगलया रेचयेत्स्वाग्रतस्तथा ।।
हंसःप्रभासमायुक्तो वराहो निशया युतः ९७
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ।। ६६-६५ ।।
विमलो धारया युक्तो नृसिंहो विद्युता युतः

केशवादिमातृकाया मुनिर्नारायणो मतः ९८
एतद्ध्वि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् ।।
अनृताद्या च गायत्री छन्दो विष्णुश्च देवता
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मंत्रवित् ।। ६६-६६ ।।
चक्राद्यायुधसंयुक्तं कुम्भादर्शधरं हरिम् ९९

लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत्
समुत्थाय च मंत्रज्ञस्ताम्रपात्रे सुमादिकम्‌ ।।
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् 1.66.१००
प्रक्षिप्यार्घं प्रदद्याद्वै मूलांतैर्मंत्रमुच्चरन् ।। ६६-६७ ।।
वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम्

त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् १०१
रविमंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत् ।।
प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि
दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ।। ६६-६८ ।।
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ १०२

नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे
स्वकल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् ।।
एकं तु रसनामूले ग्रीवायामेकमेव च १०३
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ।। ६६-६९ ।।
कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके

टतवर्गौ पादयोस्तु पफौ कुक्षिद्वये न्यसेत् १०४
उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम् ।।
पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम्
कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्तारांकितेऽम्बरे ।। ६६-७० ।।
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि १०५

क्षं क्रोधे क्रमतो न्यस्य विष्णुपूजाक्षमो भवेत्
मध्याह्ने वरदां देवीं पार्वतीं संस्मरेत्पराम् ।।
पूर्णोदर्या तु श्रीकन्ठो ह्यनन्तो विजरान्वितः १०६
शुक्लांबरां वृषारूढां त्रिनेत्रां रविबिंबगाम् ।। ६६-७१ ।।
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमूर्तिकः

महेश्वरो वर्तुलाक्ष्याधीशो वै दीर्घघोणया १०७
वरं पाशं च शूलं च दधानां नृकरोटिकाम् ।।
दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ।। ६६-७२ ।।
स्थावरैशो दीर्घजिह्वायुग्धरः कुडोदरीयुतः १०८

उर्द्ध्वकेश्या तु झिण्टीशोभौतिको विकृतास्यया
श्यामरंगां चतुर्हस्तां शंखचक्रलसत्कराम् ।।
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानग्रहो युतः १०९
गदापद्मधरां देवीं सूर्यासनकृताश्रयाम् ।। ६६-७३ ।।
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः

क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती ११०
ततो देवानृषींश्चैव पितॄंश्चापि विधानवित् ।।
पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ।। ६६-७४ ।।
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्र कः १११

कूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः
गुरुपंक्तिं च संतर्प्यं सांगं सावरणं तथा ।।
लम्बोदर्या चतुर्वक्त्रो ह्यजेशो द्रा विणीयुतः ११२
सायुधं वैनतेयं संतर्पयामीति तर्पयेत् ।। ६६-७५ ।।
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः

मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी ११३
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।।
वारुण्या त्वर्द्धनारीशो उमाकान्तो मुनीश्वरः
विष्वक्सेन च शैलेयं वैष्णवः परितर्पयेत् ।। ६६-७६ ।।
काकोदर्या तथाषाढी पूतनासंयुतो मतः ११४

दण्डीशो भद्र कालीयुगत्रीशो योगिनीयुतः
एवं संतर्प्य विप्रेंद्र दत्त्वार्ध्यं च विवस्वते ।।
मीनेशः शङिखनीयुक्तो मेषेशस्तर्जनीयुतः ११५
पूजागारं समागत्य प्रक्षाल्यांघ्री उपस्पृशेत् ।। ६६-७७ ।।
लोहितः कालरात्र्! या च शिखीशः कुजनीयुतः

छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ११६
अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः ।।
महाबलो जयायुक्तो बलीशः सुमुखेश्वरी
पूजास्थलं समागत्य द्वारपूजां समाचरेत् ।। ६६-७८ ।।
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ११७

खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः
गणेशं चोर्द्ध्वशाखायां महालक्ष्मीं च दक्षिणे ।।
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ११८
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ।। ६६-७९ ।।
लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः

संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका ११९
क्षेत्रपालं तथा वामे दक्षे गंगां प्रपूजयेत् ।।
यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत्
वामे च यमुनां दक्षे धातारं वामतस्तथा ।। ६६-८० ।।
मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् १२०

देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये
विधातारं शंखपद्मनिधींश्च वामदक्षयोः ।।
हलो वीजानि चोक्तानि स्वराः शक्तय ईरिताः १२१
द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ।। ६६-८१ ।।
कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम्

बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम् १२२
नंदः सुनंदश्चंडश्च प्रचंडः प्रचलोबलः ।।
अर्द्धेन्दुशेखरं त्र्! यक्षं देववन्द्यं विचिन्तयेत्
भद्रः सुभद्रश्चेत्याद्या वैष्णवा द्वारपालकाः ।। ६६-८२ ।।
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिमे १२३

सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले
नंदी भृंगी रिटी स्कंदो गणेशोमामहेश्वराः ।।
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः १२४
वृषभश्च महाकालः शैवा वै द्वारपालकाः ।। ६६-८३ ।।
विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः

विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती १२५
ब्राह्मयाद्या मातरोऽष्टौ तु शक्त्यो द्वाःस्थिताः स्वयम् ।।
स्वाहया गणनाथश्च एकदन्तः सुमेधया
सेंदुः स्वनामाघर्णाद्या ङेनमोंता इमे स्मृताः ।। ६६-८४ ।।
कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः १२६

निरन्जनो मोहिनीयुक्कपर्द्दी तु नटीयुतः
ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः ।।
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः १२७
दिव्यांतरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ।। ६६-८५ ।।
वृषध्वजो नन्दया च सुरेश्या गणनायकः

गजेन्द्र ः! कामरूपिण्या शूर्पकर्णस्तथोमया १२८
केशवाद्यां मातृकांतु न्यसेद्वैष्णवसत्तमः ।।
विरोचनस्तेजोवत्या सत्या लम्बोदरेण च
केशवः कीर्तिसंयुक्तः कांत्या नारायणस्तथा ।। ६६-८६ ।।
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी १२९

सदाशिवः कामदया ह्यामोदो मदजिह्वया
माधवस्तुष्टिसहितो गोविंदः पुष्टिसंयुतः ।।
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः १३०
विष्णुस्तु धृतिसंयुक्तः शांतियुङ्मधुसूदनः ।। ६६-८७ ।।
प्रमोदः सितया युक्त एकपादो रमायुतः

द्विजिह्वो महिषीयुक्तो जभिन्याशूरनामकः १३१
त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः ।।
वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः
श्रीधरो मेधया युक्तो हृषीकिशश्च हर्षया ।। ६६-८८ ।।
वरदो लज्जया वामदेवेशो दीर्घघोणया १३२

धनुर्द्धर्या वक्रतुण्डो द्विरण्डो यामिनीयुतः
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ।।
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः १३३
वासुदेवश्च लक्ष्मीयुक् संकर्षणसरस्वती ।। ६६-८९ ।।
मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया

मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः १३४
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः ।।
मुण्डी सुभगया युक्तः खड्गी दुर्भगया युतः
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ।। ६६-९० ।।
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः १३५

भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः
शार्ङ्गी तु प्रभया युक्तः खङ्गी युक्तस्तु सत्यया ।।
मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् १३६
शंखी चंडासमायुक्तो हली वाणीसमायुतः ।। ६६-९१ ।।
गणेश्वरः कालिकया प्रोक्ता विघ्नेशमातृकाः

गणेशमातृकायास्तु गणो मुनिभिरीरितः १३७
मुसली च बिलासिन्या शूली विजययान्वितः ।।
त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः
पाशी विरजया युक्तो कुशी विश्वासमन्वितः ।। ६६-९२ ।।
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत् १३८

पांशांकुशाभयवरान्दधानं कज्जहस्तया
मुकुंदो विनतायुक्तो नंदजश्च सुनंदया ।।
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् १३९
नंदी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ।। ६६-९३ ।।
एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम्

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेधिका १४०
समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः ।।
दीपिका रेचिका चापि मोचिका च पराभिधा
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ।। ६६-९४ ।।
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा १४१

व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका
सौरिक्षमे सूररमे उमायुक्तो जनार्दनः ।।
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः १४२
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ।। ६६-९५ ।।
सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः

कामिका वरदावाथ ह्लादिनी प्रीतिसंयुता १४३
वैकुंठो वसुधायुक्तो वसुदःपुरुषोत्तमः ।।
दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रि का
बली तु परया युक्तो बलानुजपरायणे ।। ६६-९६ ।।
क्षुधा च क्रोधिनी पश्चात्क्रियाकारी समृत्युका १४४

पीता श्वेतारुणा पश्चादसितानन्तया युता
बालसूक्ष्मे वृषघ्नस्तु संध्यायुक् प्रज्ञया वृषः ।।
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् १४५
हंसः प्रभासमायुक्तो वराहो निशया युतः ।। ६६-९७ ।।
कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः

गायत्रीछन्द आख्यातं देवता शारदाभिधा १४६
विमलो धारया युक्तो नृसिंहो विद्युता युतः ।।
ह्रस्वदीर्घांतरस्थैश्च तारैः कुर्यात्षडङ्गकम्
केशवादिमातृकाया मुनिर्नारायणो मतः ।। ६६-९८ ।।
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् १४७

पञ्चवक्त्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः
अमृताद्या च गायत्री छंदो विष्णुश्च देवता ।।
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् १४८
चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम् ।। ६६-९९ ।।
ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत्

हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत् १४९
लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत् ।।
नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् ।। ६६-१०० ।।
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1.66.१५०

न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् १५१
वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम् ।।
इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम षट्षष्टिन्तम्!ऽध्यायः ६६
त्वगंसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् ।। ६६-१०१ ।।

प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि ।।
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ ।। ६६-१०२ ।।

नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे ।।
एकं तु रसनामूले ग्रीवायामेकमेव च ।। ६६-१०३ ।।

कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके ।।
टतवर्गौ पादयोस्तु पफौ कुंक्षिद्वये न्यसेत् ।। ६६-१०४ ।।

पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम् ।।
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि ।। ६६-१०५ ।।

क्षं क्रोधे क्रमतो न्यस्य विष्णु पूजाक्षमो भवेत् ।।
पूर्णोदर्या तु श्रीकंठो ह्यनंतो विजरान्वितः ।। ६६-१०६ ।।


सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमातकः ।।
महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया ।। ६६-१०७ ।।

दिर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः ।।
स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः ।। ६६-१०८ ।।

उर्द्धकेश्या तु झिंटीशो भौतिको विकृतास्यया ।।
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः ।। ६६-१०९ ।।

अक्रूर आस्यया युक्तो महासेनो विद्यया युतः ।।
क्रोधीशश्चमहाकाल्या चंडेशेन सरस्वती ।। ६६-११० ।।

पञ्चांतकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः ।।
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः ।। ६६-१११ ।।

क्रूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः ।।
लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः ।। ६६-११२ ।।

सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः ।।
मर्यादया लांगलीशो दारुकेशेन रूपिणी ।। ६६-११३ ।।

वारुण्या त्वर्द्धनारीशो उमाकांतो मुनीश्वरः ।।
काकोदर्या तथाषाढी पूतनासंयुक्तो मतः ।। ६६-११४ ।।

दंडीशो भद्रकालीयुगत्रीशो योगिनीयुतः ।।
मीनेशः शंखिनीयुक्तो मेषेशस्तर्जयनीयुतः ।। ६६-११५ ।।

लोहितः कालरात्र्या च शिखीशः कुजनीयुतः ।।
छलगण्डः कपर्दिन्या द्विरंडेशश्च वज्रया ।। ६६-११६ ।।

महाबलो जयायुक्तो बलीशः सुमुखेश्वरी ।।
भुजंगो रेवतीयुक्तः पिनाकी माधवीयुतः ।। ६६-११७ ।।

खङ्गीशो वारुणीयुक्तो बकेशो वायवीयुतः ।।
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ।। ६६-११८ ।।

लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः ।।
संवर्तके महामाया प्रोक्ता श्रीकंठमातृका ।। ६६-११९ ।।

यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् ।।
मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ।। ६६-१२० ।।

देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये ।।
हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः ।। ६६-१२१ ।।

कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चांगकम् ।।
बंधूकस्वर्णवर्णागं वराक्षांकुशपाशिनम् ।। ६६-१२२ ।।

अर्द्धेंदुशेखरं त्र्यक्षं देववंद्यं विचिंतयेत् ।।
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयांतिम् ।। ६६-१२३ ।।

सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले ।।
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः ।। ६६-१२४ ।।

विनायकस्तथा पुष्ट्या शांतियुक्तः शिवोत्तमः ।।
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ।। ६६-१२५ ।।

स्वाहया गणनाथश्च एकदंतः सुमेधया ।।
कांत्या युक्तो द्विदंतस्तु कामिन्या गजवक्रकः ।। ६६-१२६ ।।

निरंजनो मोहिनीयुक्कपर्द्दीतुनटीयुतः ।।
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शंकुकर्णकः ।। ६६-१२७ ।।

वृषध्वजो नन्दया च सुरेश्या गणनायकः ।।
गजेन्दः कामरूपिण्या शूर्पकर्णस्तथोमया ।। ६६-१२८ ।।

विरोचनस्तेजोवत्या सत्या लम्बोदरेण च ।।
महानंदश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी ।। ६६-१२९ ।।

सदाशिवः कामदया ह्यामोदो मदजिह्वया ।।
दुमुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः ।। ६६-१३० ।।

प्रमोदधः सितया युक्त एकपादो रमायुतः ।।
द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः ।। ६६-१३१ ।।

वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः ।।
वरदो लज्जया वामदेवंशो दीर्घघोणया ।। ६६-१३२ ।।

धनुर्द्धर्या वक्रतुडो द्विंरंडो यामिनीयुतः ।।
सेनानी रात्रिसंयुक्तः कामांधो ग्रामणीयुतः ।। ६६-१३३ ।।

मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया ।।
मत्तवाहश्चंचलया जटी दीप्तिसमन्वितः ।। ६६-१३४ ।।

मुंही सुभगया युक्तः खङ्गी दुर्भगया युतः ।।
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः ।। ६६-१३५ ।।

भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः ।।
मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् ।। ६६-१३६ ।।

गणेश्वरः कालिंकया प्रोक्ता विघ्नेशमातृकाः ।।
गणेशमातृकायास्तु गणो मुनिभिरीरितः ।। ६६-१३७ ।।

त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः ।।
षड्दीर्घाढ्येन बीजेन कृत्वांगानि ततः स्मरेत् ।। ६६-१३८ ।।

पांशांकुशाभयवरान्दधानं कंजहस्तया ।।
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ।। ६६-१३९ ।।

एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम् ।।
निवृत्तिश्च प्रतिष्ठा च विद्या शांतिस्ततेधिकाः ।। ६६-१४० ।।

दीपिका रेचिका चापि मोचिका च पराभिधा ।।
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ।। ६६-१४१ ।।

व्यापिनी व्योमरूपा चानंता सृष्टिः समृद्धिका ।।
स्मृतिर्मेधा ततः कांतिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः ।। ६६-१४२ ।।

सिद्धिर्जरा पालिनी च क्षांतिरीश्वरीका रतिः ।।
कामिको वरदा वाथ ह्लादिनी प्रीतिसंयुता ।। ६६-१४३ ।।

दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तंद्रिका ।।
क्षुधा च क्रोधिनी पश्चाक्रियाकारी समृत्युका ।। ६६-१४४ ।।

पीता श्रेतारुणा पश्चादसितानंतया युता ।।
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् ।। ६६-१४५ ।।

कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः ।।
गायत्रीछन्द आख्यातं देवता शारदाभिधा ।। ६६-१४६ ।।

ह्रस्वदीर्घांतरस्थैश्च तारैः कुर्यात्षडंगकम् ।।
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् ।। ६६-१४७ ।।

पञ्चवक्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः ।।
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् ।। ६६-१४८ ।।

ततश्च मूलमन्त्रस्य षडंगानि समाचरेत् ।।
हृदयादिचतुर्थ्यंते जातीः संयोज्य विन्यसेत् ।। ६६-१४९ ।।

नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः ।।
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् ।। ६६-१५० ।।

न्यस्यांगषट्कं तन्मूर्तौ ततः पूजनमारभेत् ।। ६६-१५१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षट्षष्टितमोऽध्यायः ।।

</span></poem>
</span></poem>



२३:५०, २८ जुलै २०१७ इत्यस्य संस्करणं

नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सनत्कुमार उवाच-
ततः श्वासानुसारेण दत्वा पादं महीतले
समुद्र मेखले देवि पर्वतस्तनमण्डले 1.66.१
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे
इति भूमिं तु सम्प्रार्थ्य विहरेच्च यथाविधि २
रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत्
गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः ३
पितृभूतगणाः सर्वे करिष्ये मलमोचनम्
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ४
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः
मलं विसृज्य शौचं तु मृदाद्भिः समुपाचरेत् ५
एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः
करयोः सप्त वै दद्यात्त्रित्रिवारं च पादयोः ६
एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ७
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ८
संप्रार्थ्यैवं दन्तकाष्ठं द्वादशाङ्गुलसंमितम्
गृहीत्वा काममंत्रेण कुर्यान्मन्त्री समाहितः ९
कामदेवपदं ङेन्तं तथा सर्वजनप्रियम्
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् १०
जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम्
देवागारं ततो गत्वा निर्माल्यमपसार्य च ११
परिधायाम्बरं शुद्धं मङ्गलारार्तिकं चरेत्
अस्त्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेच्च तम् १२
संपूज्य पात्र्रमादायोत्थाय घन्टां च वादयेत्
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः १३
वाद्यैर्गींतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत्
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् १४
स्नातुं यायान्निम्नगादौ कीर्तयन्देवतागुणान्
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै १५
मूलाभिमन्त्रितमृदमादाय कटिदेशतः
विलिप्य पादपर्यन्तं क्षालयेत्तीर्थवारिणा १६
ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च १७
मणिबन्धे हस्ततले तदग्रे च तथा पुनः
कृत्वाङ्गुल्या गाङ्गमृदमादायास्त्रेण तत्पुनः १८
निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् १९
निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम्
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् २०
अनन्तादित्यसङ्काशं निजभूषायुधैर्युतम्
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् २१
धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम्
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् २२
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः २३
मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते
देशकालौ च सङ्कीर्त्य प्राणायामषडङ्गकैः २४
कृत्वार्कमन्दलात्तीर्थान्याह्वयेन्मुष्टिमुद्र या
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः२५
तेन सत्येन मे देव देहि तीर्थं दिवाकर २६
गङ्गे च यमुने चैव गोदावरि सरस्वति
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु २७
इत्यावाह्य जले तानि सुधाबीजेन योजयेत्
गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च २८
संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रा ं! प्रदर्शयेत्
वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः २९
मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम्
मूलेन चैकादशधा तत्र सम्मन्त्र्! य भावयेत् ३०
पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम्
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ३१
सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः
आधारः सर्वभूतानां विष्णोरतुलतेजसः ३२
तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम्
इति नत्वा समारुन्ध्य सप्तच्छिद्रा णि साधकः ३३
निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत्
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिम्चेत्कं कुंभमुद्र या ३४
त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम्
चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ३५
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ३६
अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता
क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम् ३७
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ३८
आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम्
सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ३९
विप्रपादोदकं पीत्वा शालग्रामशिलाजलम्
पिबेद्विरुद्धं नो कुर्यादेषां तु नियतो विधिः ४०
पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे
स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले ४१
ततस्तीरं समागत्य वस्त्रं संक्षाल्य यत्नतः
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ४२
रोगाद्यशक्तो मनुजः कुर्यात्तत्राघमर्षणम्
अथवा भस्मना स्नातो रजोभिश्चैव वाऽक्षमः ४३
अथ सन्ध्यादिकं कुर्यात् स्थित्वा चैवासने शुभे
केशवेन तथा नारायणेन माधवेन च ४४
संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालेत्करौ
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ४५
वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः
हृषीकेशपद्मनाभाभ्यां स्पृशेच्चरणौ ततः ४६
दामोदरेण मूर्द्धानं मुखं सङ्कर्षणेन च
वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ४७
अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्मृशेत्ततः
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ४८
नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि
हरिणा विष्णुनांसौ च वैष्णावाचमनं त्विदम् ४९
प्रणवाद्यैर्ङेतमोन्तैः केशवादिकनामभिः
मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः 1.66.५०
कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ठयोजनम्
आत्मविद्याशिवैस्तत्त्वैस्वाहान्तैः शैवमीरितम् ५१
दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम्
आत्मविद्याशिवैरेव शैवं स्वाहावसानिकैः ५२
वालज्जाश्रीमुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः
वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ५३
तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति
नन्दकं हृदये शखचक्रे चैव भुजद्वये ५४
शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः
कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि ५५
एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्! यम्बकेण तु ५६
किवाग्निरिति मंत्रैणाभिमन्त्र्! य पञ्चमन्त्रकैः
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ५७
पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च
शैवः शाक्तत्त्रिकोणाभं नारीवद्वा समाचरेत् ५८
कृत्वा तु वैदिकीं सन्ध्यां तान्त्रिकीं च समाचरेत्
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ५९
ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःक्षिपेत्
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ६०
ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम्
आदाय वामहस्तेऽम्बु दक्षेणाच्छाद्य पाणिना ६१
वियद्वाय्वग्नितोयक्ष्माबीजैः सन्मन्त्र्य मन्त्रवित्
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ६२
स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम्
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत् ६३
जलं तेजोमयं तच्चाकृष्यान्तश्चेडया पुनः
प्रक्षाल्यान्तर्गतं तेन कलमषं तज्जलं पुनः ६४
कृष्णवर्णं पिङ्गलया रचयेत्स्वाग्रतस्तथा
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ६५
एतद्धि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम्
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित् ६६
समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम्
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् ६७
रविमंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत्
दत्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ६८
स्वल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम्
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ६९
उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम्
कृष्णाजिनाम्बरां ब्राह्मीं ध्यायेत्ताराङिकतेऽम्बरे ७०
मध्याह्ने वरदां देवी पार्वतीं संस्मरेत्पराम्
शुक्लाम्बरां वृषारूढां त्रिनेत्रां रविबिम्बगाम् ७१
वरं पाशं च शूलं च दधानां नृकरोटिकाम्
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ७२
श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम्
गदापद्मधारां देवीं सूर्यासनकृताश्रयाम् ७३
ततो देवानृषींश्चैव पितॄश्चापि विधानवित्
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ७४
गुरुपङिक्तं च सन्तर्प्य साङ्गं सावरणं तथा
सायुधं वैनतेयं सन्तर्पयामीति तर्पयेत् ७५
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान्
विष्वक्सेनं च शैलेयं वैष्णवः परितर्पयेत् ७६
एवं सन्तर्प्य विप्रेन्द्र दत्त्वार्घ्यं च विवस्वते
पूजागारं समागत्य प्रक्षाल्यान्घ्री उपस्पृशेत् ७७
अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः
पूजास्थलं समागत्य द्वारपूजां समाचरेत् ७८
गणेशं चोर्द्धशाखायां महालक्ष्मीं च दक्षिणे
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ७९
क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत्
वामे च यमुनां दक्षे धातारं वामतस्तथा ८०
विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः
द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ८१
नन्दः सुनन्दश्चंडण्श्च प्रचण्डः प्रचलोबलः
भद्र ः! सुभद्र श्चेत्याद्या वैष्णवा द्वारपालकाः ८२
नन्दी भृङ्गी रिटीस्कन्दो गणेशोमामहेश्वराः
वृषभश्च महाकालः शैवा वै द्वारपालकाः ८३
ब्राह्मयाद्य्रा मातरोऽष्टौ तु शक्तयो द्वाःस्थिताः स्वयम्
सेन्दुः स्वनामाघर्णाद्या ङेनमोन्ता इमे स्मृताः ८४
ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः
दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ८५
केशवाद्यां मातृकां तु न्यसेद्वैष्णवसत्तमः
केशवः कीर्तिसंयुक्तः कांत्या नारायणस्तथा ८६
माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः
विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ८७
त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः
श्रीधरोमेधया युक्तो हृषीकेशश्च हर्षया ८८
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता
वासुदेवश्च लक्ष्मीयुक् सङ्कर्षणसरस्वती ८९
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ९०
शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया
शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः ९१
मुसली च विलासिन्या शूली विजययान्वितः
पाशी विरजया युक्तो कुशी विश्वासमन्वितः ९२
मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया
निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ९३
समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ९४
सौरिक्षमे सूररमे उमायुक्तो जनार्दनः
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ९५
वैकुण्ठो वसुधायुक्तो वसुदः पुरुषोत्तमः
बली तु परया युक्तो बलानुजपरायणे ९६
बालसूक्ष्मे बृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः
हंसःप्रभासमायुक्तो वराहो निशया युतः ९७
विमलो धारया युक्तो नृसिंहो विद्युता युतः
केशवादिमातृकाया मुनिर्नारायणो मतः ९८
अनृताद्या च गायत्री छन्दो विष्णुश्च देवता
चक्राद्यायुधसंयुक्तं कुम्भादर्शधरं हरिम् ९९
लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत्
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् 1.66.१००
वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम्
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् १०१
प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ १०२
नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे
एकं तु रसनामूले ग्रीवायामेकमेव च १०३
कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके
टतवर्गौ पादयोस्तु पफौ कुक्षिद्वये न्यसेत् १०४
पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम्
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि १०५
क्षं क्रोधे क्रमतो न्यस्य विष्णुपूजाक्षमो भवेत्
पूर्णोदर्या तु श्रीकन्ठो ह्यनन्तो विजरान्वितः १०६
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमूर्तिकः
महेश्वरो वर्तुलाक्ष्याधीशो वै दीर्घघोणया १०७
दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः
स्थावरैशो दीर्घजिह्वायुग्धरः कुडोदरीयुतः १०८
उर्द्ध्वकेश्या तु झिण्टीशोभौतिको विकृतास्यया
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानग्रहो युतः १०९
अक्रूर आस्यया युक्तो महासेनो विद्यया युतः
क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती ११०
पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्र कः १११
कूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः
लम्बोदर्या चतुर्वक्त्रो ह्यजेशो द्रा विणीयुतः ११२
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः
मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी ११३
वारुण्या त्वर्द्धनारीशो उमाकान्तो मुनीश्वरः
काकोदर्या तथाषाढी पूतनासंयुतो मतः ११४
दण्डीशो भद्र कालीयुगत्रीशो योगिनीयुतः
मीनेशः शङिखनीयुक्तो मेषेशस्तर्जनीयुतः ११५
लोहितः कालरात्र्! या च शिखीशः कुजनीयुतः
छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ११६
महाबलो जयायुक्तो बलीशः सुमुखेश्वरी
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ११७
खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ११८
लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः
संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका ११९
यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत्
मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् १२०
देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये
हलो वीजानि चोक्तानि स्वराः शक्तय ईरिताः १२१
कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम्
बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम् १२२
अर्द्धेन्दुशेखरं त्र्! यक्षं देववन्द्यं विचिन्तयेत्
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिमे १२३
सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः १२४
विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती १२५
स्वाहया गणनाथश्च एकदन्तः सुमेधया
कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः १२६
निरन्जनो मोहिनीयुक्कपर्द्दी तु नटीयुतः
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः १२७
वृषध्वजो नन्दया च सुरेश्या गणनायकः
गजेन्द्र ः! कामरूपिण्या शूर्पकर्णस्तथोमया १२८
विरोचनस्तेजोवत्या सत्या लम्बोदरेण च
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी १२९
सदाशिवः कामदया ह्यामोदो मदजिह्वया
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः १३०
प्रमोदः सितया युक्त एकपादो रमायुतः
द्विजिह्वो महिषीयुक्तो जभिन्याशूरनामकः १३१
वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः
वरदो लज्जया वामदेवेशो दीर्घघोणया १३२
धनुर्द्धर्या वक्रतुण्डो द्विरण्डो यामिनीयुतः
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः १३३
मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया
मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः १३४
मुण्डी सुभगया युक्तः खड्गी दुर्भगया युतः
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः १३५
भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः
मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् १३६
गणेश्वरः कालिकया प्रोक्ता विघ्नेशमातृकाः
गणेशमातृकायास्तु गणो मुनिभिरीरितः १३७
त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत् १३८
पांशांकुशाभयवरान्दधानं कज्जहस्तया
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् १३९
एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम्
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेधिका १४०
दीपिका रेचिका चापि मोचिका च पराभिधा
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा १४१
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः १४२
सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः
कामिका वरदावाथ ह्लादिनी प्रीतिसंयुता १४३
दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रि का
क्षुधा च क्रोधिनी पश्चात्क्रियाकारी समृत्युका १४४
पीता श्वेतारुणा पश्चादसितानन्तया युता
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् १४५
कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः
गायत्रीछन्द आख्यातं देवता शारदाभिधा १४६
ह्रस्वदीर्घांतरस्थैश्च तारैः कुर्यात्षडङ्गकम्
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् १४७
पञ्चवक्त्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् १४८
ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत्
हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत् १४९
नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1.66.१५०
न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् १५१
इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम षट्षष्टिन्तम्!ऽध्यायः ६६