ऋग्वेदः सूक्तं १०.११४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.११३ ऋग्वेदः - मण्डल १०
सूक्तं १०.११४
वैरूपः सध्रिः, तापसो घर्मो वा।
सूक्तं १०.११५ →
दे. विश्वे देवाः। त्रिष्टुप्, ४ जगती ।


घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।
दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥१॥
तिस्रो देष्ट्राय निरृतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः ।
तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥२॥
चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥३॥
एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।
तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥४॥
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ।
छन्दांसि च दधतो अध्वरेषु ग्रहान्सोमस्य मिमते द्वादश ॥५॥
षट्त्रिंशाँश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् ।
यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥६॥
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त ।
आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥७॥
सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥८॥
कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥९॥
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः ।
श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥१०॥


सायणभाष्यम्

‘ घर्मा ' इति दशर्चं द्वितीयं सूक्तं वैश्वदेवम् । सध्रिर्नाम वैरूप ऋषिः । तपसः पुत्रो घर्मो वा । चतुर्थी जगती । शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं - ‘ घर्मा सध्रिस्तापसो वा घर्मों वैश्वदेवं चतुर्थी जगती ' इति । गतो विनियोगः ।।


घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।

दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥ १

घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ ।

दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥१

घर्मा । सम्ऽअन्ता । त्रिऽवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम ।

दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥१

“समन्ता समन्तौ संव्याप्तदिगन्तौ घर्मा । ' घृ क्षरणदीप्त्योः' । घर्मौ दीप्यमानावग्न्यादित्यौ “त्रिवृतम् । 'त्रयो वा इमे त्रिवृतो लोकाः' ( ऐ. आ. १. १. २ ) इत्याम्नानात् । त्रैलोक्यं “व्यापतुः । स्वतेजोभिर्व्याप्तवन्तौ । “मातरिश्वा अन्तरिक्षे वर्तमानो वायुः “तयोः अग्न्यादित्ययोः “जुष्टिं प्रीतिं “जगाम गतवान् । यदा “सहसामानम् । सामशब्द उपलक्षकः । वेदत्रयतेजःसहितम् । ‘ सर्वं तेजः सामरूप्यं ह शश्वत् ' (तै. ब्रा. ३. १२.९.२ ) इत्याम्नानात् । ईदृशम् “अर्कम् अर्चनीयं सूर्यं “देवाः दीप्यमानाः स्वरश्मयः “विदुः विविदुः लेभिरे प्रापुः तदा “दिधिषाणाः लोकधारणशीलास्ते “दिवः द्युलोकस्य संबन्धि “पयः उदकम् “अवेषन् व्याप्तवन्तः । ववर्षुरित्यर्थः ॥ दिवस्पय इत्यत्र 'षष्ठ्याः पतिपुत्र ' इति सत्वम् । दिधिषाणाः । ‘धिष धारणे ' । चानश् । शपः श्लुः ।। यद्वा । ‘ धि धारणे । सनन्तस्य चानश् । 'अज्झनगमां सनि ' इति दीर्घाभावश्छान्दसः । यद्वा । समन्तौ संगतौ घर्मौ स्वयं दीप्यमानौ जीवेश्वरौ त्रिवृतं सत्त्वरजस्तमोगुणात्मिकां मायां व्यापतुः । नियन्तृनियन्तव्यभावेन मातरिश्वा परमात्मा तयोर्जुष्टिं संभोक्तव्यपदार्थैः संजातां प्रीतिं जगाम । गतवान् । तं परमात्मानं वेदमयमिमं सूर्यमिति देवा जानन्ति ॥


ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः ।

तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ २

ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः ।

तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥२

तिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः ।

तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥२

“निर्ऋतीः । पृथिवीनामैतत् । अनेनेतरलोकावुपलक्ष्येते । तत्राधिष्ठिताः “तिस्रः अग्न्यादिदेवताः “देष्ट्राय हविषां प्रदानाय “उपासते। यजमाना उपासनं कुर्वते । ततः “दीर्घश्रुतः प्रभूतकीर्तयः “वह्नयः जगतः प्रापिकास्ता देवताः “वि “जानन्ति । एतैः कृतामुपासनां मन्वत एव । यद्वा । निर्ऋतीः । निःशेषेण ऋच्छन्ति गच्छन्तीति निर्ऋतयः । तास्तिस्रः सृष्टिस्थितिसंहृतीः देष्ट्रायात्मनः कर्मभोगदानायोपासते ते दीर्घश्रुतो दीर्घं संसारे शृण्वन्तो मन्तव्यदृश्यादिपदार्थं जानन्तः । मन्त्रदृष्ट्यादिरूपमजानन्त इत्यर्थः । अत एव वह्नयः संसारस्य वोढारस्ता न जानन्ति । “कवयः क्रान्तदर्शिनस्तु “तासां सृष्ट्यादीनामन्यादीनां वा “निदानं मूलकारणं परमात्मानं “नि “चिक्युः नितरां चिन्वन्ति जानन्ति। “परेषु उत्कृष्टेषु वा “गुह्येषु वा गोप्तव्येषु कर्मसु यमनियमादिषु “व्रतेषु “याः प्रवृत्तयः सन्ति तासां निदानं नि चिक्युः जानन्ति ॥ ‘ चिञ् चयने । लिटि ‘ विभाषाञ्चेः° " इत्यभ्यासादुत्तरस्य कवर्णादेशः । यद्वा । चायतेर्लिटि ' चायः की ' (पा. सू. ६. १. ३५) इति छन्दसि की इत्यादेशः ॥


चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।

तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥ ३

चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ ।

तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥३

चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते ।

तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥३

“चतुष्कपर्दा चतुष्कोणा "युवतिः स्त्रीरूपा “सुपेशाः शोभनालंकारा “घृतप्रतीका घृतप्रमुखहविष्का एतादृशी वेदिः “वयुनानि ज्ञातव्यानि पदार्थजातानि कर्माणि स्तोत्राणि वा “वस्ते आच्छादयति । “तस्यां वेद्यां “वृषणा वृषणौ हविषां वर्षितारौ “सुपर्णा सुपर्णौ सुपतनौ जायापती यजमानब्रह्माणौ वा “नि “षेदतुः निषण्णौ भवतः। “यत्र यस्यां वेद्यां “देवाः अग्न्यादयः “भागधेयम् । स्वार्थिको धेयप्रत्ययः । स्वस्वभागं हविः “दधिरे धारयन्ति । यद्वा। चतुष्कपर्दा नामाख्यातोपसर्गनिपाताश्चत्वारः कपर्दस्थानीय यस्याः सा युवतिस्तरुणी नित्या घृतप्रतीका दीप्यमानवर्णावयवैषौपनिषदी वाग्वयुनानि ज्ञानानि वस्ते आच्छादयति । तस्यां वाचि सुपर्णा सुपर्णौ जीवपरमात्मानौ निषण्णौ भवतः । यत्र। ' इतराभ्योऽपि दृश्यन्ते ' इति तृतीयार्थे त्रल्प्रत्ययः । यया वाचा देवा भागं धारयन्ति ।


एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे ।

तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥ ४

एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ ।

तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥४

एकः । सुऽपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे ।

तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊं इति । रेळ्हि । मातरम् ॥४

“एकः सर्वकार्येष्वसहायः “सुपर्णः सुपतनो मध्यमस्थानो देवः “समुद्रम् अन्तरिक्षम् “आ “विवेश आविशति । आविश्य च “स “इदं “विश्वं सर्वं “भुवनं भूतजातं “वि “चष्टे । अनुग्राह्यतयाभिपश्यति । “तम् एवंरूपं देवं “पाकेन परिपक्वेन “मनसा “अन्तितः समीपेऽहम् “अपश्यम् अदर्शम् । किंच "माता उदकानां निर्मात्री माध्यमिका वाक् तां “रेळिह आस्वादयति । उपजीवनमात्रमत्र लक्ष्यते । “स “उ स खलु “मातरं वाचं “रेळिह लेढि। तामेवोपजीवति। ‘ लिह आस्वादने । यद्वा । सुपर्णः पक्षवान्निराधारसंचार्येकः प्राणवायुः परमात्मा वा समुद्रम् । समुद्र््वन्ति आपोऽस्मादिति समुद्रमन्तरिक्षम् । यद्वा । समुद्द्रवणं सर्वतो गमनम्। तच्छीलं प्रपञ्चजातमाविष्टवान् । ‘ तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८, ६ ) इति श्रुतेः । वायुपक्षे वाय्वादिरूपेण आ विवेश । स इदं विश्वं सर्वं लोकं वि चष्टे विशेषेण ख्यापयति । सति हि प्राणे परमात्मनि वा जीवन्तः पुरुषा लोकं विख्यातं कुर्वन्ति । तं देवमुपासकोऽहं पाकेन परिपक्वज्ञानेन मनसा अन्तितः ॥ अन्तिकशब्दात्तसिः । अन्तिकस्य तसि कादिलोपो भवत्याद्युदात्तत्वं च ( पा. सू. ६. ४. १४९. ८) इति कादिलोपः ॥ अन्तिके समीपे स्वहृदयेऽपश्यम् । तं प्राणं माता वाक् रेळिह । वाक् प्राणेऽन्तर्भवतीत्यर्थः । स्वापे हि वाग्व्यापारो न दृश्यते प्राणव्यापारस्तु दृश्यत इति ॥


सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति ।

छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्सोम॑स्य मिमते॒ द्वाद॑श ॥ ५

सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।

छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥५

सुऽपर्णम् । विप्रा । कवयः । वचःऽभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति ।

छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥५

“विप्राः मेधाविनः “कवयः क्रान्तप्रज्ञा मनुष्याः “सुपर्णं सुपतनम् “एकं “सन्तं परमात्मानं “वचोभिः स्तुतिलक्षणैर्वचनैः “बहुधा बहुप्रकारं कल्पयन्ति कुर्वन्ति । किंच त एव कवयः “अध्वरेषु यज्ञेषु “छन्दांसि गायत्र्यादीनि सप्त छन्दांसि “दधतः स्तोत्रशस्त्रादिना धारयन्तो द्वादशसंख्याकान् “सोमस्य “ग्रहान् ग्रहणसाधनानि पात्राण्युपांश्वन्तर्यामादीनि “मिमते निर्मिमते ॥ ग्रहान् । गृह्यत एभिरिति ग्रहाः । ‘ ग्रहवृदृनिश्चिगमश्च ' इति करणेऽप्प्रत्ययः । सोमस्येति कर्मणि षष्ठी । द्वादश इत्यत्र ‘संख्या ' (पा. सू. ६, २. ३५) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १६ ॥


ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् ।

य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥ ६

ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् ।

य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥६

षट्ऽत्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आऽद्वादशम् ।

यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥६

पूर्वं सामान्येन यज्ञग्रहानुक्त्वेदानीं सर्वग्रहादिपूर्वको यज्ञोऽभिधीयते । “षट्त्रिंशान् । द्वावुपांश्वन्तर्यामौ । ऐन्द्रवायवादयस्त्रयो द्विदेवस्यग्रहाः । द्वौ शुक्रामन्थिनौ । आग्रयण उक्थ्यो ध्रुवश्चेति त्रयः । ऋतुग्रहा द्वादश । ऐन्द्राग्नो वैश्वदेवश्च द्वौ । त्रयो मरुत्वतीयाः । एको माहेन्द्रः । आदित्यसावित्रौ द्वौ । वैश्वदेवः पात्नीवतो हारियोजन इति त्रयो ग्रहाः । एवं षट्त्रिंशद्भवन्ति । अत्यग्निष्टोमे पूर्वे षट्त्रिंशद्ग्रहा द्वावंश्वदाभ्यौ दधिग्रहः षोडशीति चेति चत्वारः । एतांश्चत्वारिंशत्संख्याकान् ग्रहान् “कल्पयन्तः सोमेन पूरयन्तः। किंच “आद्वादशम् ॥ ‘ आङ् मर्यादाभिविध्योः' (पा. सू. २. १. १३) इत्यव्ययीभावसमासः । तस्य स्वरः ॥ द्वादशसंख्याकप्रउगादिशस्त्रसमाप्तिपर्यन्तं “छन्दांसि गायत्र्यादीनि “दधतः स्तुतशस्त्रादिरूपेण धारयन्तः “कवयो “मनीषा । तृतीयाद्या आकारः । मनीषया बुद्ध्या एवं “यज्ञं “विमाय निर्माय “रथम् । रमन्त्यत्रेति रथो यज्ञः । तं “रथं यज्ञम् “ऋक्सामाभ्यां “प्र “वर्तयन्ति प्रकर्षेण संपादयन्ति ।। चतुर इत्यत्र ‘ चतुरः शसि ' ( पा. सू. ६. १.१६७ ) इत्यन्तोदात्तत्वम् ॥


चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त ।

आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥ ७

चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।

आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥७

चतुःऽदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त ।

आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥७

“अस्य यज्ञरूपस्य परमात्मनः “अन्ये “चतुर्दश चतुर्दशसंख्याकाः “महिमानः विभूतयो भवन्ति । “तं यज्ञं “सप्त सप्तसंख्याकाः “धीराः धीमन्तो होत्रादयः “वाचा शस्त्ररूपया “प्र “णयन्ति प्रकर्षेण नयन्ति । “आप्नानम् ॥ ‘ आप्लृ व्याप्तौ ' । ताच्छीलिके चानशि व्यत्ययेन विकरणस्य व्यत्ययः॥ व्यापनशीलं “तीर्थं पापोत्तारणसमर्थं चात्वालोत्करमध्यदेशम् “इह अस्मिन् यज्ञे “कः “प्र “वोचत् को वक्ति । न कोऽपीत्यर्थः । “येन “पथा येन यज्ञमार्गेण “सुतस्य अभिषुतं सोमं “प्रपिबन्ते देवा अतिशयेन पिबन्ति ॥ ‘पा पाने । पाघ्रा इत्यादिना पिबादेशः । व्यत्ययेन आत्मनेपदम्। उपसर्गेण समासः । यद्योगादनिघाते ‘तिङि चोदात्तवति' इति गतेर्निघातः ॥


स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।

स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥ ८

स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् ।

स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥८

सहस्रधा । पञ्चऽदशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् ।

सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥८

“सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु “पञ्चदशानि । चक्षुः श्रोत्रं मनो वाक् प्राण इत्येतानि पञ्च। तदाधारत्वेन मातापित्रोः सकाशादागतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि मिलितानि दश । एवं पञ्चदशसंख्याकानि “उक्था उक्थान्युत्कृष्टान्यङ्गानि विद्यन्ते प्राणिदेहेषु जातेषु । “द्यावापृथिवी ॥ षष्ठीद्विवचनस्य ‘ सुपां सुलुक् । इति पूर्वसवर्णदीर्घः ॥ द्यावापृथिव्योः “यावत् यत्परिमाणमस्ति “तावदित् तत्परिमाणमेवात्माधिष्ठितं प्राणिदेहजातं भवति । यावत्तावच्छब्दयोः ‘ यत्तदेतेभ्यः परिमाणे वतुपि ' ( पा. सू.५.२.३९ ) ‘आ सर्वनाम्नः' ( पा. सू. ६.३.९१ ) इति दीर्घः ॥ किंच “सहस्रधा सहस्रसंख्याकेषु “सहस्रं “महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा भवन्ति । प्रतिविषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहारनिष्पत्तेः । सहस्रधेत्यत्र विधार्थे धाप्रत्ययः । “ब्रह्म जगत्कारणं वस्तु “यावत् नानाविधप्राणिदेहरूपेण यावत्परिमाणं भूत्वा “विष्ठितं विशेषेण स्थितं “वाक् “तावती तत्परिमाणा भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् । अन्यत्रापि श्रूयते -- सर्वाणि रूपाणि विचिन्त्य धीरो नामानि कृत्वाभिवदन्यदास्ते '(तै. आ.३.१२.७) इति । सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्ति ' (ऐ. आ. १. ३. ८) इत्यादिकमारण्यकमत्रानुसंधेयम् ।।


कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।

कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥ ९

कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ ।

कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥९

कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद ।

कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥९

“धीरः धीमान् “कः मानुषः “छन्दसां गायत्र्यादीनां “योगं स्तुतशस्त्रात्मना नियोगम् “आ “वेद आजानाति । “कः वा “धिष्ण्यम् । धिष्ण्यानि होत्रादीनां सप्त स्थानानि । तदर्हां “वाचं “प्रति “पपाद प्रतिपादयति । करोति । किंच “ऋत्विजां होत्रादीनां सप्तानाम् “अष्टमम् अष्टसंख्यापूरकं “शूरं स्वतन्त्रं “कम् “आहुः वदन्ति । “कः “स्वित् कः खलु “इन्द्रस्य “हरी ऋक्सामरूपौ द्वावश्वौ । ‘ ऋक्सामे व इन्द्रस्य हरी' (तै. सं. ६,७,९.२ ) इत्याम्नायते । तादृशौ हरी “नि “चिकाय नितरां पूजयति । जानाति । वेदिता प्रतिपादयिताष्टसंख्यापूरकस्य देवस्य ज्ञाता वा परमात्मनोऽन्यो नास्तीत्यर्थः ।।


भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।

श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥ १०

भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ ।

श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥१०

भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःऽसु । युक्तासः । अस्थुः ।

श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥१०

“एके केचन सप्ताश्वाः “भूम्याः पृथिव्याः । अनेन द्युलोकोऽप्युपलक्ष्यते । द्यलोकस्य च "अन्तं पर्यन्तं “परि “चरन्ति । तदानीं सर्वत आगच्छन्ति । तदा च तेऽश्वाः “रथस्य “धूर्षु युगादिभारेषु “युक्तासः युक्ताः सन्तः “अस्थुः तिष्ठन्ति । “एभ्यः अश्वेभ्यः “श्रमस्य “दायम् ॥ ‘ दो अवखण्डने । घञ् ।' कर्षात्वतः०' इत्यन्तोदात्तत्वम् ॥ श्रमस्य नाशकं घासादिकं “वि “भजन्ति देवाः प्रयच्छन्ति । “यदा यस्मिन् काले “यमः नियन्ता सूर्यः '“हर्येति हर्य् स्थानीये रथे “हितः निहितः भवति । तदैते भजन्तीत्यर्थः ॥ ॥ १७ ॥

[सम्पाद्यताम्]

टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११४&oldid=309698" इत्यस्माद् प्रतिप्राप्तम्