"रामायणम्/बालकाण्डम्/सर्गः २१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Ramayana|बालकाण्ड}}

'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥'''<BR><BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥'''<BR><BR>


पङ्क्तिः ७२: पङ्क्तिः ७४:


'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[Category:संस्कृत]]
[[Category:Sanskrit]]
[[Category:काव्य]]
[[Category:Hinduism]]

१५:२०, १५ डिसेम्बर् २००८ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥

तत् श्रुत्वा वचनम् तस्य स्नेह पर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यम् प्रति उवाच महीपतिम् ॥१-२१-१॥

पूर्वम् अर्थम् प्रति श्रुत्य प्रतिज्ञाम् हातुम् इच्छसि ।
राघवाणाम् अयुक्तोऽयम् कुलस्य अस्य विपर्ययः ॥१-२१-२॥

यद् इदम् ते क्षमम् राजन् गमिष्यामि यथा आगतम् ।
मिथ्या प्रतिज्ञः काकुत्स्थ सुखी भव सु हृद् वृतः ॥१-२१-३॥

तस्य रोष परीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना देवानाम् च भयम् ॥१-२१-४॥

त्रस्त रूपम् तु विज्ञाय जगत्सर्वम् महान् ऋषिः ।
नृपतिम् सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् ॥१-२१-५॥

इक्ष्वाकूणाम् कुले जातः साक्षात् धर्म इव अपरः ।
धृतिमान् सुव्रतः श्रीमान् न धर्मम् हातुम् अर्हसि ॥१-२१-६॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।
स्व धर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि ॥१-२१-७॥

प्रति श्रुत्य करिष्ये इति उक्तम् वाक्यम् अकुर्वतः ।
इष्टापूर्त वधो भूयात् तस्मात् रामम् विसर्जय ॥१-२१-८॥

कृतास्त्रम् अकृतास्त्रम् वा न एवम् शक्ष्यन्ति राक्षसाः ।
गुप्तम् कुइशिक पुत्रेण ज्वलनेन अमृतम् यथा ॥१-२१-९॥

एष विग्रहवान् धर्म एष वीर्यवताम् वरः ।
एष विद्य अधिको लोके तपसः च परायणम् ॥१-२१-१०॥

एषो अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे ।
न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥

न देवा न ऋषयः के चित् न अमरा न च राक्षसाः ।
गन्धर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-२१-१२॥

सर्व अस्त्राणि कृशाश्वस्य पुत्राः परम धार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति ॥१-२१-१३॥

ते अपि पुत्रा कृशाश्वस्य प्रजापति सुता सुताः ।
न एक रूपा महावीर्या दीप्तिमंतो जयावहाः ॥१-२१-१४॥

जया च सुप्रभा च एव दक्ष कन्ये सुमध्यमे ।
ते सूते अस्त्र शस्त्राणि शतम् परम भास्वरम् ॥१-२१-१५॥

पंचाशतम् सुतान् लेभे जया लब्ध वरा वरान् ।
वधायासुरसैन्यानामप्रमेयानरूपिणः - यद्वा -
वधाय असुर सैन्यानाम् अप्रमेयान् अरूपिणः ॥१-२१-१६॥

सुप्रभा अजनयत् च अपि पुत्रान् पंचाशतम् पुनः ।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥

तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक आत्मजः ।
अपूर्वाणाम् च जनने शक्तो भूयः च धर्मवित् ॥१-२१-१८॥

तेन अस्य मुनि मुख्यस्य धर्मज्ञस्य महात्मनः ।
न किंचिद् अस्ति अविदितम् भूतम् भव्यम् च राघव ॥१-२१-१९॥

एवम् वीर्यो महातेजा विश्वामित्रो महा यशाः ।
न राम गमने राजन् संशयम् गन्तुम् अर्हसि ॥१-२१-२०॥

तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः ।
तव पुत्र हितार्थाय त्वाम् उपेत्य अभि याचते ॥१-२१-२१॥

इति मुनि वचनात् प्रसन्न चित्तो
रघु वृषभः च मुमोद पार्थिव अग्र्यः ।
गमनम् अभिरुरोच राघवस्य
प्रथित यशाः कुशिक आत्मजाय बुध्या ॥१-२१-२२॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे एकविंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥

संबंधित कड़ियाँ

बाहरी कडियाँ