मीमांसासूत्राणि

विकिस्रोतः तः

अध्याय १[सम्पाद्यताम्]

अथातो धर्मजिज्ञासा -१,१.१

चोदनालक्षणोऽर्थो धर्मः -१,१.२

तस्य निमित्तपरीष्टिः -१,१.३

सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् -१,१.४

औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशोऽव्यतिरेकश् चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् -१,१.५

कर्मैके तत्र दर्शनात् -१,१.६

अस्थानात् -१,१.७

करोति शब्दात् -१,१.८

सत्त्वान्तरे च यौगपद्यात् -१,१.९

प्रकृति विकृत्योश् च -१,१.१०

वृद्धिश् च कर्तृभूम्नास्य -१,१.११

समं तु तत्र दर्शनम् -१,१.१२

सतः परमदर्शनं विषयानागमात् -१,१.१३

प्रयोगस्य परम् -१,१.१४

आदित्त्यवद्यौगपद्यम् -१,१.१५

वर्णान्तरम् अविकारः -१,१.१६

नादवृद्धिपरा -१,१.१७

नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् -१,१.१८

सर्वत्र यौगपद्यात् -१,१.१९

संख्याभावात् -१,१.२०

अनपेक्षत्वात् -१,१.२१

प्रख्याभावाच् च योगस्य -१,१.२२

लिङ्गदर्शनाच् च -१,१.२३

उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् -१,१.२४

तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् -१,१.२५

लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् -१,१.२६

वेदांश् चैके सन्निकर्षं पुरुषाख्याः -१,१.२७

अनित्यदर्शनाच् च -१,१.२८

उक्तं तु शब्दपूर्वत्वम् -१,१.२९

आख्या प्रवचनात् -१,१.३०

परन्तु श्रुतिसामान्यमात्रम् -१,१.३१

कृते वा विनियोगः स्यात् कर्मणः संबन्धात् -१,१.३२


आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते -१,२.१

शास्त्रदृष्टाविरोधाच् च -१,२.२

तथाफलाभावात् -१,२.३

अन्यानर्थक्यात् -१,२.४

अभागिप्रतिषेधाच् च -१,२.५

अनित्यसंयोगात् -१,२.६

विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः -१,२.७

तुल्यं च साम्प्रदायिकम् -१,२.८

आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत -१,२.९

गुणवादस् तु -१,२.१०

रूपात् प्रायात् -१,२.११

दूरभूयस्त्वात् -१,२.१२

अपराधात् कर्तुश् च पुत्रदर्शनम् -१,२.१३

आकालिकेप्सा -१,२.१४

विद्याप्रशंसा -१,२.१५

सर्वत्वम् आधिकारिकम् -१,२.१६

फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् -१,२.१७

अन्त्ययोर् यथोक्तम् -१,२.१८

विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् -१,२.१९

लोकवद् इति चेत् -१,२.२०

न पूर्वत्वात् -१,२.२१

उक्तं तु वाक्यशेषत्वम् -१,२.२२

विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् -१,२.२३

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति -१,२.२४

विधौ च वाक्यभेदः स्यात् -१,२.२५

हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् -१,२.२६

स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य -१,२.२७

व्यर्थे स्तुतिर् अन्याय्येति चेत् -१,२.२८

अर्थस् तु विधिशेषत्वाद् यथा लोके -१,२.२९

यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् -१,२.३०

तदर्थशास्त्रात् -१,२.३१

वाक्यनियमात् -१,२.३२

बुद्धिशास्त्रात् -१,२.३३

अविद्यमानवचनात् -१,२.३४

अचेतनेऽर्थबन्धनात् -१,२.३५

अर्थविप्रतिषेधात् -१,२.३६

स्वाध्यायवद्वचनात् -१,२.३७

अविज्ञेयात् -१,२.३८

अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् -१,२.३९

अविशिष्टस् तु वाक्यार्थः -१,२.४०

गुणार्थेन पुनः श्रुतिः -१,२.४१

परिसंख्या -१,२.४२

अर्थवादो वा -१,२.४३

अविरुद्धं परम् -१,२.४४

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् -१,२.४५

अभिधानेऽर्थवादः -१,२.४६

गुणाद् अप्रतिषेधः स्यात् -१,२.४७

विद्यावचनम् असंयोगात् -१,२.४८

सतः परमविज्ञानम् -१,२.४९

उक्तश् चानित्यसंयोगः -१,२.५०

लिङ्गोपदेशश् च तदर्थवत् -१,२.५१

ऊहः -१,२.५२

विधिशब्दाश् च -१,२.५३


धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् -१,३.१

अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् -१,३.२

विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् -१,३.३

हेतुदर्शनाच् च -१,३.४

शिष्टाकोपेऽविरुद्धम् इति चेत् -१,३.५

न शास्त्रपरिमाणत्वात् -१,३.६

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् -१,३.७

तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् -१,३.८

शास्त्रस्था वा तन्निमित्तत्वात् -१,३.९

चोदितं तु प्रतीयेताविरोधात् प्रमाणेन -१,३.१०

प्रयोगशास्त्रम् इति चेत् -१,३.११

नासन्नियमात् -१,३.१२

अवाक्यशेषाच् च -१,३.१३

सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च -१,३.१४

अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् -१,३.१५

अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य -१,३.१६

दर्शनाद् विनियोगः स्यात् -१,३.१७

लिङ्गाभावाच् च नित्यस्य -१,३.१८

आख्या हि देशसंयोगात् -१,३.१९

न स्याद् देशान्तरेष्व् इति चेत् -१,३.२०

स्याद्योगाख्या हि माथुरवत् -१,३.२१

कर्मधर्मो वा प्रवणवत् -१,३.२२

तुल्यं तु कर्तृधर्मेण -१,३.२३

प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् -१,३.२४

शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् -१,३.२५

अन्यायश् चानेकशब्दत्त्वम् -१,३.२६

तत्र तत्त्वम् अभियोगविशेषात् स्यात् -१,३.२७

तदशक्तिश् चानुरूपत्वात् -१,३.२८

एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् -१,३.२९

प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् -१,३.३०

अद्रव्यशब्दत्वात् -१,३.३१

अन्यदर्शनाच् च -१,३.३२

आकृतिस् तु क्रियार्थत्वात् -१,३.३३

न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् -१,३.३४

तदर्थत्वात् प्रयोगस्याविभागः -१,३.३५


उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् -१,४.१

अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् -१,४.२

यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः -१,४.३

तत्प्रख्यञ् चान्यशास्त्रम् -१,४.४

तद्व्यपदेशं च -१,४.५

नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् -१,४.६

तुल्यत्वात् क्रिययोर् न -१,४.७

ऐकशब्द्ये परार्थवत् -१,४.८

तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः -१,४.९

बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः -१,४.१०

प्रोक्षणीष्व् अर्थसंयोगात् -१,४.११

तथानिर्मन्थ्ये -१,४.१२

वैश्वदेवे विकल्प इति चेत् -१,४.१३

न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य -१,४.१४

मिथश् चानर्थसम्बन्धः -१,४.१५

परार्थत्वाद् गुणानाम् -१,४.१६

पूर्ववन्तोऽविधानार्थास् तत्सामर्थ्यं समाम्नाये -१,४.१७

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति -१,४.१८

तच्छेषो नोपपद्यते -१,४.१९

अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् -१,४.२०

कारणं स्याद् इति चेत् -१,४.२१

आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते -१,४.२२

तत्सिद्धिः -१,४.२३

जातिः -१,४.२४

सारूप्यात् -१,४.२५

प्रशंसा -१,४.२६

भूमा -१,४.२७

लिङ्गसमवायात् -१,४.२८

सन्दिग्धेषु वाक्यशेषात् -१,४.२९

अर्थाद् वा कल्पनैकदेशत्वात् -१,४.३०

अध्याय २[सम्पाद्यताम्]

भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते -२,१.१

सर्वेषां भावोऽर्थ इति चेत् -२,१.२

येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै -२,१.३

येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य -२,१.४

चोदना पुनर् आरम्भः -२,१.५

तानि द्वैधं गुणप्रधानभूतानि -२,१.६

यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् -२,१.७

यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् -२,१.८

धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् -२,१.९

तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् -२,१.१०

द्रव्योपदेश इति चेत् -२,१.११

न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् -२,१.१२

स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् -२,१.१३

अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् -२,१.१४

वशावद् वा गुणार्थं स्यात् -२,१.१५

न श्रुतिसमवायित्वात् -२,१.१६

व्यपदेशभेदाच् च -२,१.१७

गुणश् चानर्थकः स्यात् -२,१.१८

तथा याज्यापुरोरुचोः -२,१.१९

वशायाम् अर्थसमवायात् -२,१.२०

यच् चेति वार्थवत्त्वात् स्यात् -२,१.२१

न त्वाम्नातेषु -२,१.२२

दृश्यते -२,१.२३

अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् -२,१.२४

शब्दपृथक्त्वाच् च -२,१.२५

अनर्थकं च तद्वचनम् -२,१.२६

अन्यश् चार्थः प्रतीयते -२,१.२७

अभिधानं च कर्मवत् -२,१.२८

फलनिर्वृत्तिश् च -२,१.२९

विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् -२,१.३०

अपि वा प्रयोगसामर्थ्यान् मन्त्रोऽभिधानवाची स्यात् -२,१.३१

तच्चोदकेषु मन्त्राख्या -२,१.३२

शेषे ब्राह्मणशब्दः -२,१.३३

अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः -२,१.३४

तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था -२,१.३५

गीतिषु स माख्या -२,१.३६

शेषे यजुः शब्दाः -२,१.३७

निगदो वा चतुर्थं स्याद् धर्मविशेषात् -२,१.३८

व्यपदेशाच् च -२,१.३९

यजूंषि वा तद्रूपत्वात् -२,१.४०

वचनाद् धर्मविशेषः -२,१.४१

अर्थाच् च -२,१.४२

गुणार्थो व्यपदेशः -२,१.४३

सर्वेषाम् इति चेत् -२,१.४४

न, ऋग्व्यपदेशात् -२,१.४५

अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् -२,१.४६

समेषु वाक्यभेदः स्यात् -२,१.४७

अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् -२,१.४८

व्यवायान् नानुषज्येत -२,१.४९


शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् -२,२.१

एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् -२,२.२

प्रकरणं तु पौर्णमास्यां रूपावचनात् -२,२.३

विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् -२,२.४

गुणस् तु श्रुतिसंयोगात् -२,२.५

चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत -२,२.६

व्यपदेशश् च तद्वत् -२,२.७

लिङ्गदर्शनाच् च -२,२.८

पौर्णमासीवद् उपांशुयाजः स्यात् -२,२.९

चोदना वाप्रकृतत्वात् -२,२.१०

गुणोपबन्धात् -२,२.११

प्राये वचनाच् च -२,२.१२

आघाराग्निहोत्रम् अरूपत्वात् -२,२.१३

संज्ञोपबन्धात् -२,२.१४

अप्रकृतत्वाच् च -२,२.१५

चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः -२,२.१६

द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन -२,२.१७

अचोदकाश् च संस्काराः -२,२.१८

तद्भेदात् कर्मणोऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् -२,२.१९

संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् -२,२.२०

पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् -२,२.२१

संज्ञा चोत्पत्तिसंयोगात् -२,२.२२

गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् -२,२.२३

अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत -२,२.२४

फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् -२,२.२५

अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत -२,२.२६

समेषु कर्मयुक्तं स्यात् -२,२.२७

सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः -२,२.२८

सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः -२,२.२९


गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् -२,३.१

एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् -२,३.२

अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते -२,३.३

आधाने सर्वशेषत्वात् -२,३.४

अयनेषु चोदनान्तरं संज्ञोपबन्धात् -२,३.५

अगुणाच् च कर्मचोदना -२,३.६

समाप्तं च फले वाक्यम् -२,३.७

विकारो वा प्रकरणात् -२,३.८

लिङ्गदर्शनाच् च -२,३.९

गुणात् संज्ञोपबन्धः -२,३.१०

समाप्तिर् अविशिष्टा -२,३.११

संस्कारश् चाप्रकरणेऽकर्मशब्दत्वात् -२,३.१२

यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् -२,३.१३

यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् -२,३.१४

लिङ्गदर्शनाच् च -२,३.१५

विषये प्रायदर्शनात् -२,३.१६

अर्थवादोपपत्तेश् च -२,३.१७

संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् -२,३.१८

पात्नीवते तु पूर्वत्वाद् अवच्छेदः -२,३.१९

अद्रव्यत्वात् कवेले कर्मशेषः स्यात् -२,३.२०

अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत -२,३.२१

द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् -२,३.२२

तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि -२,३.२३

प्रकरणान्तरे प्रयोजनान्यत्वम् -२,३.२४

फलं चाकर्मसंनिधौ -२,३.२५

संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः -२,३.२६

आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत -२,३.२७

अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते -२,३.२८

अन्यार्था वा पुनः श्रुतिः -२,३.२९


यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् -२,४.१

कर्तुर् वा श्रुतिसंयोगात् -२,४.२

लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् -२,४.३

व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् -२,४.४

अनित्यत्वात् तु नैवं स्यात् -२,४.५

विरोधश् चापि पूर्ववत् -२,४.६

कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् -२,४.७

नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् -२,४.८

एकं वा संयोगरूपचोदनाख्याविशेषात् -२,४.९

न नाम्ना स्याद् अचोदनाभिधानत्वात् -२,४.१०

सर्वेषां चैककर्म्यं स्यात् -२,४.११

कृतकं चाभिधानम् -२,४.१२

एकत्वेऽपि परम् -२,४.१३

विद्यायां धर्मशास्त्रम् -२,४.१४

अग्नेयवत्पुनर्वचनम् -२,४.१५

अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् -२,४.१६

अर्थासन्निधेश् च -२,४.१७

न चैकं प्रतिशिष्यते -२,४.१८

समाप्तिवच् च संप्रेक्षा -२,४.१९

एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि -२,४.२०

प्रायश्चित्तं निमित्तेन -२,४.२१

प्रक्रमाद् वा नियोगेन -२,४.२२

समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत -२,४.२३

लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् -२,४.२४

द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् -२,४.२५

विहितप्रतिषेधात् पक्षेऽतिरेकः स्यात् -२,४.२६

सारस्वते विप्रतिषेधाद्यदेति स्यात् -२,४.२७

उपहव्येऽप्रतिप्रसवः -२,४.२८

गुणार्था वा पुनः श्रुतिः -२,४.२९

प्रत्ययं चापि दर्शयति -२,४.३०

अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत -२,४.३१

विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् -२,४.३२

अध्याय ३[सम्पाद्यताम्]

अथातः शेषलक्षणम् -३,१.१

शेषः परार्थत्वात् -३,१.२

द्रव्यगुणसंस्कारेषु बादरिः -३,१.३

कर्माण्यपि जैमिनिः फलार्थत्वात् -३,१.४

फलं च पुरुषार्थत्वात् -३,१.५

पुरुषश् च कर्मार्थत्वात् -३,१.६

तेषाम् अर्थेन सबन्धः -३,१.७

विहितस् तु सर्वधर्मः स्यात् संयोगतोऽविशेषात् प्रकरणाविशेषाच् च -३,१.८

अर्थलोपाद् अकर्मे स्यात् -३,१.९

फलं तु सह चेष्टया शब्दार्थोऽभावाद् विप्रयोगे स्यात् -३,१.१०

द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत -३,१.११

अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् -३,१.१२

एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् -३,१.१३

सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् -३,१.१४

चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता -३,१.१५

संस्काराद् वागुणानाम् अव्यवस्था स्यात् -३,१.१६

व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् -३,१.१७

आनर्थक्यात्तदङ्गेषु -३,१.१८

कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् -३,१.१९

साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण -३,१.२०

सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् -३,१.२१

गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् -३,१.२२

मिथश् चानर्थसम्वन्धात् -३,१.२३

आनन्तर्यम् अचोदना -३,१.२४

बाक्यानां च समाप्तत्वात् -३,१.२५

शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् -३,१.२६

व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः -३,१.२७


अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात् -३,२.१

संस्कारकत्वाद् अचोदितेन स्यात् -३,२.२

वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् -३,२.३

गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् -३,२.४

तथाहवानम् अपीति चेत् -३,२.५

नकालविधिश् चोदितत्वात् -३,२.६

गुणाभावात् -३,२.७

लिङ्गाच् च -३,२.८

विधिकोपश् चोपदेशे स्यात् -३,२.९

तथोत्थानविसर्जने -३,२.१०

सूक्तवाके च कालविधिः परार्थत्वात् -३,२.११

उपदेशो वा याज्याशब्दो हि नाकस्मात् -३,२.१२

सदेवतार्थस् तत्संयोगात् -३,२.१३

प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् -३,२.१४

कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् -३,२.१५

यथार्थं वा शेषभूतसंस्कारात् -३,२.१६

वचनाद् इति चेत् -३,२.१७

प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः -३,२.१८

लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् -३,२.१९

अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् -३,२.२०

तदाख्यो वा प्रकरणोपपत्तिभ्याम् -३,२.२१

अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् -३,२.२२

सर्वेषां चोपदिष्टत्वात् -३,२.२३

लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य -३,२.२४

तस्य रूपोपदेशाभ्याम् अपकर्षोऽर्थस्य चोदितत्वात् -३,२.२५

गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् -३,२.२६

लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् -३,२.२७

यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति -३,२.२८

पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् -३,२.२९

अनयाद् वा पूर्वस्यानुपलक्षणम् -३,२.३०

ग्रहणाद् वापनयः स्यात् -३,२.३१

पात्नीवते तु पूर्ववत् -३,२.३२

ग्रहणाद् वापनीतं स्यात् -३,२.३३

त्वष्टारं तूपलक्षयेत् पानात् -३,२.३४

अतुल्यत्वात् तु नैवं स्यात् -३,२.३५

त्रिंशच् च परार्थत्वात् -३,२.३६

वषट्कारश् च कर्तृवत् -३,२.३७

छन्दः प्रतिषेधस् तु सर्वगामित्वात् -३,२.३८

ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् -३,२.३९

एकस्मिन् वा देवतान्तराद् विभागवत् -३,२.४०

छन्दश् च देवतावत् -३,२.४१

सर्वेषु वाभावाद् एकच्छन्दसः -३,२.४२

सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि -३,२.४३


श्रुतेर् जाताधिकारः स्यात् -३,३.१

वेदो वा प्रायदर्शनात् -३,३.२

लिङ्गाच् च -३,३.३

धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः -३,३.४

त्रयीविद्याख्या च तद्विद् धि -३,३.५

व्यक्तिक्रमे यथाश्रुतीति चेत् -३,३.६

न सर्वस्मिन् निवेशात् -३,३.७

वेदसंयोगान् न प्रकरणेन बाध्यते -३,३.८

गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः -३,३.९

भूयस्त्वेनोभयश्रुति -३,३.१०

असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् -३,३.११

क्रमश् च देशसामान्यात् -३,३.१२

आख्या चैवम तदर्थत्वात् -३,३.१३

श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् -३,३.१४

अहीनो वा प्रकरणाद् गौणः -३,३.१५

असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत -३,३.१६

द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य -३,३.१७

पक्षेणार्थकृतस्येति चेत् -३,३.१८

नकृतेर् एकसंयोगात् -३,३.१९

जाघनी चैकदेशत्वात् -३,३.२०

चोदना वापूर्वत्वात् -३,३.२१

एकदेश इति चेत् -३,३.२२

न प्रकृतेर् अशास्त्रनिष्पत्तेः -३,३.२३

सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् -३,३.२४

उत्कर्षो वा ग्रहणाद् विशेषस्य -३,३.२५

कर्तृतो वा विशेषस्य तन्निमित्तत्वात् -३,३.२६

क्रतुतो वार्थवादान् उपपत्तेः स्यात् -३,३.२७

संस्थाश् च कर्तृवद् धारणार्थाविशेषात् -३,३.२८

उक्थ्यादिषु वार्थस्य विद्यमानत्वात् -३,३.२९

अविशेषात् स्तुतिर् व्यर्थेति चेत् -३,३.३०

स्याद् अनित्यत्वात् -३,३.३१

सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् -३,३.३२

नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् -३,३.३३

पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ -३,३.३४

तत्सर्वार्थम् अविशेषात् -३,३.३५

चरौवार्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात् पशौ न स्यात् -३,३.३६

चराव् अपीति चेत् -३,३.३७

न पक्तिनामत्वात् -३,३.३८

एकस्मिन्न् एकसंयोगात् -३,३.३९

धर्माविप्रतिषेधाच् च -३,३.४०

अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात -३,३.४१

लिङ्गदर्शनाच् च -३,३.४२

वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति -३,३.४३

एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् -३,३.४४

हेतुमात्रम् अदन्तत्वम् -३,३.४५

वचनं परम् -३,३.४६


निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् -३,४.१

अपदेशो वार्थस्य विद्यमानतत्त्वात् -३,४.२

विधिस्तवर्पूर्वत्वात् स्यात् -३,४.३

स प्रायात् कर्मधर्मः स्यात् -३,४.४

वाक्यशेषत्वात् -३,४.५

तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् -३,४.६

तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् -३,४.७

अर्थवादो वा प्रकरणात् -३,४.८

विधिना चैकवाक्यत्वात् -३,४.९

दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् -३,४.१०

परुषि दितपूर्णघृतविदग्धं च तद्वत् -३,४.११

अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् -३,४.१२

विधिर् वा संयोगान्तरात् -३,४.१३

अहीनवत् पुरुषस् तदर्थत्वात् -३,४.१४

प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् -३,४.१५

व्यपदेशाद् अपकृष्येत -३,४.१६

शंयौ च सर्वपरिदानात् -३,४.१७

प्रागपरोधान् मलवद् वाससः -३,४.१८

अन्नप्रतिषेधाच् च -३,४.१९

अप्रकरणे तु तद्वर्मस् ततो विशेषात् -३,४.२०

अद्रव्यत्वात् तु शेषः स्यात् -३,४.२१

वेदसंयोगात् -३,४.२२

द्रव्यसंयोगाच् च -३,४.२३

स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः -३,४.२४

शेषाः प्रकरणेऽविशेषात् सर्वकर्मणाम् -३,४.२५

होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् -३,४.२६

शेषश् च समाख्यानात् -३,४.२७

दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् -३,४.२८

अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत -३,४.२९

अचोदित च कर्मभेदात् -३,४.३०

लिङ्गाद् आर्त्विजे स्यात् -३,४.३१

पानव्यापच् च तद्वत् -३,४.३२

दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् -३,४.३३

तत्सर्वत्राविशेषात् -३,४.३४

स्वामिनो वा तदर्थत्वात् -३,४.३५

लिङ्गदर्शनाच् च -३,४.३६

सर्वप्रदानं हविषस् तदर्थत्वात् -३,४.३७

निरवदानात् तु शेषः स्यात् -३,४.३८

उपायो वा तदर्थत्वात् -३,४.३९

कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् -३,४.४०

शेषदर्शनाच् च -३,४.४१

अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् -३,४.४२

संस्कृतत्वाच् च -३,४.४३

सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् -३,४.४४

लिङ्गदर्शनाच् च -३,४.४५

एकस्माच् चेद् यथाकाम्यम् अविशेषात् -३,४.४६

मुख्याद् वा पूर्वकालत्वात् -३,४.४७

भक्षाश्रवणाद् दानशब्दः परिक्रये -३,४.४८

तत्संस्तवाच् च -३,४.४९

भक्षार्थो वा द्रव्ये समत्वात् -३,४.५०

व्यादेशाद् दानसंस्तुतिः -३,४.५१


आज्याच् च सर्वसंयोगात् -३,५.१

कारणाच् च -३,५.२

एकस्मिन्त् समवत्तशब्दात् -३,५.३

आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य -३,५.४

अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता -३,५.५

साधारण्यान् न ध्रुवायां स्यात् -३,५.६

अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् -३,५.७

चमसवद् इति चेत् -३,५.८

न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च -३,५.९

उत्पन्नाधिकारात् सति सर्ववचनम् -३,५.१०

जातिविशेषात् परम् -३,५.११

अन्त्यम् अरेकार्थे -३,५.१२

साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् -३,५.१३

सौत्रामण्यां च ग्रहेषु -३,५.१४

तद्वच् च शेषवचनम् -३,५.१५

द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् -३,५.१६

अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् -३,५.१७

ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् -३,५.१८

सोमेऽवचनाद् भक्षो न विद्यते -३,५.१९

स्याद् वान्यार्थदर्शनात् -३,५.२०

वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः -३,५.२१

चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् -३,५.२२

उद्गातृचमसमेकः श्रुतिसंयोगात् -३,५.२३

सर्वे वा सर्वसंयोगात् -३,५.२४

स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः -३,५.२५

सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् -३,५.२६

ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् -३,५.२७

हारियोजने वा सर्वसंयोगात् -३,५.२८

चमसिनां वा सन्निधानात् -३,५.२९

सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः -३,५.३०

वषट्काराच् च भक्षयेत् -३,५.३१

होमाभिषबाभ्यां च -३,५.३२

प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे -३,५.३३

स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् -३,५.३४

चमसे चान्यदर्शनात् -३,५.३५

एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् -३,५.३६

होता वा मन्त्रवर्णात् -३,५.३७

वचनाच् च -३,५.३८

कारणानुपूर्व्याच् च -३,५.३९

वचनाद् अनुज्ञातभक्षणम् -३,५.४०

तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् -३,५.४१

तत्रार्थात् प्रतिवचनम् -३,५.४२

तदेकत्राणां समवायात् -३,५.४३

याज्यापनयेनापनीतो भक्षः प्रवरवत् -३,५.४४

यष्टुर् वा कारणागमात् -३,५.४५

प्रवृत्तत्वात् प्रवरस्यानपायः -३,५.४६

फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् -३,५.४७

इज्याबिकारो वा संस्कारस्य तदर्थत्वात् -३,५.४८

होमात् -३,५.४९

चमसैश् च तुल्यकालत्वात् -३,५.५०

लिङ्गदर्शनाच् च -३,५.५१

अनुप्रसर्पिषु सामान्यात् -३,५.५२

ब्रह्मणा वा तुल्यशब्दत्वात् -३,५.५३


तत् सर्वार्थम् अप्रकरणात् -३,६.१

प्रकृतौ वाद्विरुक्तत्वात् -३,६.२

तद्वर्जं तु वचनप्राप्ते -३,६.३

दर्शनाद् इति चेत् -३,६.४

न चोदनैकार्थ्यात् -३,६.५

उत्पत्तिर् इति चेत् -३,६.६

न तुल्यत्वात् -३,६.७

चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः -३,६.८

प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् -३,६.९

नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् -३,६.१०

इष्टयर्थमग्न्याधेयं प्रकरणात् -३,६.११

न वा तासां तदर्थत्वात् -३,६.१२

लिङ्गदर्शनाच् च -३,६.१३

तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः -३,६.१४

सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् -३,६.१५

तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् -३,६.१६

न वा तासां तदर्थत्वात् -३,६.१७

तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् -३,६.१८

स्थानाच् च पूर्वस्य -३,६.१९

श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था -३,६.२०

तेनोत्कृष्टस्य कालविधिर् इति चेत् -३,६.२१

नैकदेशत्वात् -३,६.२२

अर्थेनेति चेत् -३,६.२३

न श्रुतिविप्रतिषेधात् -३,६.२४

स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् -३,६.२५

लिङ्गदर्शनाच् च -३,६.२६

अचोदना गुणार्थेन -३,६.२७

दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् -३,६.२८

प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् -३,६.२९

तद्वत् सवनान्तरे ग्रहाम्नानम् -३,६.३०

रशना च लिङ्गदर्शनात् -३,६.३१

आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् -३,६.३२

संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् -३,६.३३

निर्देशाद् व्यवतिष्ठेत -३,६.३४

अग्न्यङ्गम् अप्रकरणे तद्वत् -३,६.३५

नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् -३,६.३६

प्रतिनिधिश् च मिमांसा-३,६.३७

तद्वत्प्रयोजनैकत्वात् -३,६.३८

अशास्त्रलक्षणत्वाच्च -३,६.३९

नियमार्था गुणश्रुतिः -३,६.४०

संस्थास् तु समानविधानाः प्रकरणाविशेषात् -३,६.४१

व्यपदेशश् च तुल्यवत् -३,६.४२

विकासस् तु कामसंयोगे नित्यस्य समत्वात् -३,६.४३

अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति -३,६.४४

बचनात् तु समुच्चयः -३,६.४५

प्रतिषेधाच् च पूर्वलिङ्गनाम् -३,६.४६

गुणविशेषाद् एकस्य व्यपदेशः -३,६.४७


प्रकरणविशेषाद् असंयुक्तं प्रधानस्य -३,७.१

सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् -३,७.२

आरादपीति चेत् -३,७.३

न तद्वाक्यं हि तदर्थत्वात् -३,७.४

लिङ्गदर्शनाच् च -३,७.५

फलसंयोगात् तु स्वामियुक्तं प्रधानस्य -३,७.६

चिकीर्षयो च संयोगात् -३,७.७

तथाभिधानेन -३,७.८

तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् -३,७.९

गुणाभिधानात् सर्वार्थम् अभिधानम् -३,७.१०

दीक्षादक्षिणं तु वचनात् प्रधानस्य -३,७.११

निवृत्तिदर्शनाच्च -३,७.१२

तथा यूपस्य वेदि -३,७.१३

देशमात्रं वा शिष्टेनैकवाक्यत्वात् -३,७.१४

सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् -३,७.१५

देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य -३,७.२६

समाख्यानं च तद्वत् -३,७.१७

शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् -३,७.१८

उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् -३,७.१९

अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि -३,७.२०

तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमोऽविशेषात् -३,७.२१

अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः -३,७.१२

एकस्य कर्मभेदाद् इति चेत् -३,७.१३

नोत्पत्तौ हि -३,७.१४

चमसाध्वर्यवश् च तैर् व्यपदेशात् -३,७.१५

उत्पत्तौ तु बहुश्रुतेः -३,७.१६

दशत्वं लिङ्गदर्शनात् -३,७.१७

शमिता च शब्दभेदात् -३,७.१८

प्रकरणाद् वोत्पत्त्यसंयोगात् -३,७.२९

उपगाश् च लिङ्गदर्शनात् -३,७.३०

विक्रयी त्वन्यः कर्मणोऽचोदित्वात् -३,७.३१

कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् -३,७.३२

न वा परिसंख्यानात् -३,७.३३

पक्षेणेति चेत् -३,७.३४

न सर्वेषाम् अधिकारः -३,७.३५

नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् -३,७.३६

उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् -३,७.३७

स्वामिसप्तदशाः कर्मसामान्यात् -३,७.३८

ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् -३,७.३९

तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् -३,७.४०

तस्योपदेशसमाख्यानेन निर्देशः -३,७.४१

तद्वच् च लिङ्गदर्शम् -३,७.४२

प्रैषानुवचनं मैत्रावरुणस्योपदेशात् -३,७.४३

पुरोऽनुवाक्याधिकारो वा प्रैषसन्निधानात् -३,७.४४

प्रातर् अनुवाके च होतृदर्शनात् -३,७.४५

चमसांश्चमसाध्वर्यवः सामाख्यानात् -३,७.४६

अध्वर्युर्वा तन्न्यायत्वात् -३,७.४७

चमसे चान्यदर्शनात् -३,७.४८

अशक्तौ ते प्रतीयेरन् -३,७.४९

वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः -३,७.५०

तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे -३,७.५१


स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् -३,८.१

वचनाद् इतरेषां स्यात् -३,८.२

संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् -३,८.३

याजमानास् तु तत्प्रधानत्वात् कर्मवत् -३,८.४

व्यपदेशाच् च -३,८.५

गुणत्त्वे तस्य निर्देशः -३,८.६

चोदना प्रति भावाच् च -३,८.७

अतुल्यत्वाद् असमानविधानाः स्युः -३,८.८

तपश् च फलसिद्धित्वाल् लोकवत् -३,८.९

वाक्यशेषश् च तद्वत् -३,८.१०

वचनाद् इतरेषां स्यात् -३,८.११

गुणत्वाच् च वेदेन न व्यवस्था स्यात् -३,८.१२

तथा कामोऽर्थसंयोगात् -३,८.१३

व्यपदेशाद् इतरेषां स्यात् -३,८.१४

मन्त्राश् चाकर्मकरणास् तद्वत् -३,८.१५

विप्रयोगे च दर्शनात् -३,८.१६

द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् -३,८.१७

ज्ञाते च वाचनं न ह्य् अविद्वान् विहितोऽस्ति -३,८.१८

याजमाने समाख्यानात् कर्माणि याजमानं स्युः -३,८.१९

अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् -३,८.२०

विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् -३,८.२१

प्रैषेणु च पराधिकारात् -३,८.२२

अध्वर्युस् तु दर्शनात् -३,८.२३

गौणो वा कर्मसामान्यात् -३,८.२४

ऋत्विक् फलं करणेष्व् अर्थत्त्वात् -३,८.२५

स्वामिनो वा तदर्थत्वात् -३,८.२६

लिङ्गदर्शनाच् च -३,८.२७

कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् -३,८.२८ व्यपदेशाच् च -३,८.२९

द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् -३,८.३०

निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः -३,८.३१

विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे -३,८.३२

अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् -३,८.३३

विकृतौ सर्वार्थः शेषः प्रकृतिवत् -३,८.३४

मुख्यार्थो वाङ्गस्याचोदितत्वात् -३,८.३५

सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् -३,८.३६

आधानेऽपि तथेति चेत् -३,८.३७

नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् -३,८.३८

तत्काले वा लिङ्गदर्शनात् -३,८.३९

सर्वेषां वाविशेषात् -३,८.४०

न्यायोक्ते लिङ्गदर्शनम् -३,८.४१

मांसं तु सवनीयानां चोदनाविशेषात् -३,८.४२

भक्तिर् असन्निधावन्याय्येति चेत् -३,८.४३

स्यात् प्रकृतिलिङ्गाद् वैराजवत् -३,८.४४

अध्याय ४[सम्पाद्यताम्]

अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा -४,१.१

यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् -४,१.२

तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः -४,१.३

अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः -४,१.४

अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् -४,१.५

तथा च लोकभूतेषु -४,१.६

द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् -४,१.७

स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः -४,१.८

चोद्यन्ते चार्थकर्मसु -४,१.९

लिङ्गदर्शनाच् च -४,१.१०

तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् -४,१.११

एकश्रुतित्वाच् च -४,१.१२

प्रतीयते इति चेत् -४,१.१३

नाशब्दं तत्प्रमाणत्वात् पूर्ववत् -४,१.१४

शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् -४,१.१५

तद्वच् च लिङ्गदर्शनम् -४,१.१६

तथा च लिङ्गम् -४,१.१७

आश्रयिष्व् अविशेषेण भावोऽर्थः प्रतीयेत -४,१.१८

चोदनायां त्व् अनारम्भोऽविभक्तत्वान् न ह्य् अन्येन विधीयते -४,१.१९

स्याद् वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः -४,१.२०

अर्थे समवैषम्यतो द्रव्यकर्मणाम् -४,१.२१

एकनिष्पत्तेः सर्वे समं स्यात् -४,१.२२

संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् -४,१.२३

मुख्यशब्दाभिसंस्तवाच् च -४,१.२४

पदकर्माप्रयोजकं नयनस्य परार्थत्वात् -४,१.२५

अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते -४,१.२६

पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् -४,१.२७

एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् -४,१.२८

निर्देशात् तस्यान्यद् अर्थाद् इति चेत् -४,१.२९

न शेषसन्निधानात् -४,१.३०

कर्मकार्यात् -४,१.३१

लिङ्गदर्शनाच् च -४,१.३२

अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् -४,१.३३

न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् -४,१.३४

हेतुत्वाच् च सहप्रयोगस्य -४,१.३५

अभावदर्शनाच् च -४,१.३६

सति सव्यवचनम् -४,१.३७

न तस्येति चेत् -४,१.३८

स्यात् तस्य मुख्यत्वात् -४,१.३९

समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् -४,१.४०

वचने हि हेत्वसामर्थ्यम् -४,१.४१

तत्रोत्पत्तिर् अविभक्ता स्यात् -४,१.४२

तत्र जौहवम् अनूयाजप्रतिषेधार्थम् -४,१.४३

औपभृतं तथेति चेत् -४,१.४४

स्याज् जुहूप्रतिषेधान् नित्यानुवादः -४,१.४५

तदष्टसङ्ख्यं श्रवणात् -४,१.४६

अनुग्रहाच् च जौहवस्य -४,१.४७

द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने -४,१.४८


स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् -४,२.१

जात्यन्तराच् च शङ्कते -४,२.२

तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् -४,२.३

शकलश्रुतेश् च -४,२.४

प्रतियूपं च दर्शनात् -४,२.५

आदाने करोतिशब्दः -४,२.६

शाखायां तत्प्रधानत्वात् -४,२.७

शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् -४,२.८

श्रुत्यपायाच् च -४,२.९

हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् -४,२.१०

प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् -४,२.११

अर्थेऽपि चेत् -४,२.१२

न तस्यानधिकाराद् अर्थस्य च कृतत्वात् -४,२.१३

उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् -४,२.१४

संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् -४,२.१५

प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् -४,२.१६

अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् -४,२.१७

कर्मयुक्ते च दर्शनात् -४,२.१८

उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् -४,२.१९

सौमिके च कृतार्थत्वात् -४,२.२०

अर्थकर्म वाभिधानसंयोगात् -४,२.२१

प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः -४,२.२२

कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् -४,२.२३

नियमार्था वा श्रुतिः -४,२.२४

तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् -४,२.१५

संस्कारे च तत्प्रधानत्वात् -४,२.२६

यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् -४,२.२७

तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् -४,२.२८

विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् -४,२.२९

अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् -४,२.३०

द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् -४,२.३१

उत्पत्तेश् चातत्प्रधानत्वात् -४,३.२

फलं तु तत्प्रधानायाम् -४,३.३

नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् -४,३.४

एकस्य तूभयत्वे संयोगपृथक्त्वम् -४,३.५

शेष इति चेत् -४,३.६

नार्थपृथक्त्वात् -४,३.७

द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् -४,३.८

पृथक्त्वाद्व्यवतिष्ठेत -४,३.९

चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते -४,३.१०

अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्तेऽर्थतोप्य् असमर्थानाम् आनन्तर्येऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः -४,३.११

वाक्यार्थश् च गुणार्थवत् -४,३.१२

तत्सर्वार्थम् अनादेशात् -४,३.१३

एकं वा चोदनैकत्वात् -४,३.१४

स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -४,३.१५

प्रत्ययाच् च -४,३.१६

क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः -४,३.१७

फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् -४,३.१८

अङ्गेषु स्तुतिः परार्थत्वात् -४,३.१९

काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः -४,३.२०

वीते च कारणे नियमात् -४,३.२१

कामो वा तत्संयोगेन चोद्यते -४,३.२२

अङ्गेषु स्तुतिः परार्थत्वात् -४,३.२३

वीते च नियमस् तदर्थम् -४,३.२४

सर्वकाम्यम् अङ्गकामैः प्रकरणात् -४,३.२५

फलोपदेशो वा प्रधानशब्दसंयोगात् -४,३.२६

तत्र सर्वेऽविशेषात् -४,३.२७

योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् -४,३.२८

समवाये चोदनासंयोगस्यार्थवत्वात् -४,३.२९

कालश्रुतौ काल इति चेत् -४,३.३०

नासमवायात्प्रयोजनेन -४,३.३१

उभयार्थाम् इति चेत् -४,३.३२

न शब्दैकत्वात् -४,३.३३

प्रकरणाद् इति चेत् -४,३.३४

नोत्पत्तिसंयोगात् -४,३.३५

अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् -४,३.३६ उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् -४,३.३७

फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् -४,३.३८

अङ्गानां तूपघातसंयोगो निमित्तार्थः -४,३.३९

प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् -४,३.४०

अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् -४,३.४१


प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.१

अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् -४,४.२

मध्यस्थं यस्य तन्मध्ये -४,४.३

सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये -४,४.४

प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.५

अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य -४,४.६

फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् -४,४.७

दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् -४,४.८

नित्यश् च ज्येष्ठशब्दात् -४,४.९

सार्वरूप्याच् च -४,४.१०

नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य -४,४.११

वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् -४,४.१२

पक्षे वोत्पन्नसंयोगात् -४,४.१३

षट्चितिः पूर्ववत्त्वात् -४,४.१४

ताभिश् च तुल्यसंख्यानात् -४,४.१५

अर्थवादोपपत्तेश् च -४,४.१६

एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन -४,४.१७

विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् -४,४.१८

पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् -४,४.१९

तुल्यवच् च प्रसङ्ख्यानात् -४,४.२०

प्रतिषिद्धे च दर्शनात् -४,४.२१

पश्वङ्ग रशमा स्यात् तदागमे विधानात् -४,४.२२

यूपाङ्गं वा तत्संस्कारात् -४,४.२३

अर्थवादश् च तदर्थवत् -४,४.२४

स्वरुश्चाप्य् एकदेशत्वात् -४,४.२५

निष्क्रयश् च तदङ्गवत् -४,४.२६

पश्वङ्गं वार्थकर्मत्वात् -४,४.२७

भक्त्या निष्क्रयवादः स्यात् -४,४.२८

दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् -४,४.२९

अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः -४,४.३०

तथा चान्यार्थदर्शनम् -४,४.३१

अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् -४,४.३२

नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् -४,४.३३

पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः -४,४.३४

गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते -४,४.३५

तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः -४,४.३६

उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् -४,४.३७

तथा चान्यार्थदर्शनम् -४,४.३८

ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् -४,४.३९

गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् -४,४.४०

तथा चान्यार्थदर्शनम् -४,४.४१

अध्याय ५[सम्पाद्यताम्]

श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् -५,१.१

अर्थाच् च -५,१.२

अनियमोऽन्यत्र -५,१.३

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् -५,१.४

अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् -५,१.५

अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत -५,१.६

तथा चान्यार्थदर्शनम् -५,१.७

प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् -५,१.८

सर्वम् इति चेत् -५,१.९

नाकृतत्वात् -५,१.१०

क्रत्वन्तरवद् इति चेत् -५,१.११

नासमवायात् -५,१.१२

स्थानाच् चोत्पत्तिसंयोगात् -५,१.१३

मुख्यक्रमेण वाङ्गानां तदर्थत्वात् -५,१.१४

प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत -५,१.१५

मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः -५,१.१६

तद्वचनाद् विकृतौ यथा प्रधानं स्यात् -५,१.१७

विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति -५,१.१८

विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् -५,१.१९

अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् -५,१.२०

कालोत्कर्ष इति चेत् -५,१.२१

न तत्सम्बन्धात् -५,१.२२

अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् -५,१.२३

तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् -५,१.२४

प्रवृत्या कृतकालानाम् -५,१.२५

शब्दविप्रतिषेधाच् च -५,१.२६

असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. मिमांसा-५,१.२७

प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् -५,१.२८

तथापूर्वम् -५,१.२९

सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् -५,१.३०

अञ्यवायाच् च मिमांसा-५,१.३१

असम्बन्धात् तु नोत्कर्षेत् -५,१.३२

प्रापणाच् च निमित्तस्य -५,१.३३

सम्बन्धात् सवनोत्कर्मः -५,१.३४

षोडशी चोक्थ्यसंयोगात् -५,१.३५


सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् -५,२.१

सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् -५,२.२

कारणाद् अभ्यावृत्तिः -५,२.३

मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन -५,२.४

सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् -५,२.५

संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् -५,२.६

वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् -५,२.७

कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः -५,२.८

न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः -५,२.९

पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् -५,२.१०

दैवतैर् वैककर्म्यात् -५,२.११

मन्त्रस्य चार्थवत्त्वात् -५,२.१२

नानाबीजेष्वेकमुलूखलं विभवात् -५,२.१३

विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् -५,२.१४

एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् -५,२.१५

विकारे त्व् अनूयाजानां पात्रभेदोऽर्थभेदात् स्यात् -५,२.१६

प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् -५,२.१७

मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् -५,२.१८

अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् -५,२.१९

तथा चान्यार्थदर्शनम् -५,२.२०

कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् -५,२.२१

प्रकृताच् च पुरस्ताद् यत् -५,२.२२

सन्निपातश् चेद् यथोक्तमन्ते स्यात् -५,२.२३


विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत -५,३.१

अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत -५,३.२

स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् -५,३.३

समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् -५,३.४

तच्छब्दो वा -५,३.५

उष्णिक्ककुभोरन्ते दर्शनात् -५,३.६

स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे -५,३.७

पर्यास इति चान्ताख्या -५,३.८

अन्ते वा तदुक्तम् -५,३.९

वचनात् तु द्वादशाहे -५,३.१०

अतद्विकारश् च -५,३.११

तद्विकारेऽप्य् अपूर्वत्वात् -५,३.१२

अन्ते तूत्तरयोर् दध्यात् -५,३.१३

अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् -५,३.१४

ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् -५,३.१५

क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य -५,३.१६

अन्ते स्युर् अव्यवायात् -५,३.१७

लिङ्गदर्शनाच् च -५,३.१८

मध्यमायां तु वचनाद् ब्राह्मणवत्यः -५,३.१९

प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् -५,३.२०

संस्कृते कर्म संस्काराणां तदर्थत्वात् -५,३.२१

अनन्तरं व्रतं तद्भूतत्वात् -५,३.२२

पूर्वं च लिङ्गदर्शनात् -५,३.२३ अर्थवादो वार्थस्य विद्यमानत्वात् -५,३.२४

न्यायविप्रतिषेधाच् च -५,३.२५

सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य -५,३.२६

क्रत्वन्ते वा प्रयोगवचनाभावात् -५,३.२७

अग्नेः कर्मत्वनिर्देशात् -५,३.२८

परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् -५,३.२९

इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् -५,३.३०

समाख्यानं च तद्वत् -५,३.३१

अङ्गवत् क्रतूनाम् आनुपूर्व्यम् -५,३.३२

न वासम्बन्धात् -५,३.३३

काम्यत्वाच् च -५,३.३४

आनर्थक्यान् नेति चेत् -५,३.३५

स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् -५,३.३६

य एतेनेत्य् अग्निष्टोमः प्रकरणात् -५,३.३७

लिङ्गाच् च -५,३.३८

अथान्येनेति संस्थानां सन्निधानात् -५,३.३९

तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते -५,३.४०

प्रशसा च विहरणाभावात् -५,३.४१

विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् -५,३.४२

एकस्तोमे वा क्रतुसंयोगात् -५,३.४३

सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् -५,३.४४


क्रमकोयोऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च -५,४.१

अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् -५,४.२

यथारप्रदानं वा तदर्थत्वात् -५,४.३

लिङ्गदर्शनाच् च -५,४.४

वचनाद् इष्टिपूर्वत्वम् -५,४.५

सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् -५,४.६

तदर्थवचनाच् च नाविशेषात् तदर्थत्वं -५,४.७

अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् -५,४.८

इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् -५,४.९

उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् -५,४.१०

पौर्णमासी वा श्रुतिसंयोगात् -५,४.११

सर्वस्य वैककर्म्यात् -५,४.१२

स्याद् वा विधिस् तदर्थेन -५,४.१३

प्रकरणात् तु कालः स्यात् -५,४.१४

स्वकाले स्याद् अविप्रतिषेधात् -५,४.१५

अपनयो वाधानस्य सर्वकालत्वात् -५,४.१६

पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् -५,४.१७

एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् -५,४.१८

पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् -५,४.१९

आज्यमपीति चेत् -५,४.२०

न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् -५,४.२१

विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् -५,४.२२

द्वैयहकाल्ये तु यथान्यायम् -५,४.२३

वचनाद् वैककाल्यं स्यात् -५,४.२४

सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् -५,४.२५

तथा सोमविकारा दर्शपूर्णमासाभ्याम् -५,४.२६

अध्याय ६[सम्पाद्यताम्]

द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः -६,१.१

असाधकं तु तादर्थ्यात् -६,१.२

प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् -६,१.३

फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् -६,१.४

कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते -६,१.५

लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः -६,१.६

तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते -६,१.७

जातिं तु बादरायणोऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् -६,१.८

चोदितत्वाद् यथाश्रुति -६,१.९

द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् -६,१.१०

तथा चान्यार्थदर्शनम् -६,१.११

तादर्थ्यात् कर्म तादर्थ्यम् -६,१.१२

फलोत्साहाविशेषात् तु -६,१.१३

अर्थेन च समवेतत्वात् -६,१.१४

क्रयस्य थर्ममात्रत्वम् -६,१.१५

स्ववत्ताम् अपि दर्शयति -६,१.१६

स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् -६,१.१७

लिङ्गदर्शनाच् च -६,१.१८

क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते -६,१.१९

फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः -६,१.२०

फलवत्तां च दर्शयति -६,१.२१

द्व्याधानं च द्वियज्ञवत् -६,१.२२

गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् -६,१.२३

तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् -६,१.२४

चातुर्वर्ण्यम् अविशेषात् -६,१.२५

निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेयेऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः -६,१.२६

निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् -६,१.२७

अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत -६,१.२८

निर्देशात् तु पक्षे स्यात् -६,१.२९

वैगुण्यान् नेति चेत् -६,१.३०

न काम्यत्वात् -६,१.३१

संस्कारे च तत्प्रधानत्वात् -६,१.३२

अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत -६,१.३३

गुणार्थित्वान् नेति चेत् -६,१.३४

संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः -६,१.३५

विद्यानिर्देशान् नेति चेत् -६,१.३६

अबैद्यत्वाद् अभावः कर्मणि स्यात् -६,१.३७

तथा चान्यार्थदर्शनम् -६,१.३८

त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् -६,१.३९

अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः -६,१.४०

अङ्गहीनश् च तद्धर्मा -६,१.४१

उत्पत्तौ नित्यसंयोगात् -६,१.४२

अत्र्यार्षेयस्य हानं स्यात् -६,१.४३

वचनाद् रथकारस्याधानेऽस्य सर्वशेषत्वात् -६,१.४४

न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् -६,१.४५

अकर्मत्वात् तु नैवं स्यात् -६,१.४६

आनर्थक्यं च संयोगात् -६,१.४७

गुणार्थेनेति चेत् -६,१.४८

उक्तम् अनिमित्तत्वम् -६,१.४९

सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् -६,१.५०

रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् -६,१.५१

लिङ्गदर्शनाच् च -६,१.५२


पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् -६,२.१

अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् -६,२.२

प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् -६,२.३

प्रत्यर्थं श्रुतिभाव इति चेत् -६,२.४

तादर्थ्ये न गुणार्थतानुक्तेऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् -६,२.५

अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् -६,२.६

अन्यस्य स्याद् इति चेत् -६,२.७

अन्यार्थेनाभिसम्बन्धः -६,२.८

फलकामो निमित्तम् इति चेत् -६,२.९

न नित्यत्वात् -६,२.१०

कर्म तथेति चेत् -६,२.११

न समवायात् -६,२.१२

प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् -६,२.१३

फलार्थित्वाद् वानियमो यथानुपक्रान्ते -६,२.१४

नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् -६,२.१५

लोके कर्माणि वेदवत् ततोऽधिपुरुषज्ञानम् -६,२.१६

अपराधेऽपि च तैः शास्त्रम् -६,२.१७

अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् -६,२.१८

प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् -६,२.१९

शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः -६,२.२०

तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् -६,२.२१

अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् -६,२.२२

अभ्यासोऽकर्मशेषत्वात् पुरुषार्थो विधीयते -६,२.२३

तस्मिन्न् असम्भवन्न् अर्थात् -६,२.२४

न कालेभ्य उपदिश्यन्ते -६,२.२५

दर्शनात् काललिङ्गानां कालविधानम् -६,२.२६

तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत -६,२.२७

तथा हि लिङ्गदर्शनम् -६,२.२८

तथान्तःक्रतुप्रयुक्तानि -६,२.२९ आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् -६,२.३०

ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् -६,२.३१


सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् -६,३.१

अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.२

तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् -६,३.३

कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति -६,३.४

अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु -६,३.५

विध्यपराधे च दर्शनात् समाप्तेः -६,३.६

प्रायश्चित्तविधानाच् च -६,३.७

काम्येषु चैवम् अर्थित्वात् -६,३.८

असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् -६,३.९

अकर्मणि चाप्रत्यवायात् -६,३.१०

क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् -६,३.११

अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् -६,३.१२

श्रुतिप्रमाणत्वाच् छिष्टाभावेऽनागमोऽन्यस्याशिष्टत्वात् -६,३.१३

क्वचिद् विधानाच् च -६,३.१४

आगमो वा चोदनार्थाविशेषात् -६,३.१५

नियमार्थः क्वाचिद् विधिः -६,३.१६

तन् नित्यं तच्चिकीर्षा हि -६,३.१७

न देवताग्निशब्दक्रियमन्यार्थसंयोगात् -६,३.१८

देवतायां च तदर्थत्वात् -६,३.१९

प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः -६,३.२०

तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् -६,३.२१

बहूनां तु प्रवृत्तेऽन्यमागमयेद् अवैगुण्यात् -६,३.२२

स स्वामी स्यात् संयोगात् -६,३.२३

कर्मकरो वा भृतत्वात् -६,३.२४

तस्मिंश् च फलदर्शनात् -६,३.२५

स तद्धर्मा स्यात् कर्मसंयोगात् -६,३.२६

सामान्यं तच्चिकीर्षा हि -६,३.२७

निर्देशात् तु विकल्पे यत् प्रवृत्तम् -६,३.२८

अशब्दम् इति चेत् -६,३.२९

नानङ्गत्वात् -६,३.३०

वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य -६,३.३१

न प्रतिनिधौ समत्वात् -६,३.३२

स्याच् छ्रुतिलक्षणे नियतत्वात् -६,३.३३

न तदीप्सा हि -६,३.३४

मुख्याधिगमे मुख्यम् आगमो हि तदभावात् -६,३.३५

प्रबृत्तेऽपीति चेत् -६,३.३६

नानर्थकत्वात् -६,३.३७

द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् -६,३.३८

अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् -६,३.३९

विधिर् अप्य् एकदेशे स्यात् -६,३.४०

अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.४१


शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् -६,४.१

निर्देशाद् वान्यद् आगमयेत् -६,४.२

अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् -६,४.३

निर्देशाच् छेषभक्षोऽन्यैः प्रधानवत् -६,४.४

सर्वैर् वा समवायात् स्यात् -६,४.५

निर्देशस्य गुणार्थत्वम् -६,४.६

प्रधाने श्रुतिलक्षणम् -६,४.७

अर्थवद् इति चेत् -६,४.८

न चोदनाविरोधात् -६,४.९

अर्थसमवायत् प्रायश्चित्तम् एकदेशेऽपि -६,४.१०

न त्व् अशेषे वैगुण्यात् तदर्थं हि -६,४.११

स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् -६,४.१२

गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् -६,४.१३

भेदार्थम् इति -६,४.१४

न शेषभूतत्वात् -६,४.१५

अनर्थकश् च सर्वनाशे स्यात् -६,४.१६

क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् -६,४.१७

दर्शनाद् एकदेशे स्यात् -६,४.१८

अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः -६,४.१९

तद्धविःशब्दान् नेति चेत् -६,४.२०

स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् -६,४.२१

यथाश्रुतीति चेत् -६,४.२२

न तल्लक्षणत्वाद् उपपातो हि कारणम् -६,४.२३

होमाभिषवभक्षणं च तद्वत् -६,४.२४

उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् -६,४.२५

पुनर् आधेयम् ओदनवत् -६,४.२६

द्रव्योत्पत्तेर् वोभयोः स्यात् -६,४.२७

पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् -६,४.२८

चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि -६,४.२९

स प्रत्यामनेत् स्थानात् -६,४.३०

अङ्गविधिर् वा निमित्तसंयोगात् -६,४.३१

विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् -६,४.३२

निष्क्रयवादाच् च -६,४.३३

वत्ससंयोगे व्रतचोदना स्यात् -६,४.३४

कालो वोत्पन्नसंयोगाद् यथोक्तस्य -६,४.३५

अर्थापरिमाणाच् च -६,४.३६

वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् -६,४.३७

कालस् तु स्याद् अचोदनात् -६,४.३८

अनर्थकश् च कर्मसंयोगे -६,४.३९

अवचनाच् च स्वशब्दस्य -६,४.४०

कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् -६,४.४१

कालार्थत्वाद् वोभयोः प्रतीयेत -६,४.४२

प्रस्तरे शाखाश्रयणवत् -६,४.४३

कालविधिर् वोभयोर् विद्यामानत्वात् -६,४.४४

अतत्संस्कारार्थत्वाच् च -६,४.४५

तस्माच् च विप्रयोगे स्यात् -६,४.४६

उपवेषश् च पक्षे स्यात् -६,४.४७


अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे -६,५.१

अपनयो वा विद्यानत्वात् -६,५.२

तद्रूपत्वाच् च शब्दानाम् -६,५.३

आतञ्चनाभ्यासस्य दर्शनात् -६,५.४

अपूर्वत्वाद् विधानं स्यात् -६,५.५

पयोदोषात् पञ्चशरावेऽदुष्टं हीतरत् -६,५.६

सान्नाय्योऽपि तथेति चेत् -६,५.७

न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् -६,५.८

लक्षणार्थाश्रुतिः -६,५.९

उपांशुयाजेऽवचनाद् यथाप्रकृति -६,५.१०

अपनयो वा प्रवृत्या यथेतरेषाम् -६,५.११

निरुप्ते स्यात् तत्संयोगात् -६,५.१२

प्रवृत्ते वा प्रापणान् निमित्तस्य -६,५.१३

लक्षणमात्रम् इतरत् -६,५.१४

तथा चान्यार्थदर्शनम् -६,५.१५

अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् -६,५.१६

व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य -६,५.१७

विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् -६,५.१८

अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् -६,५.१९

अभावाच् चेतरस्य स्यात् -६,५.२०

सान्नाय्यसंयोगान् नासन्नायतः स्यात् -६,५.२१

औषधसंयोगाद् वोभयोः -६,५.२२

वैगुण्यान् नेति चेत् -६,५.२३

नातत्संस्कारत्वात् -६,५.२४

साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् -६,५.२५

प्रवृते वा प्रापणान् निमित्तस्य -६,५.२६

आदेशार्थेतरा श्रुतिः -६,५.२७

दीक्षापरिमाणे यथाकाम्यविशेषात् -६,५.२८

द्वादशाहस् तु लिङ्गात् स्यात् -६,५.२९

पौर्णमास्याम् अनियमोऽविशेषात् -६,५.३०

आनन्तर्यात् तु चैत्री स्यात् -६,५.३१

माघी वैकाष्टकाश्रुतेः -६,५.३२

अन्या अपीति चेत् -६,५.३३

न भक्तित्वाद् एषा हि लोके -६,५.३४

दीक्षापराधे चानुग्रहात् -६,५.३५

उत्थाने चानुप्ररोहात् -६,५.३६

अस्यां च सर्वलिङ्गानि -६,५.३७

दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् -६,५.३८

उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् -६,५.३९ तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् -६,५.४०

कालप्राधान्याच् च -६,५.४१

प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे -६,५.४२

प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् -६,५.४३

प्रातस् तु षोडशिनि -६,५.४४

प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् -६,५.४५

प्रकरणे वा शब्दहेतुत्वात् -६,५.४६

अतिद्विकारश् च -६,५.४७

व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत -६,५.४८

विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते -६,५.४९

स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् -६,५.५०

तत्र विप्रतिषेधाद् विकल्पः स्यात् -६,५.५१

प्रयोगान्तरे वोभयानुग्रहः स्यात् -६,५.५२

न चैकसंयोगात् -६,५.५३

पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् -६,५.५४

यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् -६,५.५५

अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् -६,५.५६


सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् -६,६.१

वचनाद् वाशिरोवत्स्यात् -६,६.२

न वानारभ्यवादत्वात् -६,६.३

स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् -६,६.४

न तत्प्रधानत्वात् -६,६.५

औदुम्बर्याः परार्थत्वात् कपालवत् -६,६.६

अन्येनापीति चेत् -६,६.७

नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् -६,६.८

सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये -६,६.९

अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् -६,६.१०

साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् -६,६.११

वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् -६,६.१२

अर्थाभावात् तु नैवं स्यात् -६,६.१३

अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः -६,६.१४

प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत -६,६.१५

सत्राणि सर्ववर्णामाम् अविशेषात् -६,६.१६

लिङ्गदर्शनाच् च -६,६.१७

ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् -६,६.१८

वचनाद् इति चेत् -६,६.१९

न स्वामित्वं हि विधीयते -६,६.२०

गार्हपते वा स्याताम् अविप्रतिषेधात् -६,६.२१

न वा कल्पविरोधात् -६,६.२२

स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् -६,६.२३

वासिष्ठानां वा ब्रह्मत्वनियमात् -६,६.२४

सर्वेषां वा प्रतिप्रसवात् -६,६.२५

विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः -६,६.२६

विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् -६,६.२७

सारस्वते च दर्शनात् -६,६.२८

प्रायश्चित्तविधानाच् च -६,६.२९

साग्नीनां वेष्टिपूर्वत्वात् -६,६.३०

स्वार्थेन च प्रयुक्तत्वात् -६,६.३१

सन्निवापं च दर्शयति -६,६.३२

जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत -६,६.३३

अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् -६,६.३४

प्रायश्चित्तम् आपदि स्यात् -६,६.३५

पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् -६,६.३६

लिङ्गाच् चेज्याविशेषवत् -६,६.३७

न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना -६,६.३८

इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत -६,६.३९


स्वदाने सर्वम् अविशेषात् -६,७.१

यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् -६,७.२

न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -६,७.३

अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् -६,७.४

नित्यत्वाच् चानित्यैर् नास्ति संबन्धः -६,७.५

शूद्रश् च धर्मशास्त्रत्वात् -६,७.६

दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् -६,७.७

अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् -६,७.८

अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् -६,७.९

तथा चान्यार्थदर्शनम् -६,७.१०

अशेषं तु समञ्जसादानेन शेषकर्म स्यात् -६,७.११

नादानस्यानित्यत्वात् -६,७.१२

दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् -६,७.१३

अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् -६,७.१४

द्वादशशतं वा प्रकृतिवत् -६,७.१५

अतद्गुणत्वात् नैवं स्यात् -६,७.१६

लिङ्गदर्शनाच् च -६,७.१७

विकारः सन्न् उभयतोऽविशेषात् -६,७.१८

अधिकं वा प्रतिप्रसवात् -६,७.१९

अनुग्रहाच् च पादवत् -६,७.२०

अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् -६,७.२१

कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् -६,७.२२

अनियमोऽविशेषात् -६,७.२३

अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् -६,७.२४

अर्थवादश् च तदर्थवत् -६,७.२५

परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् -६,७.२६

तद्युक्ते च प्रतिषेधात् -६,७.२७

निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् -६,७.२८

विधौ तु वेदसंयोगाद् उपदेशः स्यात् -६,७.२९

अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् -६,७.३०

सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु -६,७.३१

अपि वा तदधिकारान् मनुष्यधर्मः स्यात् -६,७.३२

नासामर्थ्यात् -६,७.३३

सम्बन्धादर्शनात् -६,७.३४

स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् -६,७.३५

अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् -६,७.३६

विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः -६,७.३७

संवत्सरो विचालित्वात् -६,७.३८

सा प्रकृतिः स्याद् अधिकारात् -६,७.३९

अहानि वाभिसंख्यत्वात् -६,७.४०


इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वोऽप्य् आधानस्य सर्वशेषत्वात् -६,८.१

इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति -६,८.२

उपदेशस् त्व् अपूर्वत्वात् -६,८.३

स सर्वेषाम् अविशेषात् -६,८.४

अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः -६,८.५

जपो वानग्निसंयोगात् -६,८.६

इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् -६,८.७

उभयोः पितृयज्ञवत् -६,८.८

निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् -६,८.९

पितृयज्ञे संयुक्तस्य पुनर् वचनम् -६,८.१०

उपनयन्न् आदधीत होमसंयोगात् -६,८.११

स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् -६,८.१२

आधानं च भार्यासंयुक्तम् -६,८.१३

अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः -६,८.१४

श्राद्धवद् इति चेत् -६,८.१५

न श्रुतिविप्रतिषेधात् -६,८.१६

सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् -६,८.१७

सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् -६,८.१८

पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत -६,८.१९

स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत -६,८.२०

अपि वा लौकिकेऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् -६,८.२१

अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् -६,८.२२

उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् -६,८.२३

अहनि च कर्मसाकल्यम् -६,८.२४

इतरेषु तु पित्र्याणि -६,८.२५

याच्ञाक्रयणम् अविद्यमाने लोकवत् -६,८.२६

नियतं वार्थवत्वात् स्यात् -६,८.२७

तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् -६,८.२८

अनर्थकं त्व् अनित्यं स्यात् -६,८.२९

पशुचोदनायाम् अनियमोऽविशेषात् -६,८.३०

छागो वा मन्त्रवर्णात् -६,८.३१

न चोदनाविरोधात् -६,८.३२

आर्षेयवद् इति चेत् -६,८.३३ न तत्र ह्य् अचोदित्वात् -६,८.३४

नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् -६,८.३५

अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् -६,८.३६

रूपाल् लिङ्गाच् च -६,८.३७

छागे न कर्माख्या रूपलिङ्गाभ्याम् -६,८.३८

रूपान्यत्वान् न जातिशब्दः स्यात् -६,८.३९

विकारो नौत्पत्तिकत्वात् -६,८.४०

स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् -६,८.४१

जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् -६,८.४२

अध्याय ७[सम्पाद्यताम्]

श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् -७,१.१

उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् -७,१.२

चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् -७,१.३

सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत -७,१.४

अविभागात् तु नैवं स्यात् -७,१.५

द्व्यर्थत्वं च विप्रतिषिद्धम् -७,१.६

उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् -७,१.७

यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् -७,१.८

अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् -७,१.९

स्मृतिर् इति चेत् -७,१.१०

न पूर्ववत्वात् -७,१.११

अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् -७,१.१२

सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् -७,१.१३

श्येनस्येति चेति -७,१.१४

नासन्निधानात् -७,१.१५

अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् -७,१.१६

पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् -७,१.१७

सर्वस्य वैकशब्द्यात् -७,१.१८

लिङ्गदर्शनाच् च -७,१.१९

विहिताम्नानान् नेति चेत् -७,१.२०

नेतरार्थत्वात् -७,१.२१

एककपालैन्द्राग्नौ च तद्वत् -७,१.२२

एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् -७,१.२३


साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् -७,२.१

शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरेऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः -७,२.२

स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् -७,२.३

शब्दमात्रम् इति चेत् -७,२.४

नौत्पत्तिकत्वात् -७,२.५

शास्त्रं चैवम् अनर्थकं स्यात् -७,२.६

स्वरस्येति चेत् -७,२.७

नार्थाभावाच् छ्रुतेर् असंबन्धः -७,२.८

स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् -७,२.९

लिङ्गदर्शनाच् च -७,२.१०

अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति -७,२.११

शब्दानां चासामञ्जस्यम् -७,२.१२

अपि तु कर्मशब्दः स्याद् भावोऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टोऽन्यैः -७,२.१३

अद्रव्यं चापि दृश्यते -७,२.१४

तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् -७,२.१५

तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् -७,२.१६

योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते -७,२.१७

अयोनौ चापि दृश्यतेऽतथायोनि -७,२.१८

ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् -७,२.१९

स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके -७,२.२०

शब्दानां च सामञ्जस्यं -७,२.२१


उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् -७,३.१

अपूर्वे वापि भागित्वात् -७,३.२

नाम्नस् त्व् औत्पत्तिकत्वात् -७,३.३

प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्धं स्यात् -७,३.४

अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् -७,३.५

विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः -७,३.६

षडहाद् वा तत्र हि चोदना -७,३.७

लिङ्गाच् च -७,३.८

उत्पन्नाधिकारो ज्योतिष्टोमः -७,३.९

द्वयोर् विधिर् इति चेत् -७,३.१०

न व्यर्थत्वात् सर्वशब्दस्य -७,३.११

तथावभृथः सोमात् -७,३.१२

प्रकृतेर् इति चेत् -७,३.१३

न भक्तित्वात् -७,३.१४

लिङ्गदर्शनाच् च -७,३.१५

द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् -७,३.१६

गुणविधिस् तु न गृह्णीयात् समत्वात् -७,३.१७

निर्मन्थ्यादिषु चैवम् -७,३.१८

प्रणयनं तु सौमिकम् अवाच्यं हीतरत् -७,३.१९

उत्तरवेदिप्रतिषेधश् च तद्वत् -७,३.२०

प्राकृतं वानामत्वात् -७,३.२१

परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा -७,३.२२

प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् -७,३.२३

मध्यमयोर् वा गत्यर्थवादात् -७,३.२४

औत्तरवेदिकोऽनारभ्यवादप्रतिषेधः -७,३.२५

स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् -७,३.२६

चोदनासामान्याद् वा -७,३.२७

कर्मजे कर्म यूपवत् -७,३.२८

रूपं वाशेषभूतत्वात् -७,३.२९

विशये लौकिकः स्यात् सर्वार्थत्वात् -७,३.३०

न वैदिकम् अर्थनिर्देशात् -७,३.३१

तथोत्पत्तिर् इतरेषां समत्वात् -७,३.३२

संस्कृतं स्यात् तच्छब्दत्वात् -७,३.३३

भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् -७,३.३४

कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् -७,३.३५

अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् -७,३.३६


इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् -७,४.१

स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् -७,४.२

वचनात् तु ततोऽन्यत्वम् -७,४.३

लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् -७,४.४

अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः -७,४.५

मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् -७,४.६

भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण -७,४.७

उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् -७,४.८

उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् -७,४.९

विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् -७,४.१०

लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् -७,४.११

लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन -७,४.१२

द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् -७,४.१३

लिङ्गाच् च -७,४.१४

न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् -७,४.१५

लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् -७,४.१६

न वार्थधर्मत्वात् संघातस्य गुणत्वात् -७,४.१७

अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् -७,४.१८

प्रवृत्त्या नियतस्य लिङ्गदर्शनम् -७,४.१९

विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् -७,४.२०

अध्याय ८[सम्पाद्यताम्]

अथ विशेषलक्षणम् -८,१.१

यस्य लिङ्गमर्थसंयोगादभिधानवत् -८,१.२

प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् -८,१.३

लिङ्गदर्शनाच्च -८,१.४

कृत्स्वविधानाद्वापूर्वत्वम् -८,१.५

स्त्रुगभिघारणाभावस्य च नित्यानुवादात् -८,१.६

विधिरिति चेत् -८,१.७

न वाक्यशेषत्वात् -८,१.८

शङ्कतेचानुपोषणात् -८,१.९

दर्शनमैष्टिकानां स्यात् -८,१.१०

इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् -८,१.११

पशौ च लिङ्गदर्शनात् -८,१.१२

दैक्षस्य चेतरेषु -८,१.१३

ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् -८,१.१४

तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् -८,१.१५

अव्यक्तासु तु सोमस्य -८,१.१६

गणेषु द्वादशाहस्य -८,१.१७

गव्यस्य च तदादिषु -८,१.१८

निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् -८,१.१९

कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् -८,१.२०

प्रवृत्तौ चापि तादर्थ्यात् -८,१.२१

अश्रुतित्वाच्च -८,१.२२

गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् -८,१.२३

निवृत्तिर्वा कर्मभेगात् -८,१.२४

अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् -८,१.२५

एककर्मणि विकत्पोऽविभागो हि चोदनैकत्वात् -८,१.२६

लिङ्गसाधारण्याद्विकल्पः स्यात् -८,१.२७

ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि -८,१.२८

अश्रुतित्वान्नेति चेत् -८,१.२९

स्याल्लिङ्गभावात् -८,१.३०

तथा चान्यार्थदर्शनम् -८,१.३१

विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् -८,१.३२

तेन च कर्मसंयोगात् -८,१.३३

गुणत्वेनदेवताश्रुतिः -८,१.३४

हिरण्यमाज्यधर्मस्तेजस्त्वात् -८,१.३५

धर्मानुग्रहाच्च -८,१.३६

औषधं वा विशदत्वात् -८,१.३७

चरुशब्दाच्च -८,१.३८

तस्मिंश्च श्रपणश्रुतेः -८,१.३९

मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् -८,१.४०

आज्यं वा वर्णसामान्यात् -८,१.४१

धर्मानुग्रहाच्च -८,१.४२

पूर्वस्य चाविशिष्टत्वात् -८,१.४३


वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् -८,२.१

अनुवषट्कारच्च -८,२.२

समुपहूय भक्षणाच्च -८,२.३

क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् -८,२.४

हविषा वा नियम्येत तद्विकारत्वात् -८,२.५

प्रशंसा सोमशब्दः -८,२.६

वचनानीतराणि -८,२.७

व्यपदेशश्च तद्वत् -८,२.८

पशुपुरोडाशस्य च लिङ्गदर्शनम् -८,२.९

पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् -८,२.१०

प्रोक्षणातच्च -८,२.११

पर्यग्निकरणाच्च -८,२.१२

सान्नाय्यं वा तत्प्रभवत्वात् -८,२.१३

तस्य च पात्रदर्शनात् -८,२.१४

दध्नः स्यान्मूर्तिसामान्यात् -८,२.१५

पयो वा कालसामान्यात् -८,२.१६

पश्र्वानन्तर्यात् -८,२.१७

द्रवत्वं चाविशिष्टम् -८,२.१८

आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् -८,२.१९

एकं वा चोदनैकत्वात् -८,२.२०

दधिसंघातसामान्यात् -८,२.२१

पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् -८,२.२२

धर्मानुग्रहाच्च -८,२.२३

सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् -८,२.२४

अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् -८,२.२५

द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् -८,२.२६

त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् -८,२.२७

लिङ्गाच्च -८,२.२८

अन्यतरतोऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् -८,२.२९

अहीनवचनाच्च -८,२.३०

सत्रे वोपायिचोदनात् -८,२.३१

सत्रलिङ्गञ्चदर्शयति -८,२.३२


हविर्गणे परमुत्तरस्य देशसामान्यात् -८,३.१

देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् -८,३.२

गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् -८,३.३

नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् -८,३.४

तथा चान्यार्थदर्शनम् -८,३.५

कालाभ्यासेऽपि बादरिः कर्मभेदात् -८,३.६

तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् -८,३.७

संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् -८,३.८

अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् -८,३.९

गणादुपचयस्तत्प्रकृतित्वात् -८,३.१०

एकाहाद्वा तेषां समत्वात्स्यात् -८,३.११

गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् -८,३.१२

तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् -८,३.१३

न विंशतौ दशेति चेत् -८,३.१४

ऐकसंख्यमेव स्यात् -८,३.१४

गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् -८,३.१६

गोत्वच्च समन्वयः -८,३.१७

संख्यायाश्च शब्दत्वात् -८,३.१८

इतरस्याश्रुतित्वाच्च -८,३.१९

द्रव्यान्तरेऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् -८,३.२०

अशास्त्रलक्षमत्वाच्च -८,३.२१

उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् -८,३.२२

वचनमिति चेत् -८,३.२३

यावदुक्तम् -८,३.२४

अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् -८,३.२५

ऋग्गुणत्वान्नेति चेत् -८,३.२६

तथा पूर्ववति स्यात् -८,३.२७

गुणावेशश्च सर्वत्र -८,३.२८

निष्पन्नग्रहणान्नेति चेत् -८,३.२९

तथेहापिस्यात् -८,३.३०

यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् -८,३.३१

द्रष्टः प्रयोग इतिचेत् -८,३.३२

तथा शरेष्वपि -८,३.३३

भत्तयेति चेत् -८,३.३४

तथेतरस्मिन् -८,३.३५

अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् -८,३.३६


दर्विहोमो यज्ञाभिधानं होमसंयोगात् -८,४.१

स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् -८,४.२

सर्वेषां वा दर्शनाद्वास्तुहोमे -८,४.३

जुहोतिचोदनानां वा तत्संयोगात् -८,४.४

द्रव्योपदेशाद्वा गुणाभिधानं स्यात् -८,४.५

न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् -८,४.६

दर्शनाच्चान्यपात्रस्य -८,४.७

तथाग्निहविषोः -८,४.८

उक्तश्चार्थसम्बन्धः -८,४.९

तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् -८,४.१०

न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् -८,४.११

शब्दान्तरत्वात् -८,४.१२

लिङ्गदर्शनाच्च -८,४.१३

उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् -८,४.१४

अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् -८,४.१५

न प्रकृतावपीति चेत् -८,४.१६

उक्तं समवाये पारदौर्बल्यम् -८,४.१७

तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् -८,४.१८

शब्दसानर्थ्याच्च -८,४.१९

लिङ्गदर्शनाच्च -८,४.२०

तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् -८,४.२१

विधिरिति चेत् -८,४.२२

न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते -८,४.२३

येषां वापरयोर्हेमस्तेषां स्यादविरोधात् -८,४.२४

तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् -८,४.२५

लिङ्गाद्वा शेषहोमयोः -८,४.२६

प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् -८,४.२७

सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् -८,४.१८

अध्याय ९[सम्पाद्यताम्]

यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् -९,१.१

संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् -९,१.२

तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् -९,१.३

फलदेवतयोश्च -९,१.४

न चोदनाती हि ताद्गुण्यम् -९,१.५

देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् -९,१.६

अर्थापत्याच -९,१.७

ततश्च तेन सम्बन्धः -९,१.८

अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः -९,१.९

अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् -९,१.१०

द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् -९,१.११

अर्थकारिते च द्रव्येण न व्यवस्था स्यात् -९,१.१२

अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् -९,१.१३

अपूर्वत्वाद्व्यवस्था स्यात् -९,१.१४

तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् -९,१.१५

तद्यक्तस्येति चेत् -९,१.१६

नाश्रुतित्वात् -९,१.१७

अधिकारादिति चेत् -९,१.१८

तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् -९,१.१९

देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् -९,१.२०

यज्ञस्य वा तत्संयोगात् -९,१.२१

अनुवादश्च तदर्थवत् -९,१.२२

प्रणीतादि तथेति चेत् -९,१.२३

न यज्ञस्याश्रुतित्वात् -९,१.२४

तद्देशानां वा संघातस्यचोदितत्वात् -९,१.२५

अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् -९,१.२६

अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् -९,१.२७

चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् -९,१.२८

पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् -९,१.२९

लिङ्गाद्वा प्रागुत्तमात् -९,१.३०

अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य -९,१.३१

स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् -९,१.३२

अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् -९,१.३३

इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया -९,१.३४

सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् -९,१.३५

अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् -९,१.३६

ततश्चावचनन्तेषामितरार्थं प्रयुज्यते -९,१.३७

गुणशब्दस्तथेति चेत् -९,१.३८

नसमवायात् -९,१.३९

चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् -९,१.४०

विकारस्तत्प्रधाने स्यात् -९,१.४१

असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत -९,१.४२

कर्माभावादेवमिति चेत् -९,१.४३

न परर्थत्वात् -९,१.४४

लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् -९,१.४५

पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् -९,१.४६

विशेषो वा तदर्थनिर्देशात् -९,१.४७

पशुत्वं चैकशब्द्यात् -९,१.४८

यथोक्तं वा सन्निधानात् -९,१.४९

आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् -९,१.५०

द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् -९,१.५१

उपदेशाच्च साम्नः -९,१.५२

नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् -९,१.५३

अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् -९,१.५४

यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् -९,१.५५

गानसंयोगाच्च -९,१.५६

वचनमिति चेत् -९,१.५७

न तत्प्रधानत्वात् -९,१.५८


सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् -९,२.१

तदुक्तदोषम् -९,१.२

कर्म वा विधिलक्षणम् -९,२.३

तादृग्द्रव्यं वचनात्पाकयज्ञवत् -९,२.४

तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च -९,२.५

शब्दार्थत्वात्तुनैवं स्यात् -९,२.६

परार्थत्वाच्च शब्दानाम् -९,२.७

असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् -९,२.८

संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात् -९,२.९

अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत -९,२.१०

आश्रितत्वाच्च -९,२.११

प्रयुज्यत इति चेत् -९,२.१२

ग्रहणार्थं प्रयुज्येत -९,२.१३

तृचे स्याच्छ्रुतिनिर्देशात् -९,२.१४

शब्दार्थत्वाद्विकारस्य -९,२.१५

दर्शयति च -९,२.१६

वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् -९,२.१७

तथा चान्यार्थ दर्शनम् -९,२.१८

अनवानोपदेशश्च तद्वत् -९,२.१९

अभ्यासेनेतरा श्रुतिः -९,२.२०

तदभ्यासः समासु स्यात् -९,२.२१

लिङ्गदर्शनाच्च -९,२.२२

नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत -९,२.२३

ऐकार्थ्याच्च तदभ्यासः -९,२.२४

प्रागाथिकं तु -९,२.२५

प्रगाथे च -९,२.२७

लिङ्गदर्शनाव्यतिरेतकाच्च -९,२.२८

अर्थैकत्वाद्विकल्पः स्यात् -९,२.२९

अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् -९,२.३०

वचनाद्विनियोगः स्यात् -९,२.३१

सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् -९,२.३२

वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् -९,२.३३

स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् -९,२.३४

सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् -९,२.३५

अन्वयञ्चापि दर्शयति -९,२.३६

निवृत्तिर्वार्ऽथलोपात् -९,२.३७

अन्वयोवार्थवादः स्यात् -९,२.३८

अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् -९,२.३९

धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् -९,२.४०

तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् -९,२.४१

अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् -९,२.४२

आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् -९,२.४३

परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् -९,२.४४

क्रियेरन्वार्थनिर्वृत्तेः -९,२.४५

एकार्थत्वादविभागः स्यात् -९,२.४६

निर्देशाद्वा व्यवतिष्ठेरन् -९,२.४७

अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् -९,२.४८

उभयसाम्नि चैवमेकार्थापत्तेः -९,२.४९

स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् -९,२.५०

पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि -९,२.५१

कालस्येति चेत् -९,२.५२

नाप्रकरणत्वात् -९,२.५३ मन्त्रवर्णाच्च -९,२.५४

तदभावेऽग्निवगिति चेत् -९,२.५५

नाधिकारकत्वात् -९,२.५६

उभयोरविशेषात् -९,२.५७

यदभीज्या वा तद्विषयौ -९,२.५८

प्रयाजेऽपीति चेत् -९,२.५९

नाचीदितत्वात् -९,२.६०


प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् -९,३.१

लिङ्गदर्शनाच्च -९,३.२

जातिनैमित्तिकं यथास्थानम् -९,३.३

अविकारमेकेऽनार्षत्वात् -९,३.४

लिङ्गदक्शनाच्च -९,३.५

निकारो वातदुक्तहेतुः -९,३.६

लिङ्गं मन्त्रचिकीर्षार्थम् -९,३.७

नियमो वोभयभागित्वात् -९,३.८

लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् -९,३.९

अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य -९,३.१०

विकारो वा तदर्थत्वात् -९,३.११

अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् -९,३.१२

यथार्थं त्वन्यायस्याचोदितत्वात् -९,३.१३

छन्दसि तु यथादृष्टम् -९,३.१४

विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् -९,३.१५

प्रकरणविशेषाच्च -९,३.१६

अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् -९,३.१७

द्यावोस्तथेति चेत् -९,३.१८

नोत्पत्तिशब्दत्वात् -९,३.१९

अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत -९,३.२०

विकृतौ चापि तद्वचनात् -९,३.२१

अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् -९,३.२२

प्रतिनिधौ चाविकारात् -९,३.२३

अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् -९,३.२४

तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् -९,३.२५

उक्तञ्च तत्त्वमस्य -९,३.२६

संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् -९,३.२७

लिङ्गदर्शनाच्च -९,३.२८

एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् -९,३.२९

अविकारो वा बहूनामेककर्मवत् -९,३.३०

सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् -९,३.३१

मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् -९,३.३२

अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् -९,३.३३

स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् -९,३.३४

देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् -९,३.३५

उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् -९,३.३६

उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् -९,३.३७

एकस्तु समवायात्तस्य तल्लक्षणत्वात् -९,३.२८

संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् -९,३.३९

एकत्वेपि गुणानपायात् -९,३.४०

नियमो बहुदेवते विकारः स्यात् -९,३.४१

विकल्पो वा प्रकृतिवत् -९,३.४२

अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् -९,३.४३


षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः -९,४.१

अभ्यासेऽपि तथेति चेत् -९,४.२

न गुणादर्थकृतत्वाच्च -९,४.३

समासेऽपि तथेति चेत् -९,४.४

नासम्भवात् -९,४.५

स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् -९,४.६

वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् -९,४.७

तासां च कृत्स्नवचनात् -९,४.८

अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् -९,४.९

विकारस्तु प्रदेशत्वाद्यजमानवत् -९,४.१०

अपूर्वत्वात्तथा पत्न्याम् -९,४.११

अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् -९,४.१२

सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् -९,४.१३

अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः -९,४.१४

अभ्यासो वाविकारात्स्यात् -९,४.१५

पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् -९,४.१६

अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् -९,४.१७

तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् -९,४.१८

ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः -९,४.१९

तस्यां तु वचनादैरवत्पदविकारः स्यात् -९,४.२०

सर्वप्रतिषेधो वासंयागात्पदेन स्यात् -९,४.२१

वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् -९,४.२२

प्रशसास्याभिधानम् -९,४.२३

बाहुप्रशंसा वा -९,४.२४

श्येन-शला-कश्यप- कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् -९,४.२५

कार्त्स्न्यं वा स्यात्तथाभावात् -९,४.२६

अध्रिगोश्च तदर्थत्वात् -९,४.२७

प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते -९,४.२८

धारणे च परार्थत्वात् -९,४.२९

क्रियार्थत्वादितरेषु कर्म स्यात् -९,४.३०

न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् -९,४.३१

प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् -९,४.३२

संस्कारप्रतिषेधश्च तद्वत् -९,४.३३

तत्प्रतिषेधे च तथाभूतस्य वर्जनात् -९,४.३४

अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः -९,४.३५

परो नित्यानुवादः स्यात् -९,४.३६

विहितप्रतिषेधो वा -९,४.३७

वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् -९,४.३८

व्रतधर्माच्चलेपवत् -९,४.३९

रसप्रतिषेधो वा पुरुषधर्मत्वात् -९,४.४०

अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् -९,४.४१

शृतोपदेशाच्च -९,४.४२

अपनयो वार्थान्तरे विधानाच्चरुपयोवत् -९,४.४३

लक्षणार्था शृतश्रुतिः -९,४.४४

श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् -९,४.४५

गुणो वा श्रयणार्थत्वात् -९,४.४६

अर्थवादश्च तदथवत् -९,४.४७

श्रुतेश्च तत्प्रधानत्वत् -९,४.४८

अर्थवादश्च तदथवत -९,४.४९

संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् -९,४.५०

पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् -९,४.५१

शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् -९,४.५२

पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते -९,४.५३

प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य -९,४.५४

क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् -९,४.५५

आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् -९,४.५६

समाप्तिवचनात् -९,४.५७

चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् -९,४.५८

अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति -९,४.५९

संस्था तद्देवतत्वात्स्यात् -९,४.६०

अध्याय १०[सम्पाद्यताम्]

विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात् -१०,१.१

अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् -१०,१.२

तेषामप्रत्यक्षविशिष्टत्वात् -१०,१.३

इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् -१०,१.४

प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् -१०,१.५

तस्यां तु स्यात्प्रयाजवत् -१०,१.६

न वाङ्गभूतत्वात् -१०,१.७

एकवाक्यत्वाच्च -१०,१.८

कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् -१०,१.९

स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत -१०,१.१०

अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत -१०,१.११

समाख्यानं च तद्वत् -१०,१.१२

मन्त्रवर्णश्च तद्वत् -१०,१.१३

प्रयाजे च तन्न्यायत्वात् -१०,१.१४

लिङ्गदर्शनाच्च -१०,१.१५

तथाज्यभागाग्निरपीति चेत् -१०,१.१६

व्यपदेशाद्देवतान्तरम् -१०,१.१७

समत्वाच्च -१०,१.१८

पशावपीति चेत् -१०,१.१९

न तदभूतवचनात् -१०,१.२०

लिङ्गदर्शनाच्च -१०,१.२१

गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च -१०,१.२२

अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् -१०,१.२३

व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् -१०,१.२४

गुणेपीति चेत् -१०,१.२५

नासंहानात्करालवत् -१०,१.२६

ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् -१०,१.२७

ग्रहाभावे च तद्वचनम् -१०,१.२८

देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति -१०,१.२९

अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् -१०,१.३०

स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् -१०,१.३१

विप्रतिपत्तौ तासामाख्याविकारः स्यात् -१०,१.३२

अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः -१०,१.३३

चरुर्हविर्विकारः स्यादिज्यासंयोगात् -१०,१.३४

प्रसिद्धग्रहणत्वाच्च -१०,१.३५

ओदनो वान्नसंयोगात् -१०,१.३६

न द्व्यर्थत्वात् -१०,१.३७

कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम् -१०,१.३८

गुणमुख्यविशेषाच्च -१०,१.३९

तच्छ्रुतौ चान्यहविष्ठात् -१०,१.४०

लिङ्गदर्शनाच्च -१०,१.४१

ओदनो वा प्रयुक्तत्वात् -१०,१.४२

अपूर्वव्यपदेशाच्च -१०,१.४३

तथा च लिङ्गदर्शनम् -१०,१.४४

स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् -१०,१.४५

एकस्मिन्वाविप्रतिषेधात् -१०,१.४६

न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमोऽविशेषात् -१०,१.४७

चरौ वा लिङ्गदर्शनात् -१०,१.४८

तस्मिन्पेषणमनर्थलोपात्स्यात् -१०,१.४९

अक्रिया वा अपूपहेतुत्वात् -१०,१.५०

पिण्डार्थत्वाच्च संयवनम् -१०,१.५१

संवपनञ्च तादर्थ्यात् -१०,१.५२

सन्तापनमधःश्रपणात् -१०,१.५३

उपधानं च तादर्थ्यात् -१०,१.५४

पृथुश्र्लक्ष्णे वानपूपत्वात् -१०,१.५५

अभ्यूहश्चोपरिपाकार्थत्वात् -१०,१.५६

तथावज्वलनम् -१०,१.५७

व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् -१०,१.५८


कृष्णलेष्वर्थलोपाकः स्यात् -१०,२.१

स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् -१०,२.२

उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् -१०,२.३

क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् -१०,२.४

अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् -१०,२.५

क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् -१०,२.६

तेषां चैकावदानत्वात् -१०,२.७

आप्तिः संख्या समानत्वात् -१०,२.८

सतोस्त्वाप्तिवचनं व्यर्थम् -१०,२.९

विकल्पस्त्वेकावदानत्वात् -१०,२.१०

सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् -१०,२.११

अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं -१०,२.१२

भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् -१०,२.१३

स्याद्वा निर्धानदर्शनात् -१०,२.१४

वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् -१०,२.१५

वचनं वा हिरण्यस्य प्रदानवदाज्यस्. गुणभूतत्वात् -१०,२.१६

एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् -१०,२.१७

सर्वत्वं च तेषामधिकारात्स्यात् -१०,२.१८

पुरिषापनयो वा तेषामवाच्यत्वात् -१०,२.१९

पुरुषापनयात्स्वकालत्वम् -१०,२.२०

एकार्थत्वादविभागः स्यात् -१०,२.२१

ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् -१०,२.२२

परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् -१०,२.२३

दक्षिणायुक्तवचनाच्च -१०,२.२४

नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् -१०,२.२५

परिक्रीतवचनाच्च -१०,२.२६

सनिवन्येव भृति वचनात् -१०,२.२७

नैष्कर्तृकेण समस्तवाच्च -१०,२.२८

शेषभक्षाश्च तद्वत् -१०,२.२९

संस्कारो वा द्रव्यस्य परार्थत्वात् -१०,२.३०

शेषे च समत्वात् -१०,२.३१

स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् -१०,२.३२

तथा चान्यार्थदर्शनम् -१०,२.३३

वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् -१०,२.३४

परिक्रयश्च तादर्थ्यात् -१०,२.३५

प्रतिषेघश्च कर्मवत् -१०,२.३६

स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् -१०,२.३७

न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् -१०,२.३८

उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् -१०,२.३९

न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च -१०,२.४०

तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् -१०,२.४१

तत्रान्यानृत्विजो वृणीरन् -१०,२.४२

एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् -१०,२.४३

कामेष्टौ च दानशब्दात् -१०,२.४४

वचनं वा सत्रत्वात् -१०,२.४५

द्वेष्ये च चोदनाद्दक्षिणापनयात् -१०,२.४६

अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् -१०,२.४७

यावादुक्तमुपयोगः स्यात् -१०,२.४८

यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात -१०,२.४९

काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि -१०,२.५०

ईहार्थाश्चाभावात्सूक्तवाकवत् -१०,२.५१

स्युर्वार्ऽथवादत्वात् -१०,२.५२

नेच्छाभिधानात्तदभावादितरस्मिन् -१०,२.५३

स्युर्वा होतृकामाः -१०,२.५४

न तदाषीष्ट्वात् -१०,२.५५

सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् -१०,२.५६

स्याद्वोभयोः प्रत्क्षशिष्टत्वात् -१०,२.५७

गते करमास्थियज्ञवत् -१०,२.५८

जीवत्यवचनमायुराशिषस्तदर्थत्वात् -१०,२.५९

वचनं वा भागित्वात्प्राग्यथोक्तात् -१०,२.६०

क्रिया स्याद्धर्ममात्राणाम् -१०,२.६१

गुणलोपे च मुख्यस्य -१०,२.६२

मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् -१०,२.६३

न निर्वापशेषत्वात् -१०,२.६४

संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः -१०,२.६५

न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् -१०,२.६६

औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् -१०,२.६७

नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः -१०,२.६८

विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् -१०,२.६९

परेषां प्रतिषेधः स्यात् -१०,२.७०

प्रतिषेधाच्च -१०,२.७१

अर्थाभावे संस्कारत्वं स्यात् -१०,२.७२

अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् -१०,२.७३


विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् -१०,३.१

प्रकृतिवत्तस्य चानुपरोधः -१०,३.२

चोदनाप्रभुत्वाच्च -१०,३.३

प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः -१०,३.४

न चाङ्गविधिरनङ्गे स्यात् -१०,३.५

कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् -१०,३.६

अकार्यत्वाच्च नाम्नः -१०,३.७

तुल्याच प्रभुता गुणे -१०,३.८

सर्वमेवंप्रधानमिति चेत् -१०,३.९

तथाभूतेनसंयोगाद्यथार्थविधयः स्युः -१०,३.१०

विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् -१०,३.११

समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् -१०,३.१२

हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् -१०,३.१३

प्रकृत्यनुपरोधाच्च -१०,३.१४

उत्तरस्य वा मन्त्रार्थित्वात् -१०,३.१५

विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् -१०,३.१६

पूर्वस्मिश्चामन्त्रत्वदर्शनात् -१०,३.१७

संस्कारे तु क्रियान्तर तस्य विधयकत्वात् -१०,३.१८

प्रकृत्यनुपरोधाच्च -१०,३.१९

विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् -१०,३.२०

संस्कारसामर्थ्याद्गुणसंयोगाच्च -१०,३.२१

विप्रतिषेधात्क्रियाप्रकरणे स्यात् -१०,३.२२

षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् -१०,३.२३

अभ्यासात्तु प्रधानस्य -१०,३.२४

आवृत्त्या मन्त्रकर्म स्यात् -१०,३.२५

अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृतेऽभ्यासः -१०,३.२६

पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् -१०,३.२७

तत्प्रथक्त्वं च दर्शयति -१०,३.२८

न चाविशेषाद्व्यपदेशः स्यात् -१०,३.२९

अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् -१०,३.३०

शैष्ठत्वाच्चेतरासां यथास्थानम् -१०,३.३१

विकारस्त्वप्रकरणे हि काम्यानि -१०,३.३२

शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते -१०,३.३३

वासो वत्सञ्च सामान्यात् -१०,३.३४

अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् -१०,३.३५

दाने पाकोऽर्थलक्षणः -१०,३.३६

पाकस्थ चान्नकारित्त्वात् -१०,३.३७

तथाभिघारणस्य -१०,३.३८

द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् -१०,३.३९

समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् -१०,३.४०

यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः -१०,३.४१

असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् -१०,३.४२

असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः -१०,३.४३

शब्जार्थश्चापि लोकवत् -१०,३.४४

सापशूनामुत्पत्तितो विभागात् -१०,३.४५

अनियमोऽविशेषात् -१०,३.४६

भागित्वाद्वा गवां स्यात् -१०,३.४७

प्रत्ययात् -१०,३.४८

लिङ्गदर्शनाच्च -१०,३.४९

तत्र दानं विभागेन प्रदानानां पृथक्त्वात् -१०,३.५०

परिक्राच्च लोकवत् -१०,३.५१

विभागं चापि दर्शयति -१०,३.५२

समं स्यादश्रुतित्वात् -१०,३.५३

अपि वा कर्मवैषम्यात् -१०,३.५४

अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये -१०,३.५५

तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन -१०,३.५६

सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः -१०,३.५७

चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् -१०,३.५८

एका पञ्चेति धेनुवत् -१०,३.५९

त्रिवत्सश्च -१०,३.६०

तथा च लिङ्गदर्शनम् -१०,३.६१

एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण -१०,३.६२

प्राकाशौ तथेति चेत् -१०,३.६३

अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् -१०,३.६४

धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य -१०,३.६५

एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण -१०,३.६६

अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् -१०,३.६७

तथा च सोमचमसः -१०,३.६८

सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां -१०,३.६९

ब्रह्मदानेऽविशिष्टमिति चेत् -१०,३.७०

उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् -१०,३.७१

यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् -१०,३.७२

सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् -१०,३.७३

यजुर्युक्तेऽध्वर्योर्दक्षिणा विकारः स्यात् -१०,३.७४

अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते -१०,३.७५


प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् -१०,४.१

चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् -१०,४.२

सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् -१०,४.३

अधिकैश्चैकवाक्यत्वात् -१०,४.४

लिङ्गदर्शनाच्च -१०,४.५

प्राजापत्येषु चाम्नानात् -१०,४.६

आमने लिङ्गदर्शनात् -१०,४.७

उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् -१०,४.८

आनर्थक्यात्त्वधिकं स्यात् -१०,४.९

संस्कारे चान्यसंयोगात् -१०,४.१०

प्रयाजवदिति चेत् -१०,४.११

नार्थान्यत्वात् -१०,४.१२

आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् -१०,४.१३

अधिकं वान्यार्थत्वात् -१०,४.१४

समुच्चयं च दर्शयति -१०,४.१५

सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत -१०,४.१६

अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् -१०,४.१७

सर्वेषामविशेषात् -१०,४.१८

एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् -१०,४.१९

स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च -१०,४.२०

पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् -१०,४.२१

वचनानित्वपूर्वत्वात् -१०,४.२२

विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना -१०,४.२३

शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते -१०,४.२४

तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् -१०,४.२५

प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् -१०,४.२६

अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् -१०,४.२७

तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् -१०,४.२८

द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् -१०,४.२९

बुधन्वान्पवमानवद्विशेषनिर्देशात् -१०,४.३०

मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् -१०,४.३१

विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् -१०,४.३२

यथोक्तं वा विप्रतिपत्तेर्न चोदना -१०,४.३३

स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत -१०,४.३४

संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् -१०,४.३५

सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् -१०,४.३६

सर्वस्य वैककर्म्यात् -१०,४.३७

स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् -१०,४.३८

अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् -१०,४.३९

संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् -१०,४.४०

स्याद्गुणार्थत्वात् -१०,४.४१

मनोतायां तु वचनादविकारः स्यात् -१०,४.४२

पृष्ठार्थेऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् -१०,४.४३

स्वयोनौ वा सर्वाख्यत्वात् -१०,४.४४

यूपवदिति चेत् -१०,४.४५

न कर्मसंयोगात् -१०,४.४६

कार्यत्वादुत्तरयोर्यथाप्रकृति -१०,४.४७

समानदेवते वा तृचस्याविभागात् -१०,४.४८

ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् -१०,४.४९

उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् -१०,४.५०

न वा परार्थत्वाद्यज्ञपतिवत् -१०,४.५१

सायाद्वा आवाहनस्य तादर्थ्यात् -१०,४.५२

न वा संस्कारशब्दत्वात् -१०,४.५३

स्याद्वाद्रव्याभिधानात् -१०,४.५४

दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् -१०,४.५५

दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् -१०,४.५६

अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् -१०,४.५७

अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् -१०,४.५८

न वा स्याद्गुणशास्त्रत्वात् -१०,४.५९


आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् -१०,५.१

लिङ्गदर्शनाच्च -१०,५.२

विकल्पो वा समत्वात् -१०,५.३

क्रमादुपजनोऽन्तेस्यात् -१०,५.४

लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् -१०,५.५

आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् -१०,५.६

एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् -१०,५.७

आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् -१०,५.८

यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् -१०,५.९

त्रिकस्तृचे धुर्ये स्यात् -१०,५.१०

एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् -१०,५.११

चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् -१०,५.१२

प्राप्तिस्तु रात्रिशब्दसम्बन्धात् -१०,५.१३

अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् -१०,५.१४

स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् -१०,५.१५

आगमेन वाभ्यासस्याश्रुतित्वात् -१०,५.१६

सङ्ख्यायाश्च पृथक्त्वनिवेशात् -१०,५.१७

पराक्शब्दत्वात् -१०,५.१८

उक्ताविकाराच्च -१०,५.१९

अश्रुतित्वान्नेति चेत् -१०,५.२०

स्यादर्थचोदितानां परिमाणशास्त्रम् -१०,५.२१

आवापवचनं चाभ्यासे नोपपद्यते -१०,५.२२

साम्नाञ्चोत्पत्तिसामर्थ्यात् -१०,५.२३

धूर्येष्वपीति चेत् -१०,५.२४

नावृत्तिधर्मत्वात् -१०,५.२५

वहिष्पवमाने न ऋगागमः सामैकत्वात् -१०,५.२६

अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् -१०,५.२७

अविशेषान्नेति चेत् -१०,५.२८

स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् -१०,५.२९

यावदुक्तं वा कृतपरिमाणत्वात् -१०,५.३०

अधिकानाञ्च दर्शनात् -१०,५.३१

कर्मस्वपीति चेत् -१०,५.३२

न चोदितत्वात् -१०,५.३३

षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् -१०,५.३४

प्रकृतौ चाभावदर्शनात् -१०,५.३५

अयज्ञवचनाच्च -१०,५.३६

प्रकृतौ वा शिष्टत्वात् -१०,५.३७

प्रकृतिदर्शनाच्च -१०,५.३८

आम्नातंपरिसङ्ख्यार्थम् -१०,५.३९

उक्तमभावदर्शनम् -१०,५.४०

गुणादयज्ञत्वम् -१०,५.४१

तस्याग्रणाद्ग्रहणम् -१०,५.४२

उक्थ्याच्च वचनात् -१०,५.४३

तृतीयसवने वचनात्स्यात् -१०,५.४४

अनभ्यासे पराक्शब्दस्य तादर्थ्यात् -१०,५.४५

उक्थ्यविच्छेदवचनत्वाच्च -१०,५.४६

आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् -१०,५.४७

विच्छेदः स्तोमसामान्यात् -१०,५.४८

उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् -१०,५.४९

संस्तुतशस्त्रो वा तदङ्गत्वात् -१०,५.५०

लिङ्गदर्शनाच्च -१०,५.५१

वचनात्संस्थान्यत्वम् -१०,५.५२

अभावादतिरात्रेषुगृह्मते -१०,५.५३

अन्वयो वानारभ्य वानारभ्य विधानात् -१०,५.५४

चतुर्थेचतुर्थेऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् -१०,५.५५

अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् -१०,५.५६

भोजने तत्सङ्ख्यं स्यात् -१०,५.५७

जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् -१०,५.५८

उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् -१०,५.५९

मुख्येन वा नियम्येत -१०,५.६०

निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् -१०,५.६१

ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् -१०,५.६२

अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते -१०,५.६३

धारासंयोगाच्च -१०,५.६४

कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् -१०,५.६५

तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् -१०,५.६६

परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु -१०,५.६७

प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् -१०,५.६८

प्रतिकर्षञ्च दर्शयति -१०,५.६९

पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् -१०,५.७०

तुल्यधर्मत्वाच्च -१०,५.७१

तथा च लिङ्गदर्शनम् -१०,५.७२

सादनं चापि शेषत्वात् -१०,५.७३

लिङ्ग दर्शनाच्च -१०,५.७४

प्रदानं चापि सादनवत् -१०,५.७५

न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा -१०,५.७६

त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् -१०,५.७७

अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् -१०,५.७८

द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् -१०,५.७९

व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् -१०,५.८०

कामसंयोगात् -१०,५.८१

तस्योभयथा प्रवृत्तिरैककर्म्यात् -१०,५.८२

एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् -१०,५.८३

स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् -१०,५.८४

पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् -१०,५.८५

वचनात्परिवृत्तिरैकादशिनेषु -१०,५.८६

लिङ्गदर्शनाच्च -१०,५.८७

छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् -१०,५.८८


एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् -१०,६.१

तृचे वा लिङ्गदर्शनात् -१०,६.२

स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् -१०,६.३

पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् -१०,६.४

विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् -१०,६.५

समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् -१०,६.६

विहारप्रतिषेधाच्च -१०,६.७

श्रुतितो वा लोकवद्विभागः स्यात् -१०,६.८

विहाप्रकृतित्वाच्च -१०,६.९

विशये च तदासत्तेः -१०,६.१०

त्रयस्तथेति चेत् -१०,६.११

न समत्वात्प्रयाजवत् -१०,६.१२

सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् -१०,६.१३

विधेस्तु विप्रकर्षः स्यात् -१०,६.१४

वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् -१०,६.१५

पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् -१०,६.१६

त्रिवृद्वदिति चेत् -१०,६.१७

न प्रकृतावकृत्स्नसंयोगात् -१०,६.१८

विधित्वात्नेति चेत् -१०,६.१९

स्याद्विशये तन्नयायत्वात्कर्माविभागात् -१०,६.२०

प्रकृतेश्चाविकारात् -१०,६.२१

त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् -१०,६.२२

स्तोमस्य वा तल्लिङ्गत्वात् -१०,६.२३

उभयसाम्नि विश्वजिद्वद्विभागः स्यात् -१०,६.२४

पृष्टार्थे वातदर्थत्वात् -१०,६.२५

लिङ्गदर्शनाच्च -१०,६.२६

पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् -१०,६.२७

अन्ते वा कृतकालत्वात् -१०,६.२८

अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् -१०,६.२९

अन्ते वा कृतकालत्वात् -१०,६.३०

आवृत्तिश्चु व्यवाये कालभेदात् स्यात् -१०,६.३१

मधु न दीक्षिता ब्रह्मचारित्वात् -१०,६.३२

प्राश्येत यज्ञार्थत्वात् -१०,६.३३

मानसमहरन्तरं स्याद्भेदव्यपदेशात् -१०,६.३४

तेन च संस्तवात् -१०,६.३५

अहरन्ताच्च परेण चोदना -१०,६.३६

पक्षे सङ्ख्या सहस्रवत् -१०,६.३७

अहरङ्ग वांशुवच्चोदनाभावात् -१०,६.३८

दशमविसर्गवचनाच्च -१०,६.३९

दशमेऽहनीति च तद्गुणशास्त्रात् -१०,६.४०

सङ्ख्यासामञ्जस्यात् -१०,६.४१

पश्वतिरेके चैकस्य भावात् -१०,६.४२

स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् -१०,६.४३

वचनादतदन्तत्वम् -१०,६.४४

सत्रमेकः प्रकृतिवत् -१०,६.४५

वचनात्तु बहूनां स्यात् -१०,६.४६

अपदेशः स्यादिति चेत् -१०,६.४७

नैकव्यपदेशात् -१०,६.४८

सन्निवापञ्च दर्शयति -१०,६.४९

बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् -१०,६.५०

अन्ये स्युर् ऋत्विजः प्रकृतिवत् -१०,६.५१

अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् -१०,६.५२

कर्तृ संस्कारो वचनादाधातृवदिति चेत् -१०,६.५३

स्याद्विशये तन्नयायत्वात्प्रकृतिवत् -१०,६.५४

स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् -१०,६.५५

न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण -१०,६.५६

दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात् -१०,६.५७ अदक्षिणत्वाच्च -१०,६.५८

द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् -१०,६.५९

यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् -१०,६.६०

अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् -१०,६.६१

सर्वस्य वैककर्म्यात् -१०,६.६२

पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् -१०,६.६३

ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् -१०,६.६४

द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् -१०,६.६५

परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् -१०,६.६६

भेदस्तु गुणसंयोगात् -१०,६.६७

प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् -१०,६.६८

एकार्थत्वान्नेति चेत् -१०,६.६९

स्यादुत्पत्तौ कालभेदात् -१०,६.७०

विभज्य तु संस्कारवचनाद्द्वादशाहवत् -१०,६.७१

लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् -१०,६.७२

यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् -१०,६.७३

आग्नेये कृत्स्त्रविधिः -१०,६.७४

ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् -१०,६.७५

वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् -१०,६.७६

तत्राहर्गणेऽर्थाद्वासःप्रकृतिः स्यात् -१०,६.७७

मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य -१०,६.७८

हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन -१०,६.७९


पशोरेकहविष्ट्वं समस्तचोदितत्वात् -१०,७.१

प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् -१०,७.२

हविर्भेदात्कर्मणेऽभ्यासस्तस्मात्तेभ्योऽवदानं स्यात् -१०,७.३

आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् -१०,७.४

तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् -१०,७.५

अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् -१०,७.६

अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् -१०,७.७

अब्राह्मणे च दर्शनात् -१०,७.८

शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं -१०,७.९

इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् -१०,७.१०

त्र्यङ्गैर्वा शरवद्विकारः स्यात् -१०,७.११

अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् -१०,७.१२

शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् -१०,७.१३

अशास्त्रत्वात्तु नैवं स्यात् -१०,७.१४

अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् -१०,७.१५

दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् -१०,७.१६

अग्नीधश्च वविष्ठुपध्यूध्नीवत् -१०,७.१७

अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् -१०,७.१८

स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् -१०,७.१९

द्विभागः स्याद्द्विकर्मत्वात् -१०,७.२०

एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् -१०,७.२१

प्रतिप्रस्थातुश्च वपाश्ररणात् -१०,७.२२

अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् -१०,७.२३

विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् -१०,७.२४

अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् -१०,७.२५

न वा शब्दपृथक्त्वात् -१०,७.२६

अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् -१०,७.२७

प्रतिषेधः स्यादिति चेत् -१०,७.२८

नाश्रुतत्वात् -१०,७.२९

अग्रहणादिति चेत् -१०,७.३०

न तुल्यत्वात् -१०,७.३१

तथा तद्ग्रहणे स्यात् -१०,७.३२

अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् -१०,७.३३

ततोऽपि यावदुक्तं स्यात् -१०,७.३४

स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् -१०,७.३५

अतिषेधो वा दर्शनादिडायां स्यात् -१०,७.३६

प्रतिषेधो वा विधिपूर्वस्य दर्शनात् -१०,७.३७

शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात् -१०,७.३८

नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् -१०,७.३९

प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् -१०,७.४०

प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् -१०,७.४१

प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् -१०,७.४२

उपसत्सु यावदुक्तमकर्म स्यात् -१०,७.४३

स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् -१०,७.४४

अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् -१०,७.४५

अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् -१०,७.४६

अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् -१०,७.४७

आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् -१०,७.४८

प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् -१०,७.४९

आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् -१०,७.५०

विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् -१०,७.५१

उभयप्रदेशान्नेतिचेत् -१०,७.५२

शरेष्वपीति चेत् -१०,७.५३

विरोध्यग्रहणात्तथा शरेष्विति चेत् -१०,७.५४

तथेतरास्मिन् -१०,७.५५

श्रुत्यानर्थक्यमिति चेत् -१०,७.५६

ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् -१०,७.५७

अधिकं स्यादिति चेत् -१०,७.५८

अधिकं स्यादिति चेत् -१०,७.५९

नार्थाभावात् -१०,७.६०

तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् -१०,७.६१

यावच्छ्रतीति चेत् -१०,७.६२

न प्रकृतावशब्दत्वात् -१०,७.६३

विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् -१०,७.६४

ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् -१०,७.६५

विरोधित्वाच्च लोकवत् -१०,७.६६

क्रतोश्चतद्गुणत्वात् -१०,७.६७

विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् -१०,७.६८

पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् -१०,७.६९

यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते -१०,७.७०

क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् -१०,७.७१

यथाश्रुतीति चेत् -१०,७.७२

न चोदनैकत्वात् -१०,७.७३


प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् -१०,८.१

अर्थप्राप्तवदिति चेत् -१०,८.२

न तुल्यहेतुत्वादुभयं शब्दलक्षणम् -१०,८.३

अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् -१०,८.४

अपूर्वे चार्थवादः स्यात् -१०,८.५

शिष्ट्वा तु प्रतिषेधः स्यात् -१०,८.६

न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च -१०,८.७

पूर्वैश्चच तुल्यकालत्वात् -१०,८.८

उपवादश्च तद्वत् -१०,८.९

प्रतिषेधादकर्मेति चेत् -१०,८.१०

न शब्दपूर्वत्वात् -१०,८.११

दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् -१०,८.१२

अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् -१०,८.१३

तस्य वाप्यानुमानिकमविशेषात् -१०,८.१४

अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् -१०,८.१५

अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् -१०,८.१६

अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् -१०,८.१७

विकारे तु तदर्थं स्यात् -१०,८.१८

वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य -१०,८.१९

मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् -१०,८.२०

अनाम्नाते च दर्शनात् -१०,८.२१

प्रतिषेधाच्च -१०,८.२२

अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् -१०,८.२३

मासि ग्रहणञ्च तद्वात् -१०,८.२४

ग्रहणं वा तुल्यत्वात् -१०,८.२५

लिङ्गदर्शनाच्च -१०,८.२६

ग्रहणं समानविधानं स्यात् -१०,८.२७

मासिग्रहणमभ्यासप्रतिषेधार्थम् -१०,८.२८

उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् -१०,८.२९

तत्संस्कारश्रुतेश्च -१०,८.३०

ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् -१०,८.३१

तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् -१०,८.३२

साप्तदश्यवन्नियम्येत -१०,८.३३

हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् -१०,८.३४

पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् -१०,८.३५

न त्वनित्याधिकारोऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् -१०,८.३६

सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् -१०,८.३७

कृत्स्नत्वात्तु तथा स्तोमे -१०,८.३८

कर्तुः स्यादिति चेत् -१०,८.३९

न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः -१०,८.४०

कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् -१०,८.४१

यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् -१०,८.४२

अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते -१०,८.४३

विधिं तु बादरायणः -१०,८.४४

प्रतिषिद्धविज्ञानाद्वा -१०,८.४५

तथा चान्यार्थदर्शनम् -१०,८.४६

उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत -१०,८.४७

ध्रौवाद्वा सर्वसंयोगात् -१०,८.४८

तद्वच्च देवतायां स्यात् -१०,८.४९

तान्द्रीणां प्रकरणात् -१०,८.५०

धर्माद्वा स्यात्प्रजापतिः -१०,८.५१

देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण -१०,८.५२

विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् -१०,८.५३

अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् -१०,८.५४

आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे -१०,८.५५

अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते -१०,८.५६

प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् -१०,८.५७

तथा चान्यार्थदर्शनम् -१०,८.५८

न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् -१०,८.५९

गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति -१०,८.६०

विकारे चाश्रुतित्वात् -१०,८.६१

द्विपुरोडाशायां स्यादन्तरार्थत्वात् -१०,८.६२

अजामिकरणार्थत्वाच्च -१०,८.६३

तदर्थमिति चेन्नतत्प्रधानत्वात् -१०,८.६४

अशिष्ठेन च सम्बन्धात् -१०,८.६५

उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात् -१०,८.६६

उभयोस्तु विधानात् -१०,८.६७

गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् -१०,८.६८

अनपायश्च कालस्य लक्षणं हि पुरोडाशौ -१०,८.६९

प्रशंसार्थमजामित्वम् -१०,८.७०

अध्याय ११[सम्पाद्यताम्]

प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् -११,१.१

शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत -११,१.२

अविधानात्तु नैवं स्यात् -११,१.३

शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् -११,१.४

अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् -११,१.५

अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् -११,१.६

शब्दभेदान्नेति चेत् -११,१.७

कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् -११,१.८

कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु -११,१.९

आरम्भस्य शब्दपूर्वत्वात् -११,१.१०

एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् -११,१.११

फलाभावान्नेति चेत् -११,१.१२

न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् -११,१.१३

एकशब्द्यादिति चेत् -११,१.१४

नार्थपृथक्त्वात्,मत्वादगुणत्वम् -११,१.१५

विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा-११,१.१६

तथा कर्मोपदेशत्वात् -११,१.१७

क्रत्वन्तरेषु पुनर्वचनम् -११,१.१८

उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत -११,१.१९

कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः -११,१.२०

अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः -११,१.२१

सकृत्तु स्यात्कृतार्थत्वादङ्गवत् -११,१.२२

शब्दार्थश्च तथा लोके -११,१.२३

अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः -११,१.२४

एकशब्द्यात्तथाङ्गेषु -११,१.२५

लोके कर्मार्ऽथ लक्षणम् -११,१.२६

क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् -११,१.२७

घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् -११,१.२८

क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् -११,१.२९

सकृद्वा कारणैकत्वात् -११,१.३०

परिमाणं चानियमेन स्यात् -११,१.३१

फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् -११,१.३२

अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् -११,१.३३

पृथक्त्वाद्विधितः परिमाणं स्यात् -११,१.३४

अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् -११,१.३५

अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य -११,१.३६

अनभ्यासस्तु वाच्यत्वात् -११,१.३७

बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् -११,१.३८

दृष्टः प्रयोग इति चेत् -११,१.३९

भक्तयेति चेत् -११,१.४०

तथोतरस्मिन् -११,१.४१

प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् -११,१.४२

श्रुत्यर्थाविशेषात् -११,१.४३

तथा चान्यार्थदर्शनम् -११,१.४४

प्रक-त्या च पूर्ववत्तदासत्तेः -११,१.४५

उत्तरासु यावत्स्वमपूर्वत्वात् -११,१.४६

यावत्स्वं वान्यविधानेनावादः स्यात् -११,१.४७

साकल्यविधानात् -११,१.४८

बहूर्थत्वाच्च -११,१.४९

अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् -११,१.५०

सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् -११,१.५१

पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् -११,१.५२

क्रमकोपश्च यौगपद्यात् स्यात् -११,१.५३

तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् -११,१.५४

एकार्थ्यादव्यवायः स्यात् -११,१.५५

तथाचान्यार्थदर्शनं कामुकायनः -११,१.५६

तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् -११,१.५७

असंसृष्टोऽपि तादर्थ्यात् -११,१.५८

विभवाद्वा प्रदीपवत् -११,१.५९

अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् -११,१.६०

सकृदिज्यां कामुकायनः परिमाणविरोधात् -११,१.६१

विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् -११,१.६२

विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः -११,१.६३

अपि चैकेन सन्निधानमविशेषकोहेतुः -११,१.६४

क्कतिद्विधानान्नेति चेत् -११,१.६५

न विधेश्चोदित्वात् -११,१.६६

व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् -११,१.६७

भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् -११,१.६८

तथा चान्यार्थदर्शनम् -११,१.६९

विधिरिति चेन्न वर्तमानापदेशात् -११,१.७०


एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् -११,२.१

अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् -११,२.२

अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् -११,२.३

यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् -११,२.४

तथा तान्यार्थदर्शनम् -११,२.५

श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् -११,२.६

कर्मणोऽश्रुतित्वाच्च -११,२.७

अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् -११,२.८

द्रव्यदेवतं तथेति चेत् -११,२.९

न चोदनाविधिशेषरवान्नियमार्थो विशेषः -११,२.१०

तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् -११,२.११

इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् -११,२.१२

कालभेगान्नेति चेत् -११,२.१३

नैकदेशत्वात्पशुवत् -११,२.१४

अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.१५

तथा चान्यार्थदर्शनम् -११,२.१६

तथा तदवयवेषु स्यात् -११,२.१७

पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् -११,२.१८

तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् -११,२.१९

इष्टिरिति चैकवच्छ्रुतिः -११,२.२०

अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.२१

प्रथमस्य वा कालवचनम् -११,२.२२

फलैकत्वादिष्टिशब्दो यथान्यत्र -११,२.२३

वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् -११,२.२४

कालभेदात्वावृत्तिर्देवताभेदे -११,२.२५ अन्ते यूपाहुतिस्तद्वत् -११,२.२६

इतरप्रतिषेधो वा -११,२.२७

अशास्त्रत्वाच्च देशानाम् -११,२.२८

अवभृथे प्रधानेऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः -११,२.२९

साङ्गो वा प्रयोदवचनैकत्वात् -११,२.३०

लिङ्गदर्शनाच्च -११,२.३१

शब्दविभागाच्च देवतानपनयः -११,२.३२

दक्षिणेऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते -११,२.३३

अचोदनेतिचेत् -११,२.३४

स्यात्पौर्णमासीवत् -११,२.३५

प्रयोगचेदनेति चेत् -११,२.३६

इहापिमारुत्याः प्रयागश्चोद्यते -११,२.३७

आसादानमिति चेत् -११,२.३८

नोत्तरेणैकवाक्यत्वात् -११,२.३९

अवाच्यत्वात् -११,२.४०

आमनायवचनं तद्वत् -११,२.४१

कर्तृभेदस्तथेति चेत् -११,२.४२

न समवायात् -११,२.४३

लिङ्गदर्शनाच्च -११,२.४४

वेदिसंयोगादिति चेत् -११,२.४५

न देशमात्रत्वात् -११,२.४६

एकवाक्यत्वात् -११,२.४७

एकाग्नित्वादपरेषु तन्त्रं स्यात् -११,२.४८

नाना वा कर्तृभेदात् -११,२.४९

पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् -११,२.५०

संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् -११,२.५१

वाक्यैकत्वे क्रतुसामान्यात् -११,२.५२

वपानां चानभिघारणस्य दर्शनात् -११,२.५३

पञ्चशारदीयास्तथेति चेत् -११,२.५४

न चेदनैकवाक्यत्वात् -११,२.५५

यातयामत्वाच्च -११,२.५६

संस्कारणां च तद्दर्शनात् -११,२.५७

दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् -११,२.५८

समानवचनं तद्वत् -११,२.५९

अतिकर्षो वार्ऽथहेतुत्वात् -११,२.६०

पूर्वस्मिंश्चावभृथस्य दर्शनात् -११,२.६१

समानः कालसामान्यात् -११,२.६२

विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् -११,२.६३

अपनयो वा प्रसिद्धेनाभिसंयोगात् -११,२.६४

प्रतिपत्तिरिति चेन्न कर्मसंयोगात् -११,२.६५

उदयनीये च तद्वत् -११,२.६६

प्रतिपत्तिर्वातकर्मसंयोगात् -११,२.६७

अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् -११,२.६८


अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् -११,३.१

द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् -११,३.२

यूपश्चाकर्मकालत्वात् -११,३.३

एकयूपं च दर्षयति -११,३.४

संस्कारास्त्वावर्तेरन्नर्थकालत्वात् -११,३.५

तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् -११,२.६

सकृन्मानं च दर्शयति -११,२.७

स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् -११,२.८

साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् -११,३.९

सोमान्ते च प्रतिपत्तिदर्शनात् -११,३.१०

न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा -११,३.११

अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् -११,३.१२

पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् -११,३.१३

शिष्ठे चाभिप्रवृत्तत्वात् -११,३.१४

वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् -११,३.१५

यथाह्वानमपीतिचेत् -११,३.१६

पशौ च पुरोडाशे समानतन्त्रं भवेत् -११,३.१७

अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् -११,३.१८

प्रधानापवर्गे वा तदर्थत्वात् -११,३.१९

अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात् -११,३.२०

अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् -११,३.२१

सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् -११,३.२२

तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् -११,३.२३

अयोदाङ्गमिति चेत् -११,३.२४

प्रयोगनिर्देशात्कर्सृभेदवत् -११,३.२५

तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् -११,३.२६

अग्निवदिति चेत् -११,३.२७

न प्रयोगसाधारण्यात् -११,३.२८

लिङ्गदर्शनाच्च -११,३.२९

तद्धि तथेति चेत् -११,३.३०

नाशिष्टत्वादितरन्यायत्वाच्च -११,३.३१

विध्येकत्वादिति चेत् -११,३.३२

न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् -११,३.३३

लौकिकेतु यथाकामी संस्कारानर्थलोपात् -११,३.३४

यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् -११,३.३५

यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् -११,३.३६

मुख्यधारणं वा मरणस्यानियत्वात् -११,३.३७

यो वा यजनीयेहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत् -११,३.३८

न शास्त्रलक्षणत्वात् -११,३.३९

उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् -११,३.४०

शब्दासामझ्जस्यमिति चेत् -११,३.४१

तथाऽशिरेऽपि -११,३.४२

शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः -११,३.४३

प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् -११,३.४४

अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् -११,३.४५

प्रतिपत्तिर्वा यथान्येषाम् -११,३.४६

उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति -११,३.४७

अङ्गविपर्यासोविनावचनादिति चेत् -११,३.४८

उत्कर्षः संयोगात्कालमात्रमितरत्र -११,३.४९

प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् -११,३.५०

न श्रुतिप्रतिषेधात् -११,३.५१

विकारस्थाने इति चेत् -११,३.५२

न चोदनापृथक्त्वात् -११,३.५३

उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः -११,३.५४

वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः -११,३.५५


चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि -११,४.१

प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् -११,४.२

तथा चान्यार्थदर्शनम् -११,४.३

अनियमः स्यादिति चेत् -११,४.४

नोपदिष्टत्वात् -११,४.५

प्रयोजनैकत्वात् -११,४.६

अविशेषार्था पुनः श्रुतिः -११,४.७

अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन -११,४.८

क्रत्वर्थायामिति चेन्न वर्णसंयोगात् -११,४.९

पवमानहविःष्वैकतन्त्र्. प्रयोगवचनैकत्वात् -११,४.१०

लिङ्गदर्शनाच्च -११,४.११

वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् -११,४.१२

सहत्वे नित्यानुवादः स्यात् -११,४.१३

द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् -११,४.१४

अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने -११,४.१५

अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् -११,४.१६

साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् -११,४.१७

दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् -११,४.१८

वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् -११,४.१९

तथा चान्यार्थदर्शनम् -११,४.२०

चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् -११,४.२१

भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् -११,४.२२

तथा चान्यार्थदर्शनम् -११,४.२३

श्वासुत्यावचनं तद्वत् -११,४.२४

पश्वतिरेकश्च -११,४.२५

सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् -११,४.२६

अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् -११,४.२७

अविभागाच्च -११,४.२८

पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् -११,४.२९

भेदस्तु सन्देहाद्देवतान्तरे स्यात् -११,४.३०

अर्ताद्वा लिङ्गकर्म स्यात् -११,४.३१

प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् -११,४.३२

अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् -११,४.३३

सकृदिति चेत् -११,४.३४

न कालभेदात् -११,४.३५

पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् -११,४.३६

जात्यन्तरेषु भेदः पक्तिवैषम्यात् -११,४.३७

वृद्धिदर्शनाच्च -११,४.३८

कपालानि च कुम्भीवत्तुल्यसंख्यानाम् -११,४.३९

प्रतिप्रधानं वा प्रकृतिवत् -११,४.४०

सर्वेषां वाभिप्रथमं स्यात् -११,४.४१

एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् -११,४.४२

द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् -११,४.४३

निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् -११,४.४४

द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् -११,४.४५

वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् -११,४.४६

एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् -११,४.४७

कण्डूयने प्रत्.ङ्गं कर्मभेदात्स्यात् -११,४.४८

अपि वा चोदनैककालमैककर्म्यं स्यात् -११,४.४९

स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् -११,४.५०

प्रयाणे त्वार्थनिर्वृत्तेः -११,४.५१

उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् -११,४.५२

न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् -११,४.५३

हविष्कृदध्रिगुपुरोऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् -११,४.५४

अध्रिगोश्च विपर्यासात् -११,४.५५

करिष्यद्वचनात् -११,४.५६

अध्याय १२[सम्पाद्यताम्]

तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् -१२,१.१

गिणकालविकाराच्च तन्त्रभेदः स्यात् -१२,१.२

तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् -१२,१.३

विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् -१२,१.४

एकेषां वाशक्यत्वात् -१२,१.५

आहोपुरीषकं स्यात् -१२,१.६

एकाग्निवच्च दर्शनम् -१२,१.७

जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् -१२,१.८

नानार्थत्वात्सोमे दर्शपूर्णमासप्रक-तीनां वेदिकर्म स्यात् -१२,१.९

अकर्म वा कृतदूषा स्यात् -१२,१.१०

पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् -१२,१.११

न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् -१२,१.१२

शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् -१२,१.१३

श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् -१२,१.१४

हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् -१२,१.१५

असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् -१२,१.१६

अनसाञ्च दर्शनात् -१२,१.१७

तद्युक्तत्व च कालभेदात् -१२,१.१८

मन्त्राश्च सन्निपातित्वात् -१२,१.१९

धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते -१२,१.२०

तथा व्रतमपेतत्वात् -१२,१.२१

विप्रतिषेधाच्च -१२,१.२२

सत्यवदिति चेत् -१२,१.२३

न संयोगपृथक्त्वात् -१२,१.२४

ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् -१२,१.२५

शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् -१२,१.२६

न गुणार्थत्वात् -१२,१.२७

सन्नहनञ्च वृत्तत्वात् -१२,१.२८

अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् -१२,१.२९

शेषभक्षास्तथेति चेन्नान्यार्थत्वात् -१२,१.३०

भृत्वाच्च परिक्रयः -१२,१.३१

शेषभक्षास्तथेति चेत् -१२,१.३२

न कर्मसंयोगात् -१२,१.३३

प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत -१२,१.३४

ब्रह्मापीति चेत् -१२,१.३५

न प्राङ्नियमात्तदर्थं हि -१२,१.३६

विर्दिष्टस्येति चेत् -१२,१.३७

न श्रुतत्वात् -१२,१.३८

हीतुस्तथेति चेत् -१२,१.३९

न कर्मसंयोगात् -१२,१.४०

यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत -१२,१.४१

देशपृथक्त्वान्मन्त्रोव्यावर्तते -१२,१.४२

सन्नहनहरणे तथेति चेत् -१२,१.४३

नान्यार्थत्वात् -१२,१.४४


विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् -१२,२.१

मांसपाकप्रतिषेधश्च तद्वत् -१२,२.२

निर्देशाद्वा वैदिकानां स्यात् -१२,२.३

सति चोपासनस्य दर्शनात् -१२,२.४

अभावदर्शनाच्च -१२,२.५

मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् -१२,२.६

वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य -१२,२.७

सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् -१२,२.८

क्रिया वा देवतार्थत्वात् -१२,२.९

लिङ्गदर्शनात् -१२,२.१०

हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् -१२,२.११

पशौ तु संस्कृते विधानात् -१२,२.१२

योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् -१२,२.१३

निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् -१२,२.१४

कालवाक्यभेदाच्च तन्त्रभेदः स्यात् -१२,२.१५

वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् -१२,२.१६

तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् -१२,२.१७

वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् -१२,२.१८

अग्न्यन्वाधानं च यदि देवतार्थम् -१२,२.१९

आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन -१२,२.२०

सकृदाऽरम्भसंयोगात् -१२,२.२१

स्याद्वा कालस्याशेषभूतत्वात् -१२,२.२२

आरंभविभागाच्च -१२,२.२३

विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् -१२,२.२४

मुख्यं वा पूर्वचोदनाल्लोकवत् -१२,२.२५

तथा चान्यार्थदर्शनम् -१२,२.२६

अङ्गगुणविरोधे च तादर्थ्यात् -१२,२.२७

परिधेद्व्यर्थत्वाद भयधर्मा स्यात् -१२,२.२८

यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् -१२,२.२९

इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः -१२,२.३०

पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् -१२,१.३१

पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् -१२,१.३२

पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् -१२,२.३३

अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् -१२,२.३४

अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि -१२,२.३५

तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन -१२,२.३६

न वाविरोधात् -१२,२.३७

अशास्त्रलक्षणत्वाच्च -१२,२.३८


विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् -१२,३.१

अविरोधी वा उपरिवासो हि वत्सत्वक् -१२,३.२

अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च -१२,३.३

आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् -१२,३.४

स्वस्थानत्वाच्च -१२,३.५

स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् -१२,३.६

अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च -१२,३.७

एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् -१२,३.८

एकार्थास्तुविकल्पेरन्,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य -१२,३.९

अभ्यस्योतार्थवत्त्वादिति चेत् -१२,३.१०

नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरेऽर्थवत्त्वं स्यात् -१२,३.११

प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः -१२,३.१२

समुच्चयस्तु दोषार्थः -१२,३.१३

मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् -१२,३.१४

विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य -१२,३.१५

भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः -१२,३.१६

मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः -१२,३.१७

विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टेऽप्येवम् -१२,३.१८

तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् -१२,३.१९

मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् -१२,३.२०

सन्ततवचनाद्धारायामादिसंयोगः -१२,३.२१

करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् -१२,३.२२

आघारे च दीर्घधारत्वात् -१२,३.२३ मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् -१२,३.२४

संख्याविहितेषु समुच्चयोऽसन्निपातित्वात् -१२,३.२५

ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् -१२,३.३६

याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् -१२,३.२७

विकल्पो वा समुच्चयस्याश्रुतित्वात् -१२,३.२८

गुणार्थत्वादुपदेशस्य -१२,३.२९

वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् -१२,३.३०

क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् -१२,३.३१

समुच्चयं च दर्शयति -१२,३.३२


जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् -१२,४.१

समुच्चयं च दर्शयति -१२,४.२

याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् -१२,४.३

लिङ्गदर्शनाच्च -१२,४.४

क्रयेषु ति विकल्पः स्यादेकार्थत्वात् -१२,४.५

समुच्चयो वा प्रयोगद्रव्यसमवायात् -१२,४.६

समुच्चयञ्चदर्शयति -१२,४.७

संस्कारे च तत्प्रधानत्वात् -१२,३.८

संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् -१२,३.९

द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् -१२,३.१०

द्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति -१२,४.११

कपालेऽपि तथेतिचेत् -१२,४.१२

न कर्मणः परार्थत्वात् -१२,४.१३

प्रतिपत्तिस्तु शेषत्वात् -१२,४.१४

शृतेऽपि पूर्ववत्स्यात् -१२,४.१५

मवायात्तसमात्तेनार्थकर्म स्यात् -१२,४.१६

उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् -१२,४.१७

तस्यत देवतार्थत्वात् -१२,४.१८

विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः -१२,४.१९

वचनादसंस्कृतेषु कर्म स्यात् -१२,४.२०

संसर्गे चापि दोषः स्यात् -१२,४.२१

वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् -१२,४.२२

स आहवनीयः स्यादाहुतिसंयोगात् -१२,४.२३

अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् -१२,४.२४

स्थानात्तु परिलुप्येरन् -१२,४.२५

नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् -१२,४.२६

नित्यधारणाद्वा प्रतिषेधो गतश्रियः -१२,४.२७

परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणेऽनियमोऽविशेषात् -१२,४.२८

मुख्यो वाविप्रतिषेधात् -१२,४.२९

सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च -१२,४.३०

सर्वैः वा तदर्थत्वात् -१२,४.३१

विप्रतिषेधे परम् -१२,४.३२

हौत्रे परार्थत्वात् -१२,४.३३

वचनं परम् -१२,४.३४

प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् -१२,४.३५

स्मृतेर्वा स्याद्व्राह्मणानाम् -१२,४.३६

फलचमसविधानाच्चेतरेषाम् -१२,४.३७

सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् -१२,४.३८

चतुर्धाकरणे च विर्देशात् -१२,४.३९

अन्वाहहर्ये च दर्शनात् -१२,४.४०

इमानि अपि पश्यतु[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=मीमांसासूत्राणि&oldid=339019" इत्यस्माद् प्रतिप्राप्तम्