"बृहदारण्यक उपनिषद् 3p" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
correct numbering
w/link
पङ्क्तिः १,२०७: पङ्क्तिः १,२०७:


इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥
इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥

[https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_2p द्वितीयोऽध्यायः (previous chapter)]

[https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_4p चतुर्तोऽध्यायः (next chapter)]

१४:११, २ फेब्रवरी २०१७ इत्यस्य संस्करणं

अथ तृतीयोध्यायः ॥

प्रथमं ब्राह्मणम् ।

मन्त्र १ [III.i.1] ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस् तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवा सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥

मन्त्र २ [III.i.2] तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुर् अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्य् अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वय स्म इति । त ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २ ॥

मन्त्र ३ [III.i.3]

याज्ञवल्क्येति होवाच यदिद सर्वं मृत्युनाऽऽप्त, सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३ ॥

मन्त्र ४ [III.i.4] याज्ञवल्क्येति होवाच यदिद सर्वमहोरात्राभ्यामाप्त, सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्य् अध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस् तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा मुक्तिः साऽतिमुक्तिः ॥ ४ ॥

मन्त्र ५ [III.i.5] याज्ञवल्क्येति होवाच यदिद सर्वं पूर्वपक्षापरपक्षाभ्यामाप्त, सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्य् उद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः साऽतिमुक्तिः ॥ ५ ॥

मन्त्र ६ [III.i.6] याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिर् इत्यतिमोक्षा अथ सम्पदः ॥ ६ ॥

मन्त्र ७ [III.i.7] याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृद् इति ॥ ७ ॥

मन्त्र ८ [III.i.8] याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्य् अतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्य् अध इव हि मनुष्यलोकः ॥ ८ ॥

मन्त्र ९ [III.i.9] याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्य् एकयेति । कतमा सैकेति । मन एवेत्य् अनन्तं वै मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥

मन्त्र १० [III.i.10] याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्य् अन्तरिक्षलोकं याज्यया द्युलोक शस्यया ततो ह होताऽश्वल उपरराम ॥ १० ॥

इति प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम् ।

मन्त्र १[III.2.1] अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्य् अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥

मन्त्र २[III.2.2] प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतो ऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥

मन्त्र ३[III.2.3] वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥

मन्त्र ४[III.2.4] जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥

मन्त्र ५[III.2.5] चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश् चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥

मन्त्र ६[III.2.6] श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति ।

मन्त्र ७[III.2.7] मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥

मन्त्र ८[III.2.8] हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्या हि कर्म करोति ॥ ८ ॥

मन्त्र ९[II.2.9] त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस् त्वचा हि स्पर्शान्वेदयत । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥

मन्त्र १०[III.2.10] याज्ञवल्क्येति होवाच यदिद सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्य् अग्निर्वै मृत्युः सोऽपामन्नम् अप पुनर्मृत्युं जयति ॥ १० ॥

मन्त्र ११[III.2.11] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्य् अहो३ नेति नेति होवाच याज्ञवल्क्यो ऽत्रैव समवनीयन्ते स उच्छ्वयत्य् आध्मायति आध्मातो मृतः शेते ॥ ११ ॥

मन्त्र १२[III.2.12] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति । नामेत्य् अनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२ ॥

मन्त्र १३[III.2.13] याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश् चक्षुरादित्यम् मनश्चन्द्रं दिशः श्रोत्रम् पृथिवी शरीरम् आकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्य् अहर सौम्य हस्तम् आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुर् अथ ह यत्प्रशसतुः कर्म हैव तत् प्रशसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥

इति द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम् ।

मन्त्र १[III.3.1] अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥

मन्त्र २[III.3.2] स होवाचोवाच वै सो ऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिशतं वै देवरथाह्न्यान्ययं लोकस् त समन्तं पृथिवी द्विस्तावत्पर्येति ता समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस् तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र अश्वमेधयाजिनोऽभवन्नित्य् एवमिव वै स वायुमेव प्रशशस तस्माद्वायुरेव व्यष्टिर् वायुः समष्टिर् अप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥

इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्रह्मणम् ।

मन्त्र १[III.iv.1] अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेत्य् एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥

मन्त्र २[III.iv.2] स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौर् असावश्व इत्य् एवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर् न श्रुतेः श्रोतार शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरो ऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण उपरराम ॥ २ ॥

इति चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम् ।

मन्त्र १[III.v.1] अथ हैनं कहोलः कौषीतकेयः पप्रच्छ पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेत्य् एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्य् एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस् तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर् अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥

इति पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम् ।

मन्त्र १[III.vi.1] अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिद सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्य् अन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेत्य् आदित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति । कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि मातिप्राक्षीर् मा ते मूर्धा व्यपप्तद् अनतिप्रश्न्यां वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥

इति षष्ठं ब्राह्मणम् ॥

सप्तमं ब्राह्मणम् ।

मन्त्र १[III.7.1] अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास् तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकाश्च वेत्थ नु त्वम् काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाश्चः वेत्थ नु त्वम् काप्य तमन्तर्यामिणम् य इमं च लोकं परं च लोक सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाश्च यो वै तत् काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वम् याज्ञवल्क्य सूत्रमविद्वास्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहम् गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १ ॥

मन्त्र २[III.7.2] स होवाच वायुर्वै गौतम तत्सूत्रम् वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर् व्यस्रसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्य् एवमेवैतद् याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥

मन्त्र ३[III.7.3] यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ३ ॥

मन्त्र ४[III.7.4] योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरम् योऽपोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ४ ॥

मन्त्र ५[III.7.5] योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरम् योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५ ॥

मन्त्र ६[III.7.6] योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्ष शरीरं योऽन्तरिक्षमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ६ ॥

मन्त्र ७[III.7.7] यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ७ ॥

मन्त्र ८[III.7.8] यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ८ ॥

मन्त्र ९[III.7.9] य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरम् य आदित्यमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ९ ॥

मन्त्र १०[III.7.10] यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर् यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १० ॥

मन्त्र ११[III.7.11] यश्चन्द्रतारके तिष्ठचन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारक शरीरं यश्चन्द्रतारकमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ११ ॥

मन्त्र १२[III.7.12] य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १२ ॥

मन्त्र १३[III.7.13] यस्तमसि तिष्ठस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्य् एष त आत्मान्तर्याम्यमृतः ॥ १३ ॥

मन्त्र १४[III.7.14] यस्तेजसि तिष्ठस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरम् यस्तेजोऽन्तरो यमयत्य् स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम् अथाधिभूतम् ॥ १४ ॥

मन्त्र १५[III.7.15] यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो य सर्वाणि भूतानि न विदुर् यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृत इत्यधिभूतम् अथाध्यात्मम् ॥ १५ ॥

मन्त्र १६[III.7.16] यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १६ ॥

मन्त्र १७[III.7.17] यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥

मन्त्र १८[III.7.18] यश्चक्षुषि तिष्ठश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १८ ॥

मन्त्र १९[III.7.19] यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो य श्रोत्रं न वेद यस्य श्रोत्र शरीरं यः श्रोत्रमन्तरो यमयत्य् स एष त आत्माऽन्तर्याम्यमृतः ॥ १९ ॥

मन्त्र २०[III.7.20] यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरम् यो मनोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २० ॥

मन्त्र २१[III.7.21] यस्त्वचि तिष्ठस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २१ ॥

मन्त्र २२[III.7.22] यो विज्ञाने तिष्ठन्विज्ञानादन्तरो य विज्ञानं न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २२ ॥

मन्त्र २३[III.7.23] यो रेतसि तिष्ठन् रेतसोऽन्तरो य रेतो न वेद यस्य रेतः शरीरम् यो रेतोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतो ऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतो ऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥

इति सप्तमं ब्राह्मणम् ॥

अष्टमं ब्राह्मणम् ।

मन्त्र १[III.8.1] अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १ ॥

मन्त्र २[III.8.2] सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेद् एवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥

मन्त्र ३[III.8.3] सा होवाच यदूर्ध्वम् याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिस्तदोतं च प्रोतं चेति ॥ ३ ॥

मन्त्र ४[III.8.4] स होवाच यदूर्ध्वम् गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥

मन्त्र ५[III.8.5] सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचो ऽपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५ ॥

मन्त्र ६[III.8.6] सा होवाच यदूर्ध्वम् याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आचक्षते कस्मिस्तदोतं च प्रोतं चेति ॥ ६ ॥

मन्त्र ७[III.8.7] स होवाच यदूर्ध्वम् गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥

मन्त्र ८[III.8.8] स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलमनण्व् अह्रस्वमदीर्घम् अलोहितमस्नेहम् अच्छायमतमो ऽवाय्वनाकाशम् असङ्गम् अचक्षुष्कम् अश्रोत्रम् अवाग् अमनो ऽतेजस्कम् अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यं न तदश्नाति किं चन न तदश्नाति कश्चन ।

मन्त्र ९[III.8.9] एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्य् एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्व् एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥

मन्त्र १०[III.8.10] यो वा एतदक्षरं गार्ग्यविदित्वा ऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्य् अन्तवदेवास्य तद्भवति लोको भवति यो वा एतदक्षरम् गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणो ऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥

मन्त्र ११[III.8.11] तद्वा एतदक्षरं गार्ग्य् अदृष्टं द्रष्टृश्रुत श्रोत्त्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्र् एतस्मिन्नु खल्वक्षरे गार्ग्य् आकाश ओतश्च प्रोतश्चेति ॥ ११ ॥

मन्त्र १२[III.8.12] सा होवाच ब्राह्मणा भगवन्तस् तदेव बहु मन्येध्वम् यदस्मान्नमस्कारेण मुच्येध्वम् न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥

इत्यष्टमं ब्राह्मणम् ॥

नवमं ब्राह्मणम्

मन्त्र १[III.ix.1] अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्य् ओमिति होवाच कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिशदित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इत्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् द्वावित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् अध्यर्ध इत्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् एक इत्य् ओमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १॥

मन्त्र २[III.ix.2] स होवाच महिमान एवैषामेते त्रयस्त्रिशत्त्वेव देवा इति कतमे ते त्रयस्त्रिशदित्य् अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास् ते एकत्रिशद् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिशाविति ॥ २ ॥

मन्त्र ३[III.ix.3] कतमे वसव इत्य् अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं वसु सर्व हितमिति तस्माद्वसव इति ॥ ३ ॥

मन्त्र ४[III.ix.4] कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस् ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्य् अथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥

मन्त्र ५[III.ix.5] कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीद सर्वमाददाना यन्ति ते यदिद सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥

मन्त्र ६[III.ix.6] कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरित्य् अशनिरिति । कतमो यज्ञ इति । पशव इति ॥ ६ ॥

मन्त्र ७[III.ix.7] कतमे षडित्य् अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्चैते षड् एते हीद सर्वं षडिति ॥ ७ ॥

मन्त्र ८[III.ix.8] कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवावित्य् अन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥ ८ ॥

मन्त्र ९[III.ix.9] तदाहुर् यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति । यदस्मिन्निद सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥

मन्त्र १०[III.ix.10] पृथिव्येव यस्याऽऽयतनम् अग्निर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवाय शारीरः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेत्य् अमृतम् इति होवाच ॥ १० ॥

मन्त्र ११[III.ix.11] काम एव यस्याऽऽयतन हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११ ॥

मन्त्र १२[III.ix.12] रूपाण्येव यस्याऽऽयतनम् चक्षुर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १२ ॥

मन्त्र १३[III.ix.13] आकाश एव यस्याऽऽयतन श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवाय श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३ ॥

मन्त्र १४[III.ix.14] तम एव यस्याऽऽयतन हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥

मन्त्र १५[III.ix.15] रूपाण्येव यस्याऽऽयतनम् चक्षुर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्य् असुरिति होवाच ॥ १५ ॥

मन्त्र १६[III.ix.16] आप एव यस्याऽऽयतन हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥

मन्त्र १७[III.ix.17] रेत एव यस्याऽऽयतन हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७ ॥

मन्त्र १८[III.ix.18] शाकल्येति होवाच याज्ञवल्क्यस् त्वा स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ १८ ॥

मन्त्र १९[III.ix.19] याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥

मन्त्र २०[III.ix.20] किन्देवतोऽस्यां प्राच्यां दिश्यसीत्य् आदित्यदेवत इति । स आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति। रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २० ॥

मन्त्र २१[III.ix.21] किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति। दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्ते ऽथ दक्षिणां ददाति श्रद्धाया ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २१ ॥

मन्त्र २२[III.ix.22] किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इत्य् अप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर् हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २२ ॥

मन्त्र २३[III.ix.23] किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २३ ॥

मन्त्र २४[III.ix.24] किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्य् अग्निदेवत इति । सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितमिति

मन्त्र २५[III.ix.25] अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच् छ्वानो वैनदद्युर् वयासि वैनद्विमथ्नीरन्निति ॥ २५ ॥

मन्त्र २६[III.ix.26] कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ ‍ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इत्य् अपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्य् उदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यत्य् एतान्यष्टावायतनान्य् अष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । त ह न मेने शाकल्यस् तस्य ह मूर्धा विपपात अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुर् अन्यन्मन्यमानाः ॥ २६ ॥

मन्त्र २७[III.ix.27] अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥

मन्त्र २८[III.ix.28] तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस् तथैव पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो वृक्षादिवाऽऽहतात् ॥ २ ॥

मासान्यस्य शकराणि किनाट स्नाव तत्स्थिरम्। अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४ ॥

रेतस इति मा वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षो ऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥

यत्समूलमावृहेयुर् वृक्षम् न पुनराभवेत्। मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् तिष्ठमानस्य तद्विद इति ॥ ७ ॥ ॥ २८ ॥

इति नवमं ब्राह्मणम् ॥

इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥

द्वितीयोऽध्यायः (previous chapter)

चतुर्तोऽध्यायः (next chapter)

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_3p&oldid=102366" इत्यस्माद् प्रतिप्राप्तम्