हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ हरिवंशपुराणम्
अध्यायः ११५
वेदव्यासः
अध्यायः ११६ →
भगवतः श्रीकृष्णस्य पराक्रमाणां संक्षेपतः वर्णनम्

पञ्चदशाधिकशततमोऽध्यायः

जनमेजय उवाच
भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः ।। १ ।।
श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युतेः ।
असंख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः ।। २ ।।
यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने ।
प्रभूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ । ३ ।।
वैशम्पायन उवाच
बहून्याश्चर्यभूतलि केशवस्य महात्मनः ।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम् ।। ४ ।।
गन्तुं हि भरतश्रेष्ठ विस्तरेण समन्ततः ।
अवश्यं हि मया वाच्यं लेशमात्रेण भारत ।। ५ ।।
विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः ।
आनुपूर्व्यां प्रवक्ष्यामि शृणुष्वैकमना नृप ।। ६ ।।
द्वारवत्यां निवसता यदुसिंहेन धीमता ।
राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम् ।। ७ ।।
यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः ।
पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना ।। ८ ।।
समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ।
वासवं च रणे जित्वा पारिजातो हृतो बलात् ।। ९ ।।
वरुणश्चैव भगवान् निर्जितो लोहिते ह्रदे ।
दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे ।। 2.115.१० ।।
शिशुपालश्च सम्पूर्णे किल्बिषैकशते हतः ।
गत्वा च शोणितपुरं शंकरेणाभिरक्षितः ।। ११ ।।
बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत्।
महामृधे महाराज जित्वा जीवन् विसर्जितः ।। १२ ।।
निर्जितः पावकश्चैव गिरिमध्ये महात्मना ।
शाल्वश्च विजितः संख्ये सौभश्च विनिपातितः।। १३ ।।
विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः ।
हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः ।। १४ ।।
जरासंधस्य निधने मोक्षिताः सर्वपार्थिवाः ।
रथेन जित्वा नृपतीन् गान्धारतनया हृता ।। १५ ।।
भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः ।
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ।। १६ ।।
गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् ।
दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय ।। १७ ।।
अनेन यदुमुख्येन यदुवंशो विवर्धितः ।
कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान् प्रति।। १८ ।।
निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् ।
मोक्षितश्च महातेजा नृगः शापात्सुदारुणात् ।। १९ ।।
यवनश्च हतः संख्ये काल इत्यभिविश्रुतः ।
वानरौ च महावीर्यौ मैन्दो द्विविद एव च ।। 2.115.२० ।।
विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः ।
सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा ।। २१ ।।
गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ।
संग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः ।। २२
निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् ।
जनमेजयास्य युद्धेषु यथा ते वर्णिता मया ।। २३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः ।।११५ ।।