हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०६२

विकिस्रोतः तः
← अध्यायः ०६१ हरिवंशपुराणम्
अध्यायः ०६२
वेदव्यासः
अध्यायः ०६३ →
बलदेवस्य माहात्म्यम्, तेन हस्तिनापुरं गङ्गायां क्षेपणस्य अद्भुतं प्रयत्नम्

द्विषष्टितमोऽध्यायः

राजोवाच
भूय एव तु विप्रर्षे बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः ।। १ ।।
अतीव बलदेवं तं तेजोराशिमनिर्जितम् ।
कथयन्ति महात्मानं ये पुराणविदो जनाः ।। २ ।।
तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः ।
अनन्तं यं विदुर्नागमादिदेवं महौजसम् ।। ३ ।।
वैशम्पायन उवाच
पुराणे नागराजोऽसौ पठ्यते धरणीधरः ।
शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः ।। ४ ।।
योगाचार्यो महावीर्यो देवमन्त्रमुखो बली ।
जरासंधं गदायुद्धे जितवान् यो न चावधीत् ।। ५ ।।
बहवश्चैव राजानः प्रथिताः पृथिवीतले ।
अन्वयुर्मागधं सर्वे ते चापि विजिता रणे ।। ६ ।।
नागायुतबलप्राणो भीमो भीमपराक्रमः ।
असकृद् बलदेवेन बाहुयुद्धे पराजितः ।। ७ ।।
दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ।। ८ ।।
राजभिः सर्वतो रुद्धे हरमाणो बलात् किल ।
तदुपश्रुत्य संरुद्धमाजगाम महाबलः ।। ९ ।।
रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् ।
ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत् ।। 2.62.१० ।।
अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले ।
लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम् ।। ११ ।।
प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः ।
प्रक्षेप्तुमैच्छद् गङ्गायां नगरं कौरवस्य तत् ।। १२ ।।
तद् विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयामास सभार्यं तस्य धीमतः ।। १३ ।।
ददौ शिष्यं तदाऽऽत्मानं रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिं शिष्यं जग्राह तं च सः ।। १४ ।।
ततः प्रभृति राजेन्द्र पुरमेतद् विघूर्णितम् ।
आवर्जितमिवाभाति गङ्गामभिमुखं नृप ।। १५ ।।
इदमत्यद्भुतं कर्म रामस्य कथितं भुवि ।
भाण्डीरे कथितं राजन् यत् कृतं शौरिणा पुरा ।। १६ ।।
प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः ।
धेनुकं तु महावीर्यं चिक्षेप नगमूर्द्धनि ।
स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक् ।। १७ ।।
लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी ।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा ।। १८ ।।
बलदेवस्य माहात्म्यमेतत् ते कथितं मया ।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः ।। १९ ।।
इति पुरुषवरस्य लाङ्गलेर्बहुविधमुत्तममन्यदेव च ।
यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात् ।। 2.62.२० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽध्यायः ।। ६२ ।।