स्वच्छन्दतन्त्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
स्वच्छन्दतन्त्रम्
अज्ञातलेखकः


स्वच्छन्दतन्त्रम्


प्रथमः पटलः[सम्पाद्यताम्]

कैलासशिखरासीनं भैरवं विगतामयम् ।
चण्डनन्दिमहाकालगणेशवृषभृङ्गिभिः ॥ १.१ ॥
कुमारेन्द्रयमादित्यब्रह्मविष्णुपुरःसरैः ।
स्तूयमानं महेशानं गणमातृनिषेवितम् ॥ १.२ ॥
सृष्टिसंहारकर्तारं विलयस्थितकारकम् ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥ १.३ ॥
मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत् ।

श्रीदेव्युवाच
यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर ॥ १.४ ॥
शतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितम् ।
चतुष्पीठं महातन्त्र चतुष्टयफलोदयम् ॥ १.५ ॥
न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः ।
अल्पायुषोऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर ॥ १.६ ॥
तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरम् ।
भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः ॥ १.७ ॥
कीदृशं वै गुरुं विद्यात्साधकं च महेश्वर ।
भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीम् ॥ १.८ ॥
मन्त्रांश्चैव समासेन कालं चैव समासतः ।
यजनं हवनं चैव अधिवासं रजांसि च ॥ १.९ ॥
पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलम् ।
दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च ॥ १.१० ॥
कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर ।

श्रीभैरव उवाच
साधु साधु महाभागे यत्त्वया परिचोदितम् ॥ १.११ ॥
अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते ।
आदौ तावत्परीक्षेत आचार्यं शुभलक्षणम् ॥ १.१२ ॥
आर्यदेशसमुत्पन्नं सर्वावयवभूषितम् ।
शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ॥ १.१३ ॥
देवकर्मरतं शान्तं सत्यवादिदृढव्रतम् ।
सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतम् ॥ १.१४ ॥
त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितम् ।
ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः ॥ १.१५ ॥
क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः ।
केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः ॥ १.१६ ॥
अतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः ।
तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः ॥ १.१७ ॥
अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः ।
शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः ॥ १.१८ ॥
देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः ।
गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः ॥ १.१९ ॥
ईदृशो वै भवेच्छिष्.यः सोऽत्रानुग्रहभाजनम् ।
मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः ॥ १.२० ॥
कामी च लोभसम्पन्नः शिवभक्तिविवर्जितः ।
दूषको गुरुशास्त्राणां दीक्षितोऽपि न मुक्तिभाक् ॥ १.२१ ॥
सन्तापं क्रोधने विन्द्याच्चपले चपलाः श्रियः ।
मन्त्रसिद्धिं हरेत्क्षुद्र आचार्यस्तु वरानने ॥ १.२२ ॥
दयाहीनेन दौर्भाग्यमदक्षे दस्युपीडनम् ।
केकरेण भवेद्व्याधिर्दन्तुरः कलिकारकः ॥ १.२३ ॥
काणो विद्वेषजननः खल्वाटश्चार्थनाशनः ।
शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ॥ १.२४ ॥
दीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः ।
कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः ॥ १.२५ ॥
क्षयान्वितेन मृत्युः स्यात्तार्किके वधबन्धनम् ।
दाम्भिकः पापजनको वेदितव्यो वरानने ॥ १.२६ ॥
मन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः ।
सर्वे ते न शुभा देवि इह लोके परत्र च ॥ १.२७ ॥
सितरक्तपीतकृष्णां भूमिं प्लवविशोधिताम् ।
विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकाम् ॥ १.२८ ॥
सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालिताम् ।
सुधूपामोदबहलां वितानोपरिशोभितम् ॥ १.२९ ॥
आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः ।
सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः ॥ १.३० ॥
प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः ।
मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमात् ॥ १.३१ ॥
आदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः ।
कवर्गश्चटवर्गौ च तपयाः शस्तथैव च ॥ १.३२ ॥
संहारेण समोपेतौ योनिर्वै भैरवी स्मृता ।
मातृकाभैरवं देवमवर्गेण प्रपूजयेत् ॥ १.३३ ॥
भैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेत् ।
अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा ॥ १.३४ ॥
चवर्गे तु महेशानी टवर्गे तु कुमारिका ।
नारायणी तवर्गे तु वाराही तु पवर्गिका ॥ १.३५ ॥
ऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका ।
एताः सप्त महामातृः सप्तलोकव्यवस्थिताः ॥ १.३६ ॥
सर्वान् कामानवाप्नोति देव्येवं भैरवोऽब्रवीत् ।
अन्तेऽस्य उद्धरेन्मन्त्रान् यथाक्रमनियोगतः ॥ १.३७ ॥
त्रयोदशं बिन्दुयुतमनन्तासनमुत्तमम् ।
अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगम् ॥ १.३८ ॥
ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेत् ।
मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेत् ॥ १.३९ ॥
अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभाम् ।
तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेत् ॥ १.४० ॥
ओंकारमुच्चरेत्पूर्वमघोरेभ्यो अनन्तरम् ।
थ घोरेभ्यो समालिख्य ततोऽन्यत्तु समालिखेत् ॥ १.४१ ॥
घोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेत् ।
सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च ॥ १.४२ ॥
रूपेभ्यश्च समालिख्य नमस्कारावसानकम् ।
मन्त्रराजः समाख्यातः अघोरः सुरपूजितः ॥ १.४३ ॥
सकृदुच्चारितो देवि नाशयेत्सर्वकिल्बिषम् ।
जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितम् ॥ १.४४ ॥
स्मरणान्नाशयेद्देवि तमः सूर्योदये यथा ।
यकारादिवकारान्ताः संहारेण समायुताः ॥ १.४५ ॥
बिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च ।
ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि ॥ १.४६ ॥
पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरम् ।
अपरं कल्पयित्वा तु कलाभेदेन विन्यसेत् ॥ १.४७ ॥
पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा ।
ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् ॥ १.४८ ॥
एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेत् ।
पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेत् ॥ १.४९ ॥
हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा ।
पृष्ठे चोरसि विन्यसेदघोरेण यथाक्रमम् ॥ १.५० ॥
गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि ।
जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि ॥ १.५१ ॥
विन्यसेच्चैव वामेन शरीरे तु यथाक्रमम् ।
पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ ॥ १.५२ ॥
सद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमम् ।
तासां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ १.५३ ॥
तारा सुतारा तरणी तारयन्ती सुतारणी ।
ईशानस्य कला पञ्च निरञ्जनपदानुगा ॥ १.५४ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
पुरुषस्य कला ह्येताश्चतस्रः परिकीर्तिताः ॥ १.५५ ॥
तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा ।
अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि ॥ १.५६ ॥
रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया ।
ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा ॥ १.५७ ॥
मनोन्मनी कला ह्येता वामदेवे त्रयोदश ।
सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः ॥ १.५८ ॥
सद्योजातकलास्त्वेवमष्टौ सम्परिकीर्तिताः ।
पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमम् ॥ १.५९ ॥
नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेत् ।
विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान् शृणु प्रिये ॥ १.६० ॥
अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकम् ।
घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेत् ॥ १.६१ ॥
सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेत् ।
नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः ॥ १.६२ ॥
ओंकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरम् ।
नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि ॥ १.६३ ॥
विद्याङ्गानि विजानीयात्नामानि च निबोध मे ।
सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा ॥ १.६४ ॥
दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च ।
क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे ॥ १.६५ ॥
चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितम् ।
क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका ॥ १.६६ ॥
शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकम् ।
ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा ॥ १.६७ ॥
क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितम् ।
इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका ॥ १.६८ ॥
हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः ।
बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः ॥ १.६९ ॥
अस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः ।
शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयम् ॥ १.७० ॥
सान्तं दीर्घस्वरैः षड्भिर्भिन्नजातिविभेदितम् ।
हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेत् ॥ १.७१ ॥
ओंकारो दीपनस्तेषामन्ते जातिं प्रकल्पयेत् ।
नमः स्वाहा तथा वौषठुं वषट्फट्क्रमेण तु ॥ १.७२ ॥
एष भैरवराजस्तु सर्वकामार्थसाधकः ।
हर ईम अकारश्च ङादिरोस्वरसंयुतः ॥ १.७३ ॥
यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः ।
लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः ॥ १.७४ ॥
षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः ।
अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी ॥ १.७५ ॥
भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता ।
हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः ॥ १.७६ ॥
बिन्दुनादसमायोगात्कपालेशः प्रकीर्तितः ।
सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः ॥ १.७७ ॥
शिखिवाहनसंज्ञस्तु ज्ञातव्योऽसौ वरानने ।
संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः ॥ १.७८ ॥
क्रोधराजः समाख्यातः ।
तथान्यं कथयामि ते ।
ञादिः षष्ठस्वरोपेतस्त्रिपदेन समायुतः ॥ १.७९ ॥
बिन्दुमस्तकसम्भिन्नो विकरालो वरानने ।
सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतोऽप्यधः ॥ १.८० ॥
चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः ।
मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः ॥ १.८१ ॥
येनेदं तु निजं सर्वं जगत्स्थावरजङ्गमम् ।
हररादिसमायुक्तः ऊकाराधः सबिन्दुकः ॥ १.८२ ॥
मेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः ।
क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः ॥ १.८३ ॥
सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः ।
क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः ॥ १.८४ ॥
भान्तो वादिर्लकारान्तो राद्योऽधो रुद्रयोजितः ।
बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः ॥ १.८५ ॥
विद्याराजः समाख्यातो महापातकनाशनः ।
भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः ॥ १.८६ ॥
लोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् ।
नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेत् ॥ १.८७ ॥

इति स्वच्छन्दतन्त्रे मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः

द्वितीयः पटलः[सम्पाद्यताम्]

अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः ।
शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥ २.१ ॥
शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम् ।
प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥ २.२ ॥
भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि ।
भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥ २.३ ॥
क्षालयेत यथान्यायं त्रिरन्तरितयोगतः ।
अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् ॥ २.४ ॥
सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत् ।
शिरःप्रभृति पादान्तमागुष्ठ्य स्नानमाचरेत् ॥ २.५ ॥
उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम् ।
संध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥ २.६ ॥
मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे ।
भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥ २.७ ॥
वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात् ।
पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् ॥ २.८ ॥
दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने ।
उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥ २.९ ॥
पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत् ।
उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् ॥ २.१० ॥
बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् ।
आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥ २.११ ॥
स्नायाद्राजोपचारेण सुगन्धामलकादिभिः ।
प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥ २.१२ ॥
उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत् ।
उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥ २.१३ ॥
तीर्थं संगृह्य देवेशि आत्मनोऽग्रे निधापयेत् ।
तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमात् ॥ २.१४ ॥
अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे ।
जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥ २.१५ ॥
मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह ।
सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेत् ॥ २.१६ ॥
मूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परम् ।
मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥ २.१७ ॥
परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेत् ।
विधिस्नानं ततः कुर्याद्भैरवेशमनुस्मरन् ॥ २.१८ ॥
शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः ।
भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् ॥ २.१९ ॥
अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् ।
संध्याया वन्दनं कुर्याद्यथापूर्वं वरानने ॥ २.२० ॥
ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत् ।
शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥ २.२१ ॥
सकलीकृतदेहस्तु पुष्पमादाय सुव्रते ।
दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः ॥ २.२२ ॥
शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत् ।
द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥ २.२३ ॥
संपूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमात् ।
अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे ॥ २.२४ ॥
नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे ।
कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः ॥ २.२५ ॥
भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः ।
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥ २.२६ ॥
नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः ।
निवारितं तेन सर्वं विघ्नजालमनन्तकम् ॥ २.२७ ॥
ततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेत् ।
मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् ॥ २.२८ ॥
दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः ।
उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितम् ॥ २.२९ ॥
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् ।
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥ २.३० ॥
परां शक्तिं तु संक्षोभ्य ततोऽनन्तं प्रकल्पयेत् ।
मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् ॥ २.३१ ॥
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम् ।
भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेत् ॥ २.३२ ॥
प्राणायामत्रयं कार्यं देहसंशुद्धिकारणम् ।
अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् ॥ २.३३ ॥
कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत् ।
खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितम् ॥ २.३४ ॥
कार्येणैव विहीनं च मायाप्रध्वस्तगोचरम् ।
शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥ २.३५ ॥
परं भावं तु संगृह्य ततः शोष्या तनुः प्रिये ।
संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥ २.३६ ॥
तेनैव दहनं कार्यमूर्ध्वाधोऽग्नियुतेन च ।
अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥ २.३७ ॥
उत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः ।
बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेत् ॥ २.३८ ॥
आनयेत्तं यथानीतं प्लावयेदमृतेन तु ।
मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् ॥ २.३९ ॥
रागेण रञ्जितात्मान कालेन कलितं तथा ।
नियत्या यमितं भूयः पुंभावेनोपबृंहितम् ॥ २.४० ॥
प्रधानाशयसंपन्नं गुणत्रयसमन्वितम् ।
बुद्धितत्त्वसमासीनमहङ्कारसमावृतम् ॥ २.४१ ॥
मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः ।
प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणम् ॥ २.४२ ॥
न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ।
षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने ॥ २.४३ ॥
प्रधानावनिपर्यन्तं शरीरं च विनिर्मितम् ।
चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु ॥ २.४४ ॥
द्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु ।
सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥ २.४५ ॥
पञ्चविंशकमेतच्च प्राकृतं समुदाहृतम् ।
ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितम् ॥ २.४६ ॥
सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने ।
मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि ॥ २.४७ ॥
वक्त्राणि कल्पयेत्पश्चादूर्ध्वं पूर्वं च दक्षिणम् ।
उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥ २.४८ ॥
कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत् ।
नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् ॥ २.४९ ॥
वर्गातीतेन क्षुरिकामूर्ध्वाधोऽग्निप्रदीपिताम् ।
षोडशान्तर्हता सा तु रक्षि"का विघ्ननाशिका ॥ २.५० ॥
नवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके ।
हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥ २.५१ ॥
पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम् ।
क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥ २.५२ ॥
विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः ।
निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् ॥ २.५३ ॥
गन्धैर्धूपैस्तथा पुष्पैर्विविधैर्भक्ष्यभोजनैः ।
पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः ॥ २.५४ ॥
आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत् ।
नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् ॥ २.५५ ॥
हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेत् ।
अष्टपत्रं महादीप्तं केसरालं सकर्णिकम् ॥ २.५६ ॥
कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये ।
भुवनानि च तान्येव रुद्राणां वरवर्णिनि ॥ २.५७ ॥
मायात्मको भवेद्ग्रन्थिरशुद्धाध्वव्यवस्थितः ।
विद्यापद्मं महादीप्तं कर्णिकाबीजराजितम् ॥ २.५८ ॥
पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः ।
एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् ॥ २.५९ ॥
शक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरम् ।
अङ्कुरं नालविन्यासमनन्तं परिकल्पयेत् ॥ २.६० ॥
तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमान्न्यसेत् ॥ २.६१ ॥
सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः ।
पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥ २.६२ ॥
शिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते ।
अधर्माज्ञानावैराग्यमनैश्वर्यं च प्राग्दिशः ॥ २.६३ ॥
उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः ।
संधानकीलकाश्चैव अतसीपुष्पसंनिभाः ॥ २.६४ ॥
वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये ।
अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ २.६५ ॥
मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ।
सितं पद्मं विजानीयात्केसराणि विचिन्तयेत् ॥ २.६६ ॥
सितरक्तप्रपीतानि मूलमध्याग्रदेशतः ।
कर्णिका हेमसंकाशा बीजानि हरितानि तु ॥ २.६७ ॥
वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम् ।
रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥ २.६८ ॥
कलविकरणीं देवीं विन्यस्येद्वारुणे दले ।
बलविकरणीं देवीं वायव्यदलमाश्रिताम् ॥ २.६९ ॥
बलप्रमथनीं देवीमुत्तरे विनियोजयेत् ।
सर्वभूतदमनीं च ऐशान्यां विनियोजयेत् ॥ २.७० ॥
मध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेत् ।
शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् ॥ २.७१ ॥
मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम् ।
सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥ २.७२ ॥
वह्निमण्डलकं देवि कर्णिकायां निवेशयेत् ।
ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥ २.७३ ॥
ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः ।
कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥ २.७४ ॥
कमण्डलुधरो देवि दण्डहस्तस्तथैव च ।
अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥ २.७५ ॥
ध्यात्वा पत्रेषु तं न्यस्येत्सर्वकिल्विषनाशनम् ।
अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम् ॥ २.७६ ॥
पीताम्बरधरं देवं वनमालाविभूषितम् ।
स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् ॥ २.७७ ॥
दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् ।
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥ २.७८ ॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् ।
दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् ॥ २.७९ ॥
सिंहचर्मपरीधानं शशाङ्ककृतभूषणम् ।
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥ २.८० ॥
निवेशयेत्कर्णिकायां महापातकनाशनम् ।
महाप्रेतं न्यसेत्पश्चात्प्रहसन्तं सचेतनम् ॥ २.८१ ॥
रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् ।
प्रणवेन न्यसेत्सर्वमासनं भैरवस्य तु ॥ २.८२ ॥
गन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेत् ।
कदम्बकुसुमाकारां तुषारकिरणत्विषम् ॥ २.८३ ॥
मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत् ।
द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलम् ॥ २.८४ ॥
वक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि ।
मूर्धादिचरणं यावत्प्रणवादिनमोन्ततः ॥ २.८५ ॥
अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत् ।
नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् ॥ २.८६ ॥
विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत् ।
शक्तित्रयं ततो न्यस्येद्दक्षदिग्वामगोचरे ॥ २.८७ ॥
मध्यप्रदेशे देवेशि ततो रूपमनुस्मरेत् ।
त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ॥ २.८८ ॥
चन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरम् ।
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ॥ २.८९ ॥
वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् ।
कपालमालाभरणं खड्गखेटकधारिणम् ॥ २.९० ॥
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ।
वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् ॥ २.९१ ॥
वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् ।
वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ॥ २.९२ ॥
मुद्गरेण विचित्रेण वर्तुलेन विराजितम् ।
सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ॥ २.९३ ॥
अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ।
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ॥ २.९४ ॥
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् ।
दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेत् ॥ २.९५ ॥
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभम् ।
चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् ॥ २.९६ ॥
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥ २.९७ ॥
ततः परमबीजेन परं परमकारणम् ।
सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनम् ॥ २.९८ ॥
आवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहम् ।
हृत्कण्ठतालुभ्रूमध्यनादान्तान्तसमाश्रितम् ॥ २.९९ ॥
निष्कम्पं कारणातीतमावाह्य परमेश्वरम् ।
संस्थाप्य विधिवद्देवमङ्गषट्कं ततो न्यसेत् ॥ २.१०० ॥
पाद्यमाचमनं चार्घं स्वागतं तदनन्तरम् ।
संनिधानं च देवेशि निष्ठुरया निरोधयेत् ॥ २.१०१ ॥
गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेत् ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१०२ ॥
ततः स्नानादिकं कर्म कृत्वा चैव वरानने ।
परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥ २.१०३ ॥
विलिप्यागुरुकर्पूरैर्मुकुटाद्यैर्विभूषयेत् ।
पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत्पुनः ॥ २.१०४ ॥
अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत् ।
प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् ॥ २.१०५ ॥
ततो ह्याभरणं बाह्ये विनिवेश्यं वरानने ।
ऐशान्यां पूर्वतो याम्यामुत्तराप्यावसानकम् ॥ २.१०६ ॥
विन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च ।
बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥ २.१०७ ॥
ध्यातव्यानि स्वरूपाणि वराभयकराणि तु ।
अग्नीशरक्षोवायव्यचतुर्दिक्षु च तं न्यसेत् ॥ २.१०८ ॥
हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः ।
हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् ॥ २.१०९ ॥
तडिद्वलयसंकाशां शिखां देवीं विचिन्तयेत् ।
आधूम्रं कवचं विद्यात्कपिशं चास्त्रमेव च ॥ २.११० ॥
ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम् ।
पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥ २.१११ ॥
नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः ।
नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥ २.११२ ॥
रत्नमालावनद्धाश्च हारकेयूरभूषिताः ।
द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥ २.११३ ॥
भैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः ।
या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥ २.११४ ॥
भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत् ।
यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥ २.११५ ॥
ईषत्करालवदनां गम्भीरविपुलस्वनाम् ।
प्रसन्नास्यां सदा ध्यायेद्भैरवीं विस्मितेक्षणाम् ॥ २.११६ ॥
द्वितीयावरणे देवि विन्यसेद्भैरवाष्टकम् ।
कपालीशं तु पूर्वायामाग्नेय्यां शिखिवाहनम् ॥ २.११७ ॥
दक्षिणे क्रोधराजं तु विकरालं तु नैरृते ।
मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥ २.११८ ॥
वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे ।
विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥ २.११९ ॥
पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः ।
कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥ २.१२० ॥
पूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे ।
दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् ॥ २.१२१ ॥
श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे ।
चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् ॥ २.१२२ ॥
तृतीये चैव लोकेशान् सास्त्रान्संपरिकल्पयेत् ।
नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥ २.१२३ ॥
इन्द्राग्नियमनिरृतिवरुणाश्च समीरणः ।
सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥ २.१२४ ॥
भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने ।
वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च ॥ २.१२५ ॥
ध्वजो गदा त्रिशूलं च लोकपालयुधानि वै ।
वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् ॥ २.१२६ ॥
दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम् ।
किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् ॥ २.१२७ ॥
गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम् ।
संपूज्यावरणं सर्वं संधानं मन्त्रनायके ॥ २.१२८ ॥
अस्त्राणि लोकपालाश्च भैरवाष्टकमेव च ।
पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु ॥ २.१२९ ॥
क्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरम् ।
मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च ॥ २.१३० ॥
परान्तं यावदाभाव्य नैवेद्यानि निवेदयेत् ।
घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा ॥ २.१३१ ॥
खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च ।
शाल्योदनं मुद्गसूपमाज्याक्तं संप्रकल्पयेत् ॥ २.१३२ ॥
कौशल्यां मण्डकापूपांस्तथा क्षौद्रशिरांसि च ।
घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेत् ॥ २.१३३ ॥
अवदंशान्यनेकानि कटूनि मधुराणि च ।
रसालां च दधि क्षीरमासवं विविधं तथा ॥ २.१३४ ॥
मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च ।
अग्रमापूरयेच्छंभोर्वित्तशाठ्यविवर्जितः ॥ २.१३५ ॥
पश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१३६ ॥
प्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेत् ।
अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चिताम् ॥ २.१३७ ॥
वाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः ।
मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् ॥ २.१३८ ॥
उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेत् ।
अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् ॥ २.१३९ ॥
जपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः ।
संहारः स तु विज्ञेयः शिवधामफलप्रदः ॥ २.१४० ॥
व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते ।
शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥ २.१४१ ॥
सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया ।
आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥ २.१४२ ॥
तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत् ।
जप्त्वा निवेदयेद्देवि भैरवाय वरानने ॥ २.१४३ ॥
पूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितम् ।
त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतम् ॥ २.१४४ ॥
शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः ।
सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः ॥ २.१४५ ॥
आत्मा न शृणुते यं तु मानसोऽसौ प्रकीर्तितः ।
आत्मना श्रूयते यस्तु तमुपांशुं विजानते ॥ २.१४६ ॥
परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ।
अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥ २.१४७ ॥
रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः ।
स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥ २.१४८ ॥
दशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः ।
सूत्रं ध्यात्वा परां शक्तिमध्वभागांस्ततो मणीन् ॥ २.१४९ ॥
व्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेत् ।
सप्तविंशतिभिः कुर्याद्द्विगुणैर्वा चतुर्गुणैः ॥ २.१५० ॥
समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे ।
न तं विलङ्घयेद्विद्वान् सृष्टिसंहारकारणम् ॥ २.१५१ ॥
वीरस्थानरतानां हि वीराणां वरवर्णिनि ।
महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् ॥ २.१५२ ॥
गृहस्थेन न कर्तव्यमुद्वेगजननं परम् ।
तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥ २.१५३ ॥
साधयेद्विविधान्कामानधमान्मध्यमोत्तमान् ।
एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥ २.१५४ ॥
सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ।
तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥ २.१५५ ॥
शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा ।
पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा ॥ २.१५६ ॥
अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः ।
मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः ॥ २.१५७ ॥
वस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन् ।
वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेत् ॥ २.१५८ ॥
पूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः ।
यागार्थो द्रव्यसंघातः ततो यजनमारभेत् ॥ २.१५९ ॥
शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम् ।
सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगाम् ॥ २.१६० ॥
ओंकारदीपितां देवीं नमस्कारावसानिकाम् ।
अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥ २.१६१ ॥
वैराग्यं च तथैश्वर्यमाग्नेय्यादिक्रमेण तु ।
अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् ॥ २.१६२ ॥
संधानकीलकांश्चैव अधश्छादनमूर्ध्वगम् ।
पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च ॥ २.१६३ ॥
मण्डलत्रितयं देवाञ्शक्तीश्चापि शिवान्तकम् ।
मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् ॥ २.१६४ ॥
भैरवाष्टकविद्याङ्गलोचनं क्षुरिकां तथा ।
शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् ॥ २.१६५ ॥
विन्यस्य भावयेद्देवि सततं विधिपूर्वकम् ।
निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥ २.१६६ ॥
स्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च ।
रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् ॥ २.१६७ ॥
पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः ।
मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥ २.१६८ ॥
तत आवरणं बाह्ये विनिवेश्यं वरानने ।
ईशपूर्वयाम्यसौम्यवरुणान्तं प्रकल्पयेत् ॥ २.१६९ ॥
वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम् ।
आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥ २.१७० ॥
उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा ।
नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितम् ॥ २.१७१ ॥
स्वमन्त्रेण तु सर्वेषामर्ध्यं पाद्यं समाहितः ।
मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा ॥ २.१७२ ॥
न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत् ।
परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचित् ॥ २.१७३ ॥
स्वमुद्रामन्त्रसंयुक्तान् युगपत्परिकल्पयेत् ।
अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेत् ॥ २.१७४ ॥
सर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः ।
भैरवाष्टकलोकेशान् सास्त्रान्संपरिकल्पयेत् ॥ २.१७५ ॥
बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम् ।
पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥ २.१७६ ॥
आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम् ।
श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥ २.१७७ ॥
चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः ।
अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥ २.१७८ ॥
एकपादं तथा सौम्ये आग्नेय्यां त्रिपुरान्तकम् ।
नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् ॥ २.१७९ ॥
ऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः ।
तर्पयेन्मत्स्यमांसाद्यैरासवैर्विविधैस्तथा ॥ २.१८० ॥
गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत् ।
प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥ २.१८१ ॥
रेचकेन प्रयोगेन निवेद्य विधिपूर्वकम् ।
हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् ॥ २.१८२ ॥
अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः ।
कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥ २.१८३ ॥
कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेत् ।
उद्धृत्य प्रोक्षयेत्पश्चादस्त्रमन्त्रेण भामिनि ॥ २.१८४ ॥
पूरणं तेन कर्तव्यं समीकरणमेव च ।
सेचनं कुट्टनं चैव लेपनं तेन कारयेत् ॥ २.१८५ ॥
प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत् ।
पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणम् ॥ २.१८६ ॥
वज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः ।
याम्यसौम्यमुखी चैका वज्रमेतत्प्रकीर्तितम् ॥ २.१८७ ॥
़ुओतेद्, wइथत्त्रिबुतिओन् तो थे ष्वतन्त्र, अद् ।ंर्ग् ।Kড়्। ६:२--४ इन् थे fओर्म्:
वज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः ।
याम्यसौम्यमुखा त्वेका वज्रमेतत्प्रकीर्तितम् ॥ २.१८७*१ ॥
असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः ।
सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥ २.१८८ ॥
कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम् ।
दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् ॥ २.१८९ ॥
स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम् ।
आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् ॥ २.१९० ॥
पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमम् ।
चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥ २.१९१ ॥
पूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि ।
पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् ॥ २.१९२ ॥
वागीशीं च समाहूय प्रणवादिनमोन्तगाम् ।
नीलोत्पलदलश्यामामृतुमच्चारुलोचनाम् ॥ २.१९३ ॥
सर्वलक्षणसंपूर्णां सर्वावयवभूषिताम् ।
ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः ॥ २.१९४ ॥
ऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम् ।
पूजयेद्गंधपुष्पाद्यैर्भवमन्त्रमनुस्मरन् ॥ २.१९५ ॥
ततो मुद्रां दर्शयेत संनिधानाय मन्त्रवित् ।
ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेत् ॥ २.१९६ ॥
कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत् ।
अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥ २.१९७ ॥
अग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु ।
षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु ॥ २.१९८ ॥
आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत् ।
ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेत् ॥ २.१९९ ॥
योनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा ।
अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः ॥ २.२०० ॥
दर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेत् ।
अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेत् ॥ २.२०१ ॥
सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम् ।
दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् ॥ २.२०२ ॥
रक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेत् ।
़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:९ ब्थुस्:
यदुक्तं श्रीमत्स्वतन्त्रे---
सप्तवारास्त्रजप्तेन दर्बेणैवास्त्रकङ्कणम् ।
बध्नीयाद्दक्षिणे हस्ते मन्त्रमस्त्रमनुस्मरन् ।
रक्षार्थमस्त्रगर्भस्य इति
अपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥ २.२०३ ॥
हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत् ।
हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् ॥ २.२०४ ॥
गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः ।
त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् ॥ २.२०५ ॥
पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते ।
सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् ॥ २.२०६ ॥
ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत् ।
प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेत् ॥ २.२०७ ॥
गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात् ।
पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेत् ॥ २.२०८ ॥
मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम् ।
़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:११ --१२ थुस्:
यथोक्तं श्रीमत्स्वतन्त्रे---
पूर्वमध्यापरे वह्नेस्त्रीन्भागान्सम्प्रकल्पयेत् ।
मुखहृत्पाददेशे तु त्रितत्त्वाहुतिभिः क्रमात् ।
शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥ २.२०९ ॥
पञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यसौम्यकम् ।
अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया ॥ २.२१० ॥
वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसंख्यया ।
नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयम् ॥ २.२११ ॥
आहुतित्रितयेनैव तिलैः सर्वं तु कारयेत् ।
ततः कलासमूहं च पञ्च चाथ चतुष्टयम् ॥ २.२१२ ॥
अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात् ।
शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेत् ॥ २.२१३ ॥
अङ्गानि विन्यसेत्पश्चाथृदाद्यानि यथाक्रमम् ।
त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयम् ॥ २.२१४ ॥
सीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते ।
अस्त्रेण वीजयेदग्निमस्त्रेणैव तु पूजयेत् ॥ २.२१५ ॥
त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम् ।
एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् ॥ २.२१६ ॥
़ूOट्Eडिन् थे ।ंर्ग्V। अद् ।Kড়्। ६:१२ --१३ थुस्:
यदुक्तं तत्रैव---
अस्त्रेण वीजयेद्वह्निमस्त्रेणैव तु पूजयेत् ।
त्रिराहुतिप्रयोगेण जातकर्म कृतं भवेत् ।
अस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये ।
वक्त्राण्युद्धाटयेत्पश्चाद्वक्त्रेणैवाहुतित्रयात् ।
वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥ २.२१७ ॥
वक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम् ।
प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥ २.२१८ ॥
दर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान् ।
सौम्याग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा ॥ २.२१९ ॥
अस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे ।
रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥ २.२२० ॥
सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितम् ।
आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेत् ॥ २.२२१ ॥
गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत् ।
मेखलोपरि लोकेशान् पूजयेत्प्रणवेन तु ॥ २.२२२ ॥
रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये ।
ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् ॥ २.२२३ ॥
पुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेत् ।
कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥ २.२२४ ॥
ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः ।
शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥ २.२२५ ॥
विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु ।
पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥ २.२२६ ॥
धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः ।
चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु ॥ २.२२७ ॥
स्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेत् ।
कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा ॥ २.२२८ ॥
अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेत् ।
पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥ २.२२९ ॥
दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेत् ।
शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् ॥ २.२३० ॥
स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ ।
दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः ॥ २.२३१ ॥
आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकम् ।
आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् ॥ २.२३२ ॥
शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु ।
कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् ॥ २.२३३ ॥
योनिसंस्थं चाज्यपात्रमुद्प्लवं संप्लवं ततः ।
दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् ॥ २.२३४ ॥
पवैत्रमेतद्विहितमुत्प्लवं तेन संप्लवम् ।
अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकम् ॥ २.२३५ ॥
पराङ्मुखं तु त्रीन्वारान् संमुखं त्रींस्तथैव च ।
अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना ॥ २.२३६ ॥
दर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेत् ।
नीराजनं ततः कुर्यात्पर्यग्निकरणं ततः ॥ २.२३७ ॥
धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् ।
धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा ॥ २.२३८ ॥
अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु ।
सकृदुच्चारयोगेन पूजयेद्भैरवेण तु ॥ २.२३९ ॥
वक्त्रसंधानकं वक्त्रैराहुतित्रितयेन तु ।
अपरास्येन तद्वक्त्रसंधानं तु समाचरेत् ॥ २.२४० ॥
एवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेत् ।
त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥ २.२४१ ॥
पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितम् ।
त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः ॥ २.२४२ ॥
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु ।
मुक्तिकामस्य दीक्षायामूर्ध्ववक्त्रस्य मुख्यता ॥ २.२४३ ॥
पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः ।
सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् ॥ २.२४४ ॥
मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा ।
दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेत् ॥ २.२४५ ॥
शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च ।
सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा ॥ २.२४६ ॥
पश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः ।
आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥ २.२४७ ॥
आज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु ।
न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥ २.२४८ ॥
उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना ।
नाडीत्रयेण युगपत्पात्रे भागत्रयं न्यसेत् ॥ २.२४९ ॥
सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत् ।
इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् ॥ २.२५० ॥
एवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेत् ।
भैरवेणैव मन्त्रेणाग्नये स्वाहान्तमेव च ॥ २.२५१ ॥
अग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेत् ।
सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥ २.२५२ ॥
धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत् ।
अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः ॥ २.२५३ ॥
प्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेत् ।
शुक्लपक्षे विधिर्ह्येष कृष्णपक्षेऽन्यथा भवेत् ॥ २.२५४ ॥
सोमभागे भवेत्सूर्यो ह्यग्निसंज्ञा तु पूर्ववत् ।
अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेत् ॥ २.२५५ ॥
यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी ।
प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥ २.२५६ ॥
चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः ।
प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् ॥ २.२५७ ॥
भैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः ।
अग्निं तु प्रोद्धरेत्पश्चात्पात्रे संस्थाप्य रक्षयेत् ॥ २.२५८ ॥
कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः ।
प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितम् ॥ २.२५९ ॥
पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत् ।
प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥ २.२६० ॥
आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत् ।
स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तम् ॥ २.२६१ ॥
पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः ।
भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः ॥ २.२६२ ॥
ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत् ।
स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेत् ॥ २.२६३ ॥
ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम् ।
तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः ॥ २.२६४ ॥
भावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः ।
प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः ॥ २.२६५ ॥
राज्यार्था दाहजननी मृत्युदा शत्रुकारिका ।
वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका ॥ २.२६६ ॥
सर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेत् ।
पूणा तु भैरवेणैव जिह्वानां कल्पनाय च ॥ २.२६७ ॥
पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत् ।
ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् ॥ २.२६८ ॥
आत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेत् ।
मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् ॥ २.२६९ ॥
नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् ।
पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् ॥ २.२७० ॥
अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम् ।
ओंकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेत् ॥ २.२७१ ॥
शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः ।
रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका ॥ २.२७२ ॥
मूर्तिभूतं प्रकल्प्यैवमष्टात्रिंशत्कलायुतम् ।
शोध्याध्वानं तु विन्यस्येद्दीक्षाकाले वरानने ॥ २.२७३ ॥
भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा ।
वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः ॥ २.२७४ ॥
संधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेत् ।
मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् ॥ २.२७५ ॥
स्थण्डिलस्थशिवालीनमेकार्थं चैव संधयेत् ।
शुद्धाज्येनाहुतिशतमष्टोत्कृष्टं वरानने ॥ २.२७६ ॥
भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम् ।
भैरवाष्टकलोकेशान् दशमांशेन होमयेत् ॥ २.२७७ ॥
मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत् ।
भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् ॥ २.२७८ ॥
पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च ।
पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥ २.२७९ ॥
सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः ।
धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः ॥ २.२८० ॥
जायते विपुला सिद्धिरधमा मध्यमोत्तमा ।
श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयात् ॥ २.२८१ ॥
क्शीराक्ततिलहोमेन शान्तिकर्म वरानने ।
सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् ॥ २.२८२ ॥
मारणं च वरारोहे क्रमेण परिकल्पयेत् ।
कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः ॥ २.२८३ ॥
जातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः ।
नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥ २.२८४ ॥
चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु ।
घृताक्तेन वरारोहे समन्त्री सपुरोहितः ॥ २.२८५ ॥
राज्ञी पुत्रसमोपेता वशं याति वरानने ।
यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥ २.२८६ ॥
विद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः ।
मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितम् ॥ २.२८७ ॥
भक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः ।
एवं होमानुसारेण साधको विधिसंस्थितः ॥ २.२८८ ॥
पूजाहोमरतो नित्यं यान्यान्कामान्समीहते ।
तांस्तान्स साधयत्येव भैरवस्य वचो यथा ॥ २.२८९ ॥

इति श्रीस्वच्छन्दतन्त्रे द्वितीयः पटलः

तृतीयः पटलः[सम्पाद्यताम्]

अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः ।
वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः ॥ ३.१ ॥
भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।
जिह्मजेनोपवीतेन सवासा वा दिगम्बरः ॥ ३.२ ॥
सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः ।
दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः ॥ ३.३ ॥
सुधूपितः सुताम्बूलश्चन्दनागुरुचर्चितः ।
महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः ॥ ३.४ ॥
द्वाराध्यक्षान् पूजयित्वा पुष्पप्रक्षेपणं ततः ।
हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च ॥ ३.५ ॥
पार्ष्ण्यधोहस्तसंयोगाद्विघ्नप्रोच्चाटनाय वै ।
पार्ष्ण्या भूमिगतान् हन्यात्तालया चान्तरिक्षगान् ॥ ३.६ ॥
मन्त्रैर्दिव्यान् विशोध्यैवं यागहर्म्यं विशेत्ततः ।
रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेत् ॥ ३.७ ॥
वर्मणा मायारूपेणाच्छाद्यैव तु मखालयम् ।
ततो दक्षिणदिग्भागे उपविश्य वरानने ॥ ३.८ ॥
करन्यासं यथापूर्वं दहनोत्पूयने तथा ।
प्लावनाप्यायने चैव सकलीकरणं तथा ॥ ३.९ ॥
पूर्ववन्मानसं यागमन्तर्देहे समाचरेत् ।
शक्त्याधारमनन्तं च धर्मादिचरणावधि ॥ ३.१० ॥
गात्रकाणि त्वधर्माद्यस्तथा सन्धानकीलकान् ।
अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः ॥ ३.११ ॥
पुष्कराणि च शक्तीश्च मण्डलान्मण्डलाधिपान् ।
शिवान्तमासनं दद्यात्पूर्वरूपं ध्रुवेण तु ॥ ३.१२ ॥
मूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकम् ।
द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च ॥ ३.१३ ॥
विद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयम् ।
शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् ॥ ३.१४ ॥
मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेत् ।
संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेत् ॥ ३.१५ ॥
सद्योजातं च वामं च अघोरं च यदुक्तवान् ।
पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेत् ॥ ३.१६ ॥
हृदयादींस्ततः पञ्च दिशासु विदिशासु च ।
पूर्वतो यावदीशान्तं भैरवावरणं बहिः ॥ ३.१७ ॥
लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि ।
अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ॥ ३.१८ ॥
पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि ।
क्रमेणोच्चारयेत्सर्वान् यावत्तद्गर्भमैश्वरम् ॥ ३.१९ ॥
मन्त्रसन्धानमेतद्धि परमीकरणं शृणु ।
उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितम् ॥ ३.२० ॥
तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् ।
अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा ॥ ३.२१ ॥
पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु ।
देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने ॥ ३.२२ ॥
भेदयित्वा क्रमात्सर्वं यावद्वै निधनान्तिकम् ।
निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनम् ॥ ३.२३ ॥
तदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेत् ।
सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेत् ॥ ३.२४ ॥
तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः ।
यथा स्वरूपसंस्थानवर्णा ये कथिता मया ॥ ३.२५ ॥
तथा ते विनियोक्तव्या मानसे मानसेन तु ।
कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवम् ॥ ३.२६ ॥
शुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतम् ।
तत्रापि परितो ज्ञेयमनिर्देश्यमनामयम् ॥ ३.२७ ॥
यत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना ।
ओंकारबिन्दुनादानां विलयं तं विनिर्दिशेत् ॥ ३.२८ ॥
तत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन ।
यस्य नाग्रं च मूलं च दिशो विदिशस्तथा ॥ ३.२९ ॥
न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते ।
प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितम् ॥ ३.३० ॥
य एवं सततं कुर्याद्दैशिको यागतत्परः ।
स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा ॥ ३.३१ ॥
जले चाग्नौ च सम्पूज्य सम्यग्दीक्षाफलं लभेत् ।
अकृत्वा मानसं यागं योऽन्यं यागं समारभेत् ॥ ३.३२ ॥
अशिवः स तु विज्ञेयो न मोक्षाय विधीयते ।
आत्मयागे कृते चैव देहशुद्धिः प्रजायते ॥ ३.३३ ॥
अधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेत् ।
आत्मनिर्दहनं चैव मानसं च यदुक्तवान् ॥ ३.३४ ॥
विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः ।
यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् ॥ ३.३५ ॥
ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः ।
सर्वावस्थागतश्चैव विषयैरनुरञ्जितः ॥ ३.३६ ॥
सकृत्सम्पूज्य मुच्येत किं पुनर्यो दिने दिने ।
एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकम् ॥ ३.३७ ॥
इज्यादि चान्यतन्त्रेऽपि तद्वैतत्कामिकं भवेत् ।
नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदम् ॥ ३.३८ ॥
योगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवम् ।
सदाशिवोऽपि जानाति देवाश्चैवासुरादयः ॥ ३.३९ ॥
एवं तु मानसं यागं कृत्वा बाह्यं समाचरेत् ।
परां वृत्तिमनुध्यायन् द्रव्याण्यादौ विलोकयेत् ॥ ३.४० ॥
सितचन्दनकर्पूरं सुधूपं सितवाससी ।
पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकम् ॥ ३.४१ ॥
चूतपल्लवदर्भांस्तु सिद्धार्थान् खटिकां तथा ।
करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् ॥ ३.४२ ॥
वार्धानीं शिवकुम्भं च तथेध्मान् परिधीनपि ।
समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवम् ॥ ३.४३ ॥
तण्डुलांश्च तथा क्षीरमेवमादीन्यनेकशः ।
ततोऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा ॥ ३.४४ ॥
कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत् ।
उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने ॥ ३.४५ ॥
उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः ।
प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत्प्रिये ॥ ३.४६ ॥
भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमम् ।
गन्धैः पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकम् ॥ ३.४७ ॥
मन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेत् ।
पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा ॥ ३.४८ ॥
पश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेत् ।
मन्त्रसन्धानकं प्राग्वन्नाडीसन्धानमेव च ॥ ३.४९ ॥
मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगम् ।
भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेत् ॥ ३.५० ॥
वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेत् ।
द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः ॥ ३.५१ ॥
तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि ।
आत्मनो रेचकेनैव पूरकेण विशेद्धृदि ॥ ३.५२ ॥
नाडीसन्धानमेतद्धि शिवेन परिकीर्तितम् ।
व्यापकं तु शिवं ध्यायेन्मन्त्रमूर्तिमधिष्ठितम् ॥ ३.५३ ॥
दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितम् ।
पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा ॥ ३.५४ ॥
अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेत् ।
दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेत् ॥ ३.५५ ॥
तस्योपरि न्यसेत्पात्रं गोमयादीनि चाहरेत् ।
पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा ॥ ३.५६ ॥
गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि ।
शिखया वर्मणा क्षीरमस्त्रेणाज्यं कुशोदकम् ॥ ३.५७ ॥
धाम्ना च मन्त्रयेत्पश्चाद्गोमयादीनि योजयेत् ।
पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकम् ॥ ३.५८ ॥
संयोज्य मन्त्रयेत्पश्चात्तैरेव हृदयादिभिः ।
प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहम् ॥ ३.५९ ॥
धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिम् ।
मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा ॥ ३.६० ॥
शिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः ।
अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु ॥ ३.६१ ॥
यावद्भूमौ समन्तात्तु सौम्यास्यो दक्षिणे स्थितः ।
ततश्चैवोद्धरेच्छल्यमाजलान्तं व्यवस्थितम् ॥ ३.६२ ॥
रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेत् ।
समीकरणमस्त्रेण कवचेन तु सेचनम् ॥ ३.६३ ॥
आकोटनमथास्त्रेण ततो मार्जनलेपने ।
अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि ॥ ३.६४ ॥
शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत् ।
सप्तकृत्वोऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः ॥ ३.६५ ॥
ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेत् ।
चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् ॥ ३.६६ ॥
ऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरम् ।
पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा ॥ ३.६७ ॥
ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनाम् ।
शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुताम् ॥ ३.६८ ॥
नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् ।
ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदाम् ॥ ३.६९ ॥
गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेत् ।
ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलम् ॥ ३.७० ॥
गन्धोदकेन संलिप्य शिवाम्भोऽस्त्रेण प्रोक्षयेत् ।
अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि ॥ ३.७१ ॥
सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितम् ।
स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः ॥ ३.७२ ॥
सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा ।
सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः ॥ ३.७३ ॥
रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः ।
प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितम् ॥ ३.७४ ॥
आसनस्योपरि न्यस्येन्मूलमन्त्रमनुस्मरन् ।
कलाध्वभैरवादीनि न्यस्यार्घादीन् प्रकल्पयेत् ॥ ३.७५ ॥
मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु ।
गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेत् ॥ ३.७६ ॥
वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलम् ।
शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेत् ॥ ३.७७ ॥
सम्प्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्विताम् ।
कुम्भवच्चार्चयित्वा तामासनस्योपरि न्यसेत् ॥ ३.७८ ॥
गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीम् ।
उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेत् ॥ ३.७९ ॥
अच्छिन्नामनुलोमेन जलधारां तु पातयन् ।
तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करम् ॥ ३.८० ॥
आचार्यः कलशं पश्चाद्भैरवेण समुद्धरेत् ।
नयेद्वार्धानिमार्गेण तस्मिन् संस्थापयेत्पुनः ॥ ३.८१ ॥
वार्धानीं स्थापयेत्पश्चादस्त्रमन्त्रमनुस्मरन् ।
विशेषपूजामुभयोर्गन्धपुष्पपवित्रकैः ॥ ३.८२ ॥
मन्त्रसन्धानकं कुर्यान्नाडीसन्धिमथोभयोः ।
विकिरान् संहितान् पूर्वं वार्धान्याः कल्पयेदधः ॥ ३.८३ ॥
अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः ।
चक्रपट्टिसवज्रादित्रिशूलान्तान्यनेकशः ॥ ३.८४ ॥
योगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः ।
वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः ॥ ३.८५ ॥
शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितम् ।
तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेत् ॥ ३.८६ ॥
नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुम् ।
भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहम् ॥ ३.८७ ॥
सन्निधानं सदा तुभ्यमविघ्नार्थं सदा भव ।
अनुज्ञातोत्थितो यायादर्घहस्तो दिगीश्वरान् ॥ ३.८८ ॥
स्वनामपदविन्यासानोंकारादिनमोन्तगान् ।
गन्धपुष्पपवित्राद्यैः पूजयेत्तान् प्रयत्नतः ॥ ३.८९ ॥
इन्द्राद्यनन्तपर्यन्तांल्लोकपालान् प्रपूजयेत् ।
ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेत् ॥ ३.९० ॥
पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि ।
शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेत् ॥ ३.९१ ॥
ब्रह्मस्थानस्य पूर्वेण गुरून् पूज्य विनायकम् ।
वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमात् ॥ ३.९२ ॥
अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेत् ।
ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेत् ॥ ३.९३ ॥
पूर्वोक्तेन विधानेन भैरवेशं वरानने ।
पूजयित्वा पवित्राद्यैस्त्रिरावरणसंयुतम् ॥ ३.९४ ॥
स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितम् ।
मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च ॥ ३.९५ ॥
परमीकरणं कुर्याद्व्यापकेन परेण तु ।
नैवेद्यान् विविधाकारान् दत्त्वा मुद्रां प्रदर्शयेत् ॥ ३.९६ ॥
प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकम् ।
पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते ॥ ३.९७ ॥
भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः ।
ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते ॥ ३.९८ ॥
ततोऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा ।
भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा ॥ ३.९९ ॥
अग्नेः सन्तर्पणं कुर्यात्सहस्रेण शतेन वा ।
ततश्चरुं च श्रपयेत्स्थालीं संगृह्य निर्व्रणाम् ॥ ३.१०० ॥
शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत् ।
चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेत् ॥ ३.१०१ ॥
सूत्रेण वेष्टयेत्कण्ठे वर्मभूतेन सुव्रते ।
दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये ॥ ३.१०२ ॥
प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेत् ।
आसनं तत्र विन्यस्येदनन्तादिशिवान्तकम् ॥ ३.१०३ ॥
मूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेत् ।
त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमात् ॥ ३.१०४ ॥
मानसेन प्रयोगेण भावपुष्पैर्वरानने ।
चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः ॥ ३.१०५ ॥
तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः ।
क्षीरं प्रोक्ष्य शिवाम्भोभिस्तण्डुलांश्च समासतः ॥ ३.१०६ ॥
मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः ।
मूलमन्त्रेण देवेशि एकचित्तः समाहितः ॥ ३.१०७ ॥
चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत् ।
तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेत् ॥ ३.१०८ ॥
त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात्प्रिये ।
भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेत् ॥ ३.१०९ ॥
स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेत् ।
भैरवेण षडङ्गेन वषड्जातियुतेन च ॥ ३.११० ॥
मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत् ।
स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहिताम् ॥ ३.१११ ॥
ड्wइवेदि प्रिन्त्स्स्था(ल्यां लीं) तस्योपरि
जपन्नेकैकयाहुत्या पातयेद्भैरवेण तु ।
अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् ॥ ३.११२ ॥
रजस्यादौ ततो देवि कर्तर्यां करणौ तथा ।
खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेत् ॥ ३.११३ ॥
त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितम् ।
शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेत् ॥ ३.११४ ॥
द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकम् ।
चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु ॥ ३.११५ ॥
पुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेत् ।
हृदाद्यावरणस्थानां दशमांशं निवेदयेत् ॥ ३.११६ ॥
कलशेऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा ।
भैरवस्य शतं होम्यमङ्गानां तु दशांशकम् ॥ ३.११७ ॥
साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत्प्रिये ।
विनायके शतं होम्यं भूपरिग्रहणे तथा ॥ ३.११८ ॥
अधिवासे तथैवेह अष्टोत्तरशतं हुतिः ।
प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके ॥ ३.११९ ॥
न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः ।
भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने ॥ ३.१२० ॥
शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु ।
द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेत् ॥ ३.१२१ ॥
प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेत् ।
समपादं स्तब्धकायं सौम्याननकृताञ्जलिम् ॥ ३.१२२ ॥
गुरुः पूर्वमुखोऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा ।
भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेत् ॥ ३.१२३ ॥
नाभ्यूर्ध्वं त्रींस्तथा वारान्नभ्यधस्त्रीन् प्रकल्पयेत् ।
शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु ॥ ३.१२४ ॥
वस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् ।
पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा ॥ ३.१२५ ॥
हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरम् ।
देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेत् ॥ ३.१२६ ॥
प्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेत् ।
विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवम् ॥ ३.१२७ ॥
अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते ।
दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः ॥ ३.१२८ ॥
कृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुम् ।
उत्थाप्य हस्तान् संगृह्य दक्षिणां मूर्तिमानयेत् ॥ ३.१२९ ॥
तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनम् ।
तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखम् ॥ ३.१३० ॥
गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत् ।
उपवेश्य ततः कृत्वा सकलीकरणे विधिम् ॥ ३.१३१ ॥
विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा ।
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् ॥ ३.१३२ ॥
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ।
अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेत् ॥ ३.१३३ ॥
व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये ।
आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुम् ॥ ३.१३४ ॥
धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेत् ।
भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु ॥ ३.१३५ ॥
व्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवत् ।
शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु ॥ ३.१३६ ॥
तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभम् ।
मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेत् ॥ ३.१३७ ॥
पूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु ।
मन्त्रन्यासो यथापूर्वमष्टात्रिंशत्कलावधि ॥ ३.१३८ ॥
कलाध्वानं न्यसेत्पश्चाच्छान्त्यतीताद्यनुक्रमात् ।
स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका ॥ ३.१३९ ॥
शान्त्यतीतादिका ज्ञेयास्तत्त्वभूतास्तु ताः कलाः ।
धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेत् ॥ ३.१४० ॥
आत्मान्तःकरणे यद्वत्तद्वत्पूजां समारभेत् ।
धाम प्रोच्चार्य सन्दध्यात्सबाह्याभ्यन्तरं पुनः ॥ ३.१४१ ॥
शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् ।
धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेत् ॥ ३.१४२ ॥
अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत् ।
उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु ॥ ३.१४३ ॥
प्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेत् ।
निर्गत्य वन्दयेद्देवं दण्डवत्त्रिः प्रदक्षिणम् ॥ ३.१४४ ॥
शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन् ।
शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः ॥ ३.१४५ ॥
नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः ।
नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः ॥ ३.१४६ ॥
आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु ।
प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेत् ॥ ३.१४७ ॥
उपवेश्य करे दर्भं भैरवेण समर्पयेत् ।
मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः ॥ ३.१४८ ॥
पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता ।
सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता ॥ ३.१४९ ॥
नाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयम् ।
तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् ॥ ३.१५० ॥
ग्रहणाकर्षणार्थं तु गृह्णन्मुञ्चन् पुनः पुनः ।
दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः ॥ ३.१५१ ॥
शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु ।
सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेत् ॥ ३.१५२ ॥
मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत् ।
हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः ॥ ३.१५३ ॥
शिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः ।
कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः ॥ ३.१५४ ॥
युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः ।
एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु ॥ ३.१५५ ॥
उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम् ।
भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः ॥ ३.१५६ ॥
धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेत् ।
मन्त्राणां दीपनं कुर्याद्धामाद्यस्त्रावधि क्रमात् ॥ ३.१५७ ॥
हुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् ।
प्रणवादिफडन्तेन आहुतीः प्रतिपादयेत् ॥ ३.१५८ ॥
हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने ।
पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् ॥ ३.१५९ ॥
मन्त्राः करणभूतास्तु पशुकार्यस्य साधने ।
आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥ ३.१६० ॥
क्रूरकार्ये तु कर्तव्ये मन्त्रान् सन्दीप्य योजयेत् ।
क्रूरजात्यनुरूपेण वाचकान् योजयेत्सदा ॥ ३.१६१ ॥
भ्रुकुटीकरालवदनान् वाच्यरूपान् विचिन्तयेत् ।
सौम्यजातियुतान् सौम्ये सौम्यरूपान् विचिन्तयेत् ॥ ३.१६२ ॥
पाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकम् ।
त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकम् ॥ ३.१६३ ॥
शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेत् ।
पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः ॥ ३.१६४ ॥
प्रसारयेद्गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि ।
शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेत् ॥ ३.१६५ ॥
सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता ।
ओंकारादि स्वनाम्ना तु नमस्कारावसानकम् ॥ ३.१६६ ॥
शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेत् ।
गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् ॥ ३.१६७ ॥
सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः ।
शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः ॥ ३.१६८ ॥
ताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेत् ।
हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि ॥ ३.१६९ ॥
नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः ।
कदम्बगोलकाकारं स्फुरत्तारकसन्निभम् ॥ ३.१७० ॥
हृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना ।
धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमात् ॥ ३.१७१ ॥
द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु ।
संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते ॥ ३.१७२ ॥
व्यापकं भावयित्वा तु कवचेनावगुण्ठयेत् ।
भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ॥ ३.१७३ ॥
द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे ।
बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ॥ ३.१७४ ॥
पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः ।
चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः ॥ ३.१७५ ॥
मलः कर्म निमित्तं तु नैमित्तिकमतः परम् ।
आधाररूपं नैमित्तं शरीरभुवनादिकम् ॥ ३.१७६ ॥
निमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः ।
तांश्चावलोकयेत्सूत्रे बन्ध्यबन्धनहेतुतः ॥ ३.१७७ ॥
पाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना ।
स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमात् ॥ ३.१७८ ॥
पुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेत् ।
हुंफ.कारान्तयोगेनागृह्य संहारमुद्रया ॥ ३.१७९ ॥
धाम्ना तु योजयेत्सूत्रे नमस्कारान्तयोगिना ।
एवं शान्त्यादिकान् पाशान् स्थानात्संगृह्य योजयेत् ॥ ३.१८० ॥
भावयेत्त्रिविधान् पाशान् पञ्चतत्त्वाध्वव्यापकान् ।
त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी ॥ ३.१८१ ॥
शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता ।
आधेयग्रह आधारं गृहीतं भावयेत्पशोः ॥ ३.१८२ ॥
गन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेत् ।
शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयम् ॥ ३.१८३ ॥
सन्निधानाय पाशानामतः पाशांस्तु दीपयेत् ।
स्वनामजातिफट्कारधामभिश्च त्रयं त्रयम् ॥ ३.१८४ ॥
विश्लेषकरणार्थं तु पाशानां दीपनं भवेत् ।
दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना ॥ ३.१८५ ॥
सूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमात् ।
धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृत् ॥ ३.१८६ ॥
बन्धने तु प्रयोगोऽयं सूत्रे ग्रन्थीन् प्रदापयेत् ।
बन्धने परिमाणं च कर्मणो विषयस्य च ॥ ३.१८७ ॥
षट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा ।
पाशान् संस्थाप्य पात्रे तु संपातं जुहुयात्सकृत् ॥ ३.१८८ ॥
पात्रसम्पुटमध्यस्थान् स्थण्डिले विनिवेदयेत् ।
नीत्वा समर्पयेत्कुम्भे पाशान् संरक्ष हे विभो ॥ ३.१८९ ॥
दर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेत् ।
स्ह्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेत् ॥ ३.१९० ॥
ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि ।
उत्थाप्य पञ्चगव्यादीन् दद्याद्वै भैरवेण तु ॥ ३.१९१ ॥
गोमयेन शुचौ देशे कार्यं मण्डलकत्रयम् ।
एकस्मिन्मण्डले विष्टः पञ्चगव्यं शिशुः पिबेत् ॥ ३.१९२ ॥
उपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः ।
आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः ॥ ३.१९३ ॥
भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत् ।
पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनम् ॥ ३.१९४ ॥
अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेत् ।
आचार्यो जुहुयात्पश्चात्प्रायश्चित्तं शिवेन तु ॥ ३.१९५ ॥
विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि ।
अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद्विशुद्ध्यति ॥ ३.१९६ ॥
पश्चात्सन्तर्पयेद्धोमसहस्रेण शतेन वा ।
मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनम् ॥ ३.१९७ ॥
विशेषपूजनं चार्घं मुद्राबन्धं वरानने ।
स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेत् ॥ ३.१९८ ॥
निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने ।
रेचकेन तु संगृह्य भैरवं तमनुस्मरन् ॥ ३.१९९ ॥
मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने ।
अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत्पुनः ॥ ३.२०० ॥
तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत् ।
कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् ॥ ३.२०१ ॥
प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत्प्रिये ।
शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेत् ॥ ३.२०२ ॥
गृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये ।
पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः ॥ ३.२०३ ॥
तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने ।
सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् ॥ ३.२०४ ॥
भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् ।
कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः ॥ ३.२०५ ॥
ततश्चैव तु निर्गत्य बलिकर्म समारभेत् ।
बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादरात् ॥ ३.२०६ ॥
तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेत् ।
भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः ॥ ३.२०७ ॥
पातालतलसंस्थाश्च शिवयागे सुभाविताः ।
ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥ ३.२०८ ॥
स्वाहाकारसमायोगात्तृप्यन्तूच्चारयन् क्षिपेत् ।
नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमात् ॥ ३.२०९ ॥
पूर्वादीशानपर्यन्तमधश्चोर्ध्वं समन्ततः ।
कोणस्थान् क्षेत्रपालांश्च पतिताञ्छ्वपचानपि ॥ ३.२१० ॥
बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने ।
सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुम् ॥ ३.२११ ॥
सहायैः सहितो वीर एकचित्तः समाहितः ।
प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् ॥ ३.२१२ ॥
पञ्चगव्यं पिबेत्पूर्वं चरुकं दन्तधावनम् ।
प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च ॥ ३.२१३ ॥
यागबूमौ स्वपेत्पाश्चाच्छिष्यैः सह वरानने ।
भैरवध्यानयोगेन समाधौ जाग्रदेव वा ॥ ३.२१४ ॥

स्वच्छन्दतन्त्रेऽधिवासपटलस्तृतीयः

चतुर्थः पटलः[सम्पाद्यताम्]

अधिवासानन्तरभाविनीं दीक्षां प्रस्तावयितुं श्रीभैरव उवाच
प्रत्यूषे विमले कृत्वा शौचाद्यान् पुर्र्ववत्क्रमात् ।
सकलीकरणं कृत्वा पूर्ववत्प्रविशेद्गृहम् ॥ ४.१ ॥
शिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः ।
प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेत् ॥ ४.२ ॥
शुभान् स्वप्नान् प्रवक्ष्यामि अशुभांश्च वरानने ।
स्वप्नेषु मदिरापानमाममांसस्य भक्षणम् ॥ ४.३ ॥
क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् ।
भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ॥ ४.४ ॥
श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणम् ।
सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् ॥ ४.५ ॥
रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च ।
दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् ॥ ४.६ ॥
नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः ।
आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति ॥ ४.७ ॥
नदीसमुद्रतरणमाकाशगमनं तथा ।
भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ॥ ४.८ ॥
ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनम् ।
हर्म्यस्यारोहणं चैव प्रासादशिखरेऽपि वा ॥ ४.९ ॥
नराश्ववृषपोतेभतरुशैलाग्ररोहणम् ।
विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ॥ ४.१० ॥
लाभः सिद्धचरोश्चैव देवादीनां च दर्शनम् ।
गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः ॥ ४.११ ॥
उप्वीताञ्जनं चैव अमृतं पारतौषधीः ।
शक्तिं कमण्डलुं पद्ममक्षसूत्रं मनःशिलाम् ॥ ४.१२ ॥
प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च ।
दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा ॥ ४.१३ ॥
क्षतजार्णवसांग्रामतरणं विजयं रणे ।
ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् ॥ ४.१४ ॥
वीरवेतालसिद्धैश्च महामांसस्य विक्रयम् ।
महापाशोः संविभागं लब्ध्वा देवेभ्य आदरात् ॥ ४.१५ ॥
आत्मना पूजयन् देवं जपन् ध्यायन् स्तुवन्नपि ।
सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति ॥ ४.१६ ॥
हंससारसचक्राह्वमयूरशवरोहणम् ।
मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह ॥ ४.१७ ॥
भैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः ।
शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे ॥ ४.१८ ॥
तैलाभ्यङ्गस्तथा पानं विशनं च रसातले ।
अन्धकूपे च पतनमथ पङ्के निमज्जनम् ॥ ४.१९ ॥
वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वतात् ।
कर्तनं कर्णनासाभ्यामथ वा हस्तपादयोः ॥ ४.२० ॥
पतनं दन्तकोशानामृक्षवानरदर्शनम् ।
वेतालक्रूरसत्वानां तथैव कालपूरुषाः ॥ ४.२१ ॥
कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः ।
रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेत् ॥ ४.२२ ॥
म्रियते नात्र संदेहो यदि शान्तिं न कारयेत् ।
गृहप्रसादभेदं च शय्यावस्त्रासनेषु च ॥ ४.२३ ॥
आत्मनोऽभिभवं संख्य आत्मद्रव्यापहारणम् ।
खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च ॥ ४.२४ ॥
महिषोलूककाकेषु रोहणं च प्रवर्तनम् ।
भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनम् ॥ ४.२५ ॥
कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति ।
हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् ॥ ४.२६ ॥
स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणम् ।
उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति ॥ ४.२७ ॥
अशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः ।
शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेत् ॥ ४.२८ ॥
अष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति ।
पूर्ववत्सकलीकृत्य विघ्नोच्चाटनरक्षणम् ॥ ४.२९ ॥
वेष्टनं पूर्ववत्कुर्याच्छिवम्भः शिवहस्तकम् ।
लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलम् ॥ ४.३० ॥
अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनम् ।
प्रायश्चित्तं ततः पश्चाद्दुस्वप्नार्थं यदुक्तवान् ॥ ४.३१ ॥
एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवम् ।
निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् ॥ ४.३२ ॥
नित्यकर्म ततः कुर्यात्पूजाहोमजपादिकम् ।
नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेत् ॥ ४.३३ ॥
उपलिप्य शिवाम्भोभिर्ब्रम्ह्मस्थानं प्रपूजयेत् ।
भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेत् ॥ ४.३४ ॥
करणीं खटिकां चैव भैरवेण प्रपूजयेत् ।
धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः ॥ ४.३५ ॥
निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेत् ।
नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः ॥ ४.३६ ॥
स्नानादि पूर्वमन्त्रैः सकलीकरणादिकम् ।
आत्मरक्षास्त्रप्राकारद्वारपालादिपूजनम् ॥ ४.३७ ॥
विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनाम् ।
अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनम् ॥ ४.३८ ॥
उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत् ।
शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनम् ॥ ४.३९ ॥
लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेत् ।
मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना ॥ ४.४० ॥
वर्मणा वेष्टयेत्पश्चात्प्रणवेनाभिमन्त्रयेत् ।
अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥ ४.४१ ॥
चतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमात् ।
प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत्ततः ॥ ४.४२ ॥
गुरून् संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु ।
अनन्तमासनं प्राग्वच्छिवान्तं प्रणवेन तु ॥ ४.४३ ॥
मूर्त्यादि पूर्वन्न्यस्येद्धृदाद्यावरणान्तगम् ।
पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेत् ॥ ४.४४ ॥
निरोधार्घेण चार्धं तु दत्वा चैव निरोधयेत् ।
जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेत् ॥ ४.४५ ॥
नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुम् ।
आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् ॥ ४.४६ ॥
कलशस्थस्य वामेन रोचयेत्पूरयेत्ततः ।
मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेत् ॥ ४.४७ ॥
अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत् ।
एवं साधनकं कृत्वा ततस्तर्पणमारभेत् ॥ ४.४८ ॥
दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत् ।
प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् ॥ ४.४९ ॥
विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः ।
आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः ॥ ४.५० ॥
संपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमम् ।
मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः ॥ ४.५१ ॥
विज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः ।
स्नानाधिवासनाद्यं यन्मण्डलेऽग्नौ च यत्कृतम् ॥ ४.५२ ॥
विधानं पुष्कलं सम्यक्त्वत्प्रसादादिहास्तु तत् ।
इदानीं शिष्यदेहे तु सकलीकरणादिका ॥ ४.५३ ॥
योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात्प्रसिद्ध्यतु ।
एवमस्त्वित्यनुज्ञातः परमेशेन वीरराट् ॥ ४.५४ ॥
लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः ।
पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकम् ॥ ४.५५ ॥
धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः ।
प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेत् ॥ ४.५६ ॥
शिवाम्भोऽस्त्रेण संताड्य भस्मना च कुशैः क्रमात् ।
मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेत् ॥ ४.५७ ॥
उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकम् ।
सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥ ४.५८ ॥
शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलम् ।
मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनम् ॥ ४.५९ ॥
उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेत् ।
वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् ॥ ४.६० ॥
पूजयेद्गन्धपुष्पाद्यैर्भैरवेणाभिमन्त्रयेत् ।
नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेत् ॥ ४.६१ ॥
अकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः ।
पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च ॥ ४.६२ ॥
मुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा ।
मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेत् ॥ ४.६३ ॥
प्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च ।
अग्निकुण्डसमीपे तु आचार्यः पशुना सह ॥ ४.६४ ॥
आत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु ।
पूर्वन्नाडिसंधानं तदर्थं चाहुतित्रयम् ॥ ४.६५ ॥
संपाताभिहुतिं कृत्वा अणुतर्पणमेव च ।
पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेत् ॥ ४.६६ ॥
धाम्ना चाष्टशतं पश्चात्पातयेदाहुतित्रयम् ।
जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥ ४.६७ ॥
बीजाहारे तथा देशभावशुद्धौ द्विजो भवेत् ।
प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा ॥ ४.६८ ॥
अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेत् ।
रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि ॥ ४.६९ ॥
ओंकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगम् ।
विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः ॥ ४.७० ॥
छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेत् ।
अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेत् ॥ ४.७१ ॥
तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु ।
संहारमुद्रया सम्यक्पूरकेण विशेद्धृदि ॥ ४.७२ ॥
संस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः ।
त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदम् ॥ ४.७३ ॥
तत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु ।
संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेत् ॥ ४.७४ ॥
भैरवेणाभिमन्त्र्य एवमुपवीतं शिशोर्ददेत् ।
आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेत् ॥ ४.७५ ॥
पिण्डस्यापादनं जातेः आहुतित्रितयेन तु ।
चैतन्यस्यापि संस्कारमाधानान्त्येष्टितः परम् ॥ ४.७६ ॥
सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत् ।
शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः ॥ ४.७७ ॥
समयी संस्कृतो ह्येवं वचनेष्यार्हता भवेत् ।
श्रवणेऽध्ययने होमे पूजनादौ तथैव च ॥ ४.७८ ॥
चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् ।
अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनाम् ॥ ४.७९ ॥
विधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकम् ।
गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणम् ॥ ४.८० ॥
फलमाकाङ्क्षसे यादृक्तादृक्साधनमारभे ।
वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥ ४.८१ ॥
मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः ।
वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥ ४.८२ ॥
साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः ।
शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः ॥ ४.८३ ॥
ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः ।
त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः ॥ ४.८४ ॥
द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः ।
कर्मकृत्फलमाकाङ्क्षञ्शुभैकस्थोऽशुभोज्झितः ॥ ४.८५ ॥
तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनम् ।
गृहस्थो वा यतिर्वासावाश्रमैकतमस्थितः ॥ ४.८६ ॥
मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः ।
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम् ॥ ४.८७ ॥
एषां निर्बीजिका दीक्षा समयदिविवर्जिता ।
विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये ॥ ४.८८ ॥
दीक्षानुग्राहिका तेषां समयाचारसंयुता ।
विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः ॥ ४.८९ ॥
तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता ।
सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता ॥ ४.९० ॥
गृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेत् ।
पाशसूत्रकमादाय शिष्यदेहेऽवलम्बयेत् ॥ ४.९१ ॥
अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः ।
कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः ॥ ४.९२ ॥
सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः ।
षड्विधस्याध्वमार्गस्य साधारणगतस्य तु ॥ ४.९३ ॥
कुण्डे संकल्प्य संशोध्यमध्वसंधौ तु होमयेत् ।
मूलमन्त्राष्टशतिकमध्वसंधानहेतुतः ॥ ४.९४ ॥
अध्वावलोकनं पश्चाद्व्याप्यव्यापकभेदतः ।
भुवनव्याप्तिता तत्त्वेष्वनन्तादिशिवान्तके ॥ ४.९५ ॥
व्यापकानि च षट्त्रिंशत्मन्त्रवर्णपदात्मकाः ।
तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः ॥ ४.९६ ॥
कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः ।
हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः ॥ ४.९७ ॥
एकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेत् ।
पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते ॥ ४.९८ ॥
एवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेत् ।
त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेत् ॥ ४.९९ ॥
अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति ।
तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेत् ॥ ४.१०० ॥
धामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः ।
उपस्थापनमन्त्रोऽयं व्याप्तिं ध्यात्वाध्वसंस्थिताम् ॥ ४.१०१ ॥
निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा ।
तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥ ४.१०२ ॥
अष्टाविंशतिः पदानि वर्ण एकोऽत्र संस्थितः ।
मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेत् ॥ ४.१०३ ॥
पुष्पगन्धादिना पूज्य संनिधावाहुतित्रयम् ।
मायीया भुवनाकारा मलाः कर्म च संस्थिताः ॥ ४.१०४ ॥
शरीरभुवनाकारा मायीयाः परिकीर्तिताः ।
भोगहेतुश्च कर्म स्यादभिलाषो मलोऽत्र तु ॥ ४.१०५ ॥
एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितम् ।
तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि ॥ ४.१०६ ॥
आदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्विताम् ।
हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु ॥ ४.१०७ ॥
शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः ।
समकालमृतुत्वेन वागीशीं संनिधापयेत् ॥ ४.१०८ ॥
ध्रुवेण पूजयेत्पुष्पैर्गन्धधूपैरनुक्रमात् ।
ओंकारेणाहुतिस्तिस्रो वागीशीसंनिधापने ॥ ४.१०९ ॥
शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् ।
रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥ ४.११० ॥
धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेत् ।
ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि ॥ ४.१११ ॥
पूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः ।
द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया ॥ ४.११२ ॥
आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि ।
संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेत् ॥ ४.११३ ॥
प्राक्कर्मवासनाशेषफलभोगत्वहेतवे ।
युगपद्भिन्नभोगानि देशकालशरीरतः ॥ ४.११४ ॥
मन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः ।
भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥ ४.११५ ॥
धाम्ना च योजयित्वा च जुहुयादाहुतित्रयम् ।
युगपत्सर्वगर्भेषु देहा विविधरूपकाः ॥ ४.११६ ॥
भैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः ।
गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयम् ॥ ४.११७ ॥
हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात् ।
सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः ॥ ४.११८ ॥
भोगनिष्पत्तये कर्म व्यापरसहकारणम् ।
तदभावान्न भोगः स्यात्तदर्थं मार्जनं स्मृतम् ॥ ४.११९ ॥
अर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः ।
लयः परमया प्रीत्या सुखदुःखादिकेऽप्यलम् ॥ ४.१२० ॥
तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेत् ।
आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः ॥ ४.१२१ ॥
यत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणम् ।
निष्कृत्यन्ते विशुद्ध्येत्तद्भूलोकसमवस्थितम् ॥ ४.१२२ ॥
संसारा दशचत्वारः संस्कारा अष्टभिः सह ।
चत्वारिंशद्द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥ ४.१२३ ॥
योनिर्बीजं तथा भाव आहारो देश एव च ।
एतेषां शोधनं देवि रुद्रांशापादनं तथा ॥ ४.१२४ ॥
अत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति ।
विषया भुवनाकारा ये केचिद्भोग्यरूपिणः ॥ ४.१२५ ॥
भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता ।
विश्लेषो निष्कृतेर्भोगात्भोगाभावे स हि स्मृतः ॥ ४.१२६ ॥
भोक्तृत्वं विषयासक्तिर्मलकार्यं प्रकीर्तितम् ।
भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतम् ॥ ४.१२७ ॥
विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया ।
धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च ॥ ४.१२८ ॥
आहुतित्रितयं धाम्ना पाशच्छेदेऽपि दापयेत् ।
पाशा देहे तु मायीयाः कलाद्या भूतकावधि ॥ ४.१२९ ॥
शरीरकरणाकाराः पुरुषार्थप्रसिद्धये ।
भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा ॥ ४.१३० ॥
पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः ।
एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते ॥ ४.१३१ ॥
शरीरशेषभङ्गेन एकचैतन्यभावना ।
पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च ॥ ४.१३२ ॥
शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभम् ।
उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेत् ॥ ४.१३३ ॥
तस्मात्तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतम् ।
मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि ॥ ४.१३४ ॥
कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद्ध्रुवेण तु ।
शिष्यदेहे निवेश्यैतन्नाडीरन्ध्रेण पूर्ववत् ॥ ४.१३५ ॥
तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयम् ।
कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् ॥ ४.१३६ ॥
स्वनामप्रणवाह्वानपूर्वं संतर्प्य चार्पयेत् ।
शब्दस्पर्शो त्यजेत्तस्मिन् ध्रुवाद्यौ नामसंयुतौ ॥ ४.१३७ ॥
स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेत् ।
तिसृभिस्तिसृभिर्होमात्पुर्यष्टांशं निवेदयेत् ॥ ४.१३८ ॥
आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत् ।
ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् ॥ ४.१३९ ॥
ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेत् ।
हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकम् ॥ ४.१४० ॥
प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा ।
मुमुक्षोर्निरपेक्षत्वात्प्रारब्ध्रेकं न शोधयेत् ॥ ४.१४१ ॥
साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत् ।
प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेत् ॥ ४.१४२ ॥
शिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतोऽन्यथा ।
प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी ॥ ४.१४३ ॥
लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता ।
प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् ॥ ४.१४४ ॥
भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः ।
सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् ॥ ४.१४५ ॥
निर्वाणेऽपि सबीजायां कर्माभावाद्विपद्यते ।
समयाचारपाशं हि दीक्षितः पालयेत्तु यः ॥ ४.१४६ ॥
तं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता ।
समयाचारपाशं तु निर्बीजायां विशोधयेत् ॥ ४.१४७ ॥
दीक्षामात्रेण मुक्तिः स्याद्भक्रिमात्राद्गुरोः सदा ।
सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका ॥ ४.१४८ ॥
अतीतनागतारब्धपाशत्रयवियोजिका ।
दीक्षावसाने शुद्धिः स्याद्देहत्यागे परं पदम् ॥ ४.१४९ ॥
एवं भावानुसारेण शिष्याणां गुरुणा सदा ।
फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ॥ ४.१५० ॥
अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा ।
क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥ ४.१५१ ॥
विषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवम् ।
करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणात् ॥ ४.१५२ ॥
कलासंधानकं कुर्याच्छुद्धाशुद्धद्विरूपगम् ।
शुद्धमुच्चारयेध्रस्वमशुद्धं दीर्घमेव च ॥ ४.१५३ ॥
एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत् ।
प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरम् ॥ ४.१५४ ॥
नमस्कारस्तदन्ते तु कलासंधानकं स्मृतम् ।
आवाह्य स्थाप्य संपूज्याहुतीस्तिस्रः प्रपातयेत् ॥ ४.१५५ ॥
कलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेत् ।
गुल्फादारभ्य नाभ्यन्तं शिष्यदेहेऽध्वकल्पनम् ॥ ४.१५६ ॥
प्रतिष्ठाया भवेद्व्याप्तिश्चतुर्विंशतितत्त्विका ।
षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका ॥ ४.१५७ ॥
ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते ।
मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेत् ॥ ४.१५८ ॥
अन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनम् ।
षट्कोशान्विषयान् पञ्च तदन्तर्भावयेत्सदा ॥ ४.१५९ ॥
विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः ।
भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना ॥ ४.१६० ॥
स्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववत् ।
प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥ ४.१६१ ॥
धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः ।
योजनं गर्भधारित्वं जननं पूर्ववत्क्रमात् ॥ ४.१६२ ॥
ऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेत् ।
अधिकारस्थथा भोगो लयो निष्कृतिरेव च ॥ ४.१६३ ॥
शिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः ।
विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना ॥ ४.१६४ ॥
पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु ।
सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेत् ॥ ४.१६५ ॥
आत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः ।
स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेत् ॥ ४.१६६ ॥
पूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयम् ।
रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा ॥ ४.१६७ ॥
विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेत् ।
कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः ॥ ४.१६८ ॥
अभावं भावयेत्तस्मिन् पाशजाले त्वनन्तके ।
कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः ॥ ४.१६९ ॥
तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेत् ।
स्थापयित्वा संपूज्य जुहुयादाहुतित्रयम् ॥ ४.१७० ॥
एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनम् ।
पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते ॥ ४.१७१ ॥
सप्त तत्त्वानि भुवनसप्तविंशतिरेव च ।
पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः ॥ ४.१७२ ॥
मन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनम् ।
प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥ ४.१७३ ॥
समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेत् ।
ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेत् ॥ ४.१७४ ॥
तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु ।
आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि ॥ ४.१७५ ॥
अस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेत् ।
द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु ॥ ४.१७६ ॥
पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेत् ।
पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु ॥ ४.१७७ ॥
योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववत् ।
शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेत् ॥ ४.१७८ ॥
प्रणवादि ततो रुद्रमावाह्य स्थाप्य पूजयेत् ।
ततोऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती ॥ ४.१७९ ॥
पुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवताम् ।
वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववत् ॥ ४.१८० ॥
ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत् ।
संधानार्थं तु मूलेन जुहुयादाहुतित्रयम् ॥ ४.१८१ ॥
स्वनाम्नावाहनं शान्तेर्विधिपूर्वं निवेदनम् ।
प्रमेयभावनां कृत्वा पूजयेत्कुसुमादिभिः ॥ ४.१८२ ॥
त्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवम् ।
तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च ॥ ४.१८३ ॥
पदैकादशिका ज्ञेया पुराणि दश सप्त च ।
मन्त्रौ द्वौ षड्विधोऽध्वैवं मुख्याः पाशा इमे स्मृताः ॥ ४.१८४ ॥
सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा ।
वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः ॥ ४.१८५ ॥
पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम् ।
छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥ ४.१८६ ॥
अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेत् ।
सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु ॥ ४.१८७ ॥
निष्कृतौ शतहोमं तु कवचेन तु कारयेत् ।
विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः ॥ ४.१८८ ॥
उद्धारकरणात्मस्थतत्स्थीकारान्भवेन तु ।
स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् ॥ ४.१८९ ॥
संपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकम् ।
स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेत् ॥ ४.१९० ॥
अहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः ।
वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् ॥ ४.१९१ ॥
कलासंधानकं पूर्वं शान्त्यतीते तु योजयेत् ।
ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयम् ॥ ४.१९२ ॥
ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना ।
कलोपस्थापनं पश्चाद्ध्रुवेण जुहुयात्प्रिये ॥ ४.१९३ ॥
त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् ।
शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥ ४.१९४ ॥
व्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये ।
बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥ ४.१९५ ॥
पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः ।
भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् ॥ ४.१९६ ॥
शोधनीया वरारोहे यावत्ते शिवरश्मयः ।
शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते ॥ ४.१९७ ॥
षडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु ।
कलाश्च पञ्च विज्ञेयास्तत्त्वषट्त्रिशदेव तु ॥ ४.१९८ ॥
सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् ।
एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता ॥ ४.१९९ ॥
मन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलम् ।
एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः ॥ ४.२०० ॥
ध्रुवेणावाह्य वागीशीं विन्यसेत्पूर्ववद्धुतिः ।
संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुम् ॥ ४.२०१ ॥
ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकम् ।
निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेत् ॥ ४.२०२ ॥
विश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु ।
ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतम् ॥ ४.२०३ ॥
सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् ।
नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेत् ॥ ४.२०४ ॥
मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे ।
प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा ॥ ४.२०५ ॥
विन्यस्य पूजयेत्पश्चात्संज्ञास्वाहान्तमेव च ।
आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति ॥ ४.२०६ ॥
ततो विसर्जयेद्देवं कारणं च सदाशिवम् ।
पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरम् ॥ ४.२०७ ॥
ता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता ।
क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया ॥ ४.२०८ ॥
इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपम् ।
विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता ॥ ४.२०९ ॥
स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते ।
आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् ॥ ४.२१० ॥
सशबोच्चारयोगेन आत्मतत्त्वे तु होमयेत् ।
मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे ॥ ४.२११ ॥
विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये ।
विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥ ४.२१२ ॥
उपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेत् ।
सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेत् ॥ ४.२१३ ॥
मन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेत् ।
तद्विशुद्ध्यै स होमः स्याद्विद्यातत्त्वे तु यः कृतः ॥ ४.२१४ ॥
मनोविज्ञानवैकल्यात्प्रायश्चित्तं तु यद्भवेत् ।
तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् ॥ ४.२१५ ॥
मानसेन प्रयोगेन शक्त्यन्तेऽध्वनि संस्थितम् ।
तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेत् ॥ ४.२१६ ॥
अध्वान्तस्थां परां शान्तामनौपम्यामनामयाम् ।
व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणम् ॥ ४.२१७ ॥
ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवत् ।
कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखाम् ॥ ४.२१८ ॥
शिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः ।
स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेत् ॥ ४.२१९ ॥
स्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः ।
प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखाम् ॥ ४.२२० ॥
हुत्वा निर्गम्य चाचम्याक्षाल्य स्रुक्स्रुवकर्तरीः ।
प्रविश्य सकलीकृत्य शिवहस्तानुपूजनम् ॥ ४.२२१ ॥
ततस्तु मण्डले पश्चात्पूजयेत्परमेश्वरम् ।
पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवम् ॥ ४.२२२ ॥
भगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितम् ।
पशुं संगृह्य संशोध्य शिखाच्छेदावसानकम् ॥ ४.२२३ ॥
त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया ।
त्वच्छक्त्यैव तु गन्तव्यमाशु ध्रुवपदं शिवम् ॥ ४.२२४ ॥
इदानीं योजने कर्म तवाज्ञानुविधायिनः ।
आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम् ॥ ४.२२५ ॥
लब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुरात् ।
अर्धहस्तो व्रजेदग्निं शिष्यमाहूय प्रोक्षयेत् ॥ ४.२२६ ॥
पूर्ववच्चासनस्थस्य सकलीकरणादिकम् ।
अन्तःकरणविन्यासं नाडीसंधानपूर्वकम् ॥ ४.२२७ ॥
पूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च ।
दशभागविभागेन यथा द्रव्यानुसारतः ॥ ४.२२८ ॥
मन्त्रान्संशोधयेत्पश्चात्सकलीकरणे स्थितान् ।
सकृदाहुतियोगेन अधिकारो विवर्ज्यताम् ॥ ४.२२९ ॥
सकलीकरणत्वेन न कदाचित्पशोः पुनः ।
योजनीयं प्रयोगं तु अधुना कथयामि ते ॥ ४.२३० ॥
ज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च ।
षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितम् ॥ ४.२३१ ॥
हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च ।
शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवम् ॥ ४.२३२ ॥
भेदनं च पदार्थानां भावप्राप्तिवशात्पुनः ।
आत्मविद्याशिवव्याप्तिमेवं ज्ञात्वा तु योजयेत् ॥ ४.२३३ ॥
तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः ।
षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः ॥ ४.२३४ ॥
तुटिषोडशमानेन कालेन कलितः प्रिये ।
संचरन्तं विभागेन यथावत्तं शृणुष्व मे ॥ ४.२३५ ॥
हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः ।
नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम् ॥ ४.२३६ ॥
तत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे तत्रस्थोऽपि न बाध्यते ॥ ४.२३७ ॥
शक्त्या चाधो यदा गच्छेदबुधस्तु तदा भवेत् ।
हृद्गतः पुनरुत्तिष्ठेद्बुध्यमानः स उच्यते ॥ ४.२३८ ॥
शक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता ।
अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेत् ॥ ४.२३९ ॥
न कालो न कला चारो न तत्त्वं नच कारणम् ।
सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् ॥ ४.२४० ॥
तद्वोदित्वा विमुच्येत गत्वा भूयो न जायते ।
अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते ॥ ४.२४१ ॥
आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत् ।
भुवनाध्वा स विज्ञेयस्तत्त्वाध्वा च तथैव हि ॥ ४.२४२ ॥
कलाकलितसंतानः प्राणः संचरते सदा ।
निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके ॥ ४.२४३ ॥
विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका ।
तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययम् ॥ ४.२४४ ॥
एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः ।
व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः ॥ ४.२४५ ॥
प्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः ।
कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे ॥ ४.२४६ ॥
वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे ।
स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु ॥ ४.२४७ ॥
शब्दात्प्राणः समाख्यातस्तस्माद्वर्णास्तु प्राणतः ।
उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥ ४.२४८ ॥
शब्दातीतो वरारोहे तत्त्वेन सह युज्यते ।
युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥ ४.२४९ ॥
नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा ।
अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः ॥ ४.२५० ॥
विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह ।
वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यतेऽधुना ॥ ४.२५१ ॥
एकाशीतिपदान्येव विद्याराजस्थितान्यपि ।
वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः ॥ ४.२५२ ॥
तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु ।
पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे ॥ ४.२५३ ॥
मन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता ।
पदिकादशिका सा च प्राणे चरति नित्यशः ॥ ४.२५४ ॥
अकारश्च उकारश्च मकारो बिन्दुरेव च ।
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥ ४.२५५ ॥
शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ।
उन्मना च ततोऽतीता तदतीतं निरामयम् ॥ ४.२५६ ॥
मन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते ।
हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः ॥ ४.२५७ ॥
अकारेण यदा युक्त उकारचरणेन तु ।
मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥ ४.२५८ ॥
बिन्दुः शिरःसमायोगात्सुस्वरत्वं प्रपद्यते ।
नादोऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेत् ॥ ४.२५९ ॥
अनेनैव च योगेन हंसः पुरुष उच्यते ।
ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु ॥ ४.२६० ॥
शक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेत् ।
व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवम् ॥ ४.२६१ ॥
शिवतत्त्वगतो हंसो न चरेत्व्यापको भवेत् ।
हंसोच्चारः समाख्यातः कारणैश्च समन्वितः ॥ ४.२६२ ॥
हकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः ।
हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः ॥ ४.२६३ ॥
कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः ।
तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयम् ॥ ४.२६४ ॥
त्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः ।
ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥ ४.२६५ ॥
शक्तिव्यापिनीसमनास्तासां वाच्यः शिवोऽव्ययः ।
मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेत् ॥ ४.२६६ ॥
समनामुन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः ।
सूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत्प्रिये ॥ ४.२६७ ॥
स्थूलस्थूलतरैर्भावैर्नानासिद्धिफलप्रदैः ।
सूक्ष्मोऽत्यन्तं परो भावस्त्वभावः स विधीयते ॥ ४.२६८ ॥
उन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः ।
तस्यापरं पुनः शून्यं संस्पर्शं च ततोऽपरम् ॥ ४.२६९ ॥
शब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च ।
पञ्चभूतात्मभुवनं कारणैः समधिष्ठितम् ॥ ४.२७० ॥
भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् ।
भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः ॥ ४.२७१ ॥
ब्रह्मादिकारणानां च साधने विग्रहं स्मरन् ।
पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयात् ॥ ४.२७२ ॥
मन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् ।
पूर्वोक्तरूपकध्यानात्सिद्ध्यन्त्यत्र न संशयः ॥ ४.२७३ ॥
ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् ।
तन्मयत्वं यदाप्नोति योगिनामधिपो भवेत् ॥ ४.२७४ ॥
शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेत् ।
स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् ॥ ४.२७५ ॥
शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेत् ।
समनध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥ ४.२७६ ॥
उन्मन्या तु परं सूक्ष्ममभावं भावयेत्सदा ।
सर्वेन्द्रियमनोतीतस्त्वलक्ष्योऽभाव उच्यते ॥ ४.२७७ ॥
अभावं भाव्यं भावेन भावं कृत्वा निराश्रयम् ।
सर्वोपाधिविनिर्मुक्तमभावं लभते पदम् ॥ ४.२७८ ॥
एष ते कारणत्यागः कालत्यागं निबोध मे ।
तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥ ४.२७९ ॥
तुटद्वयं समाश्रित्य एकैको भैरवः स्थितः ।
अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥ ४.२८० ॥
नवमस्तु परो देवः तेजसस्तूदयन्ति ते ।
सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥ ४.२८१ ॥
तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः ।
तदादिः संस्थितः कालः सर्वं चरति वाङ्मयम् ॥ ४.२८२ ॥
तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा ।
मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥ ४.२८३ ॥
अयनं वत्सरश्चैव युगं मन्वन्तरं तथा ।
कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेत् ॥ ४.२८४ ॥
व्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तम् ।
स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः ॥ ४.२८५ ॥
परार्धः चोर्र्.
सोऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेत् ।
सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः ॥ ४.२८६ ॥
उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते ।
नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेत् ॥ ४.२८७ ॥
तं च नित्योदितं प्राप्य तन्मयो जायते सदा ।
कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते ॥ ४.२८८ ॥
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकम् ।
शून्यत्रयं चलं ह्येतत्तदधो मध्य ऊर्ध्वतः ॥ ४.२८९ ॥
चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमम् ।
उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः ॥ ४.२९० ॥
तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः ।
षट्शून्यानि परित्यज्य सप्तमे तु लयं कुरु ॥ ४.२९१ ॥
तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितम् ।
अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ॥ ४.२९२ ॥
अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ।
सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितम् ॥ ४.२९३ ॥
यत्र यत्र च नादादिस्थूला अन्येऽपि संस्थिताः ।
तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितम् ॥ ४.२९४ ॥
तदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये ।
स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् ॥ ४.२९५ ॥
तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः ।
शून्यभावः समाख्यातः सामरस्यं निबोध मे ॥ ४.२९६ ॥
आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः ।
तृतीयं नाडिगं कुर्याच्छक्तौ कुर्याच्चतुर्थकम् ॥ ४.२९७ ॥
व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकम् ।
तात्वः समरसो देवि सप्तमस्तु विधीयते ॥ ४.२९८ ॥
शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमात् ।
पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् ॥ ४.२९९ ॥
पूरकं कुम्भकं कृत्वा समानेन निरोधयेत् ।
यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः ॥ ४.३०० ॥
समानेन समाकृष्टा एकीभूता भवन्ति ताः ।
तासु ये वायवस्तेऽपि प्राणे समरसीगताः ॥ ४.३०१ ॥
नाडयस्तु सुषुम्नायामेकीभूता व्यवस्थिताः ।
ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेत् ॥ ४.३०२ ॥
मन्त्र आत्मा तथा नाडी एवं समरसीभवेत् ।
वामदक्षिणमध्ये तु ततो नादं प्रमोचयेत् ॥ ४.३०३ ॥
सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥ ४.३०४ ॥
एतेऽत्र समतां यान्ति अन्यथा तु पृथक्पृथक् ।
तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः ॥ ४.३०५ ॥
शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते ।
सर्वं शक्तिमयं तत्र सर्वं समरसीभवेत् ॥ ४.३०६ ॥
तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेत् ।
समन्ताद्व्याप्नुयाद्यस्माद्व्यापिनीत्यभिधीयते ॥ ४.३०७ ॥
तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः ।
सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ॥ ४.३०८ ॥
षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् ।
तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा ॥ ४.३०९ ॥
स च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च ।
स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् ॥ ४.३१० ॥
अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः ।
प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः ॥ ४.३११ ॥
यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।
मनो न चलते तस्य सर्वावस्थागतस्य तु ॥ ४.३१२ ॥
यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेत् ।
चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ॥ ४.३१३ ॥
विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः ।
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥ ४.३१४ ॥
एवां समरसं ज्ञात्वा नासौ मुह्येत्कदाचन ।
यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेत् ॥ ४.३१५ ॥
एवं समरसः प्रोक्तो विषुवत्तु निबोध मे ।
प्रथमं प्राणविषुवन्मात्रं ज्ञेयं द्वितीयकम् ॥ ४.३१६ ॥
तृतीयं नाडिविषुवत्प्रशान्तं च चतुर्थकम् ।
पञ्चमं शक्तिविषुवत्षष्ठं वै काल उच्यते ॥ ४.३१७ ॥
सप्तम तत्त्वविषुवत्प्रविभागस्त्वथोच्यते ।
आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेत् ॥ ४.३१८ ॥
प्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते ।
मन्त्रमुच्चारयेत्तावद्यावन्नान्यमना भवेत् ॥ ४.३१९ ॥
परापरविभागेन मन्त्रात्मा तु तदुच्यते ।
मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे ॥ ४.३२० ॥
सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता ।
सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता ॥ ४.३२१ ॥
तत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते ।
प्रशान्तं विषुवच्चैवमधुना कथयामि ते ॥ ४.३२२ ॥
अयने षडङ्गुलश्चारः कारणान्यङ्गुलेऽङ्गुले ।
तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥ ४.३२३ ॥
सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम् ।
प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः ॥ ४.३२४ ॥
निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः ।
एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः ॥ ४.३२५ ॥
एतत्प्रशान्तविषुवत्शक्त्युपाधिं निबोध मे ।
शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा ॥ ४.३२६ ॥
तावत्तु शक्तिविषुवत्कालाख्यं तु निबोध मे ।
तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता ॥ ४.३२७ ॥
कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया ।
तं परापरभागेन पुनरेव त्रिधा कुरु ॥ ४.३२८ ॥
अपरः षोडशो यावत्कालः सप्तदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥ ४.३२९ ॥
प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।
अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः ॥ ४.३३० ॥
तृतीयः समनास्थाने तत्कालविषुवत्स्मृतम् ।
एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते ॥ ४.३३१ ॥
उन्मना परतो देवि तत्रात्मानं नियोजयेत् ।
तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥ ४.३३२ ॥
तत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितम् ।
विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् ॥ ४.३३३ ॥
विषुवत्ते समाख्यातं पदार्थभेदनं शृणु ।
त्यागं चानुभवं चैव योजनं च परे पदे ॥ ४.३३४ ॥
पदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेत् ।
भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकम् ॥ ४.३३५ ॥
ज्ञापकं बोधमतुलं दीपवद्योतनं यतः ।
दीपहस्तो यथा कश्चिद्द्रव्यमालोक्य चाहरेत् ॥ ४.३३६ ॥
एवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्यात्तु संस्थितम् ।
ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते ॥ ४.३३७ ॥
लक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा ।
न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥ ४.३३८ ॥
गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचित् ।
गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च ॥ ४.३३९ ॥
अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते ।
आगमो ज्ञानमियुक्तमनन्ताः शास्त्रकोटयः ॥ ४.३४० ॥
शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः ।
हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते ॥ ४.३४१ ॥
मात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ ।
नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले ॥ ४.३४२ ॥
हृदयं मध्यदेशे तु चतुरङ्गुलसंमितम् ।
चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः ॥ ४.३४३ ॥
कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः ।
तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलम् ॥ ४.३४४ ॥
मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः ।
अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितम् ॥ ४.३४५ ॥
तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः ।
एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः ॥ ४.३४६ ॥
तत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः ।
तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः ॥ ४.३४७ ॥
त्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः ।
तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितम् ॥ ४.३४८ ॥
मात्रासंख्या च योगश्चाधुना हंसस्य कथ्यते ।
अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ॥ ४.३४९ ॥
विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ।
एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते ॥ ४.३५० ॥
उकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेत् ।
त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेत् ॥ ४.३५१ ॥
बिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते ।
भ्रुवोर्मध्ये स उच्चारस्तस्य देवि विधीयते ॥ ४.३५२ ॥
तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत् ।
निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेत् ॥ ४.३५३ ॥
नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेत् ।
द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेत् ॥ ४.३५४ ॥
व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता ।
समना चोन्मना चोर्ध्वममात्रः परमोऽव्ययः ॥ ४.३५५ ॥
मात्रासंख्या च योगश्च प्रमाणं परिकीर्तितम् ।
एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेत्ततः ॥ ४.३५६ ॥
भेदयेन्मत्रशूलेन मुद्राभावयुतेन च ।
मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका ॥ ४.३५७ ॥
भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम् ।
परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः ॥ ४.३५८ ॥
यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते ।
क्रियाकरणसंबन्धात्तत्त्वस्योच्चारणं भवेत् ॥ ४.३५९ ॥
क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् ।
क्रिया करणभेदेन सा चैव त्रिविधा स्मृता ॥ ४.३६० ॥
एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः ।
नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेत् ॥ ४.३६१ ॥
तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेत् ।
पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत् ॥ ४.३६२ ॥
गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि ।
द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेत् ॥ ४.३६३ ॥
नाडयो ग्रन्थिपद्माश्च येऽधोमुखगताः प्रिये ।
ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः ॥ ४.३६४ ॥
करणं तु ततः कृत्वा लक्षणं तस्य वै शृणु ।
जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् ॥ ४.३६५ ॥
ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेत् ।
दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता ॥ ४.३६६ ॥
कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते ।
दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु ॥ ४.३६७ ॥
कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः ।
नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः ॥ ४.३६८ ॥
रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते ।
ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन् समुच्चरेत् ॥ ४.३६९ ॥
भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते ।
यदाकाशसमायोगात्घोषशब्दोपमो भवेत् ॥ ४.३७० ॥
कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने ।
भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥ ४.३७१ ॥
तालुमध्यगतः प्राणो यदा भवति सुव्रते ।
बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते ॥ ४.३७२ ॥
एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते ।
त्रयस्तेऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमात् ॥ ४.३७३ ॥
तिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयात् ।
तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः ॥ ४.३७४ ॥
भ्रुवोर्मध्यं यदा गच्छेत्स्फोटशब्दस्तु जायते ।
बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ॥ ४.३७५ ॥
कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना ।
अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥ ४.३७६ ॥
भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत् ।
भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते ॥ ४.३७७ ॥
अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीम् ।
तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ॥ ४.३७८ ॥
स्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितम् ।
प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति ॥ ४.३७९ ॥
तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात् ।
निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः ॥ ४.३८० ॥
वंशशब्दसमः शब्दस्तत्र सूक्ष्मः प्रजायते ।
भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदम् ॥ ४.३८१ ॥
भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते ।
शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः ॥ ४.३८२ ॥
तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनाम् ।
भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः ॥ ४.३८३ ॥
शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेत् ।
अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका ॥ ४.३८४ ॥
स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् ।
यत्र यत्र चरेत्प्राणस्तत्तद्रूपमवाप्नुयात् ॥ ४.३८५ ॥
यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयात् ।
तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिम् ॥ ४.३८६ ॥
भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेत् ।
मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् ॥ ४.३८७ ॥
जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः ।
बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः ॥ ४.३८८ ॥
समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः ।
गृहाणाति नापरं भावं न परं च शिवात्मकम् ॥ ४.३८९ ॥
परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः ।
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परम् ॥ ४.३९० ॥
बन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता ।
अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः ॥ ४.३९१ ॥
त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् ।
आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥ ४.३९२ ॥
तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः ।
आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेत् ॥ ४.३९३ ॥
उन्मना सा तु विज्ञेया मनः संकल्प उच्यते ।
संकल्पः क्रमतो ज्ञानमुन्मानं युगपत्स्थितम् ॥ ४.३९४ ॥
तस्मात्सा तु परा विद्या यस्मादन्या न विद्यते ।
विन्दते ह्यत्र युगपत्सार्वज्ञ्यादिगुणान् परान् ॥ ४.३९५ ॥
वेदनानादिधर्मस्य परमात्मत्वबोधना ।
वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥ ४.३९६ ॥
तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम् ।
परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् ॥ ४.३९७ ॥
सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे ।
देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे ॥ ४.३९८ ॥
तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः ।
अहमेव परो हंसः शिवः परमकारणम् ॥ ४.३९९ ॥
मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः ।
मन्त्रकरणक्रियायोगाद्योजयामि परे शिवे ॥ ४.४०० ॥
एवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः ।
यद्वद्वह्निशिखातीता तद्वद्योजयते परे ॥ ४.४०१ ॥
तस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः ।
शिव एको भवेद्देवि अविभागेन सर्वतः ॥ ४.४०२ ॥
तत्त्वत्रयं परं ख्यातमपरं चाध्वमध्यगम् ।
भेदनं तु पदार्थानां त्यागानुभवयोजनम् ॥ ४.४०३ ॥
पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेत् ।
संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥ ४.४०४ ॥
विद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः ।
नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥ ४.४०५ ॥
सर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा ।
त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥ ४.४०६ ॥
अपरा सा तनुः
स्थूला षट्विंशत्तत्त्वकल्पिता ।
तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितम् ॥ ४.४०७ ॥
तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः ।
एवमाचरते यस्तु आचारं तु शिवात्मकम् ॥ ४.४०८ ॥
शिवेन सहचारित्वादाचार्यस्तेन चोच्यते ।
तस्य दर्शनसंभाषास्पर्शनात्स्मरणादपि ॥ ४.४०९ ॥
भवत्येवैश्वरी व्याप्तिर्न भवेत्तदधोगतिः ।
तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेत् ॥ ४.४१० ॥
ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे ।
शिव आचार्यरूपेण लोकानुग्रहकारकः ॥ ४.४११ ॥
तस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति ।
आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥ ४.४१२ ॥
नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते ॥ ४.४१३ ॥
आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः ।
अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥ ४.४१४ ॥
नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् ।
न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥ ४.४१५ ॥
कृत्वा संभाषणं तेन नरकं सोऽपि गच्छति ।
तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥ ४.४१६ ॥
भुक्तिमुक्तिफलावाप्तिर्भवत्येव तदाज्ञया ।
आचार्यः स्वजानानां च कुलकोटिसहस्रशः ॥ ४.४१७ ॥
ज्ञानज्ञेयपरिज्ञानात्समस्तास्तारयिष्यति ।
एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः ॥ ४.४१८ ॥
पूर्णाहुत्यैकयैवासौ पशून्योजयते परे ।
पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव ॥ ४.४१९ ॥
ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः ।
नाभिस्थाने स्रुचो मूलमुत्तानाग्रमुखं समम् ॥ ४.४२० ॥
स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् ।
पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ ॥ ४.४२१ ॥
मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च ।
अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये ॥ ४.४२२ ॥
मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः ।
ततो घृतेन संप्लाव्य अभिमानं तु कारयेत् ॥ ४.४२३ ॥
अहमेव परं तत्त्वं परापरविभागतः ।
तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेत् ॥ ४.४२४ ॥
यत्कुम्भेऽध्वात्र विन्यस्तः षट्प्रकारो वरानने ।
मण्डलेऽग्नौ शिशोरन्तः साधारणविकल्पितः ॥ ४.४२५ ॥
स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगम् ।
प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेत् ॥ ४.४२६ ॥
वसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि ।
नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरम् ॥ ४.४२७ ॥
यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेत् ।
प्राणोऽपि वर्णतां याति षड्विधाध्वमयस्तु सः ॥ ४.४२८ ॥
षड्विधेध्वनि नातोऽन्यः प्रमेयो विद्यते क्वचित् ।
तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः ॥ ४.४२९ ॥
वर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः ।
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ ४.४३० ॥
अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी ।
शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् ॥ ४.४३१ ॥
समनान्तं वरारोहे पाशजालमनन्तकम् ।
कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणम् ॥ ४.४३२ ॥
अत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः ।
शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः ॥ ४.४३३ ॥
पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यत् ।
आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततोऽन्यथा ॥ ४.४३४ ॥
सर्वज्ञ्यादिगुणा येऽर्था व्यापकान्भावयेद्यदा ।
शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी ॥ ४.४३५ ॥
अतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते ।
उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः ॥ ४.४३६ ॥
व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् ।
तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवात् ॥ ४.४३७ ॥
परे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः ।
स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते ॥ ४.४३८ ॥
बहिस्थां कुम्भकं तावत्परे तत्त्वे तु भावयेत् ।
बहिर्निरोधभावेन सामरस्यं शिवेन च ॥ ४.४३९ ॥
अन्यथा न भवेद्देवि नदीवेग इवार्णवे ।
स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेत् ॥ ४.४४० ॥
पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे ।
स्रुचस्तु पूरणं यावत्तावत्कालं समादिशेत् ॥ ४.४४१ ॥
अनेनैव तु कालेन बहिः कुम्भकवृत्तिना ।
आत्मा समरसत्वेन शिवीभवति सर्वगः ॥ ४.४४२ ॥
गुणानापादयेत्पश्चात्षटङ्गपरिमाहुतीन् ।
यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते ॥ ४.४४३ ॥
वन्दिभिश्च गुणास्तेऽपि ख्याप्यन्ते वसुधातले ।
तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः ॥ ४.४४४ ॥
सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च ।
अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः ॥ ४.४४५ ॥
तथा त्वलुप्तशक्तिश्चानन्तशक्तिस्ततः पुनः ।
गुणानापाद्य सर्वांस्तान्मूलमन्त्रमनुस्मरेत् ॥ ४.४४६ ॥
ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमम् ।
स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेत् ॥ ४.४४७ ॥
तिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा ।
दद्यात्ततोऽभिषेकं तु मूलमन्त्रेण सुव्रते ॥ ४.४४८ ॥
परं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेत् ।
तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेत् ॥ ४.४४९ ॥
मन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः ।
शरीरं शोष्यते ताभिस्तदर्थमभिषेचनम् ॥ ४.४५० ॥
दीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेत् ।
दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ ॥ ४.४५१ ॥
प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि ।
कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ॥ ४.४५२ ॥
प्रोत्फुल्लनयनः शान्तस्तृप्तात्मानं तु भावयेत् ।
इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका ॥ ४.४५३ ॥
येषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम् ।
श्रुतशीलसमाचारान् देशकत्वे नियोजयेत् ॥ ४.४५४ ॥
अथाभिषेक आचार्ये शिवयोगादनन्तरम् ।
पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः ॥ ४.४५५ ॥
शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः ।
ऋद्धिवृद्ध्यादिभिः पूतैरोषध्यक्षतपूरितैः ॥ ४.४५६ ॥
सितपद्ममुखोद्गारैश्चूतपल्लवसंयुतैः ।
पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत् ॥ ४.४५७ ॥
कलशेषु महादेवि पुनश्चैव कला न्यसेत् ।
निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् ॥ ४.४५८ ॥
एकैककलशो व्याप्यो ह्यनन्तादिशिवान्तकः ।
पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमात् ॥ ४.४५९ ॥
षडङ्गावरणोपेतं मन्त्रसंधानसंयुतम् ।
भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥ ४.४६० ॥
अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् ।
वारुण्यां सौम्ययम्यायमेन्द्र्यामैश्यां तथैव च ॥ ४.४६१ ॥
संपूज्यैवं विधानेन अभिषेकं समाचरेत् ।
यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः ॥ ४.४६२ ॥
तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितम् ।
वितानोपरिसंछन्नं ध्वजैश्च परिशोभितम् ॥ ४.४६३ ॥
तत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवम् ।
तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेत् ॥ ४.४६४ ॥
पूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितम् ।
गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः ॥ ४.४६५ ॥
मृद्भस्मगोमयैः पिण्डैर्दूर्वाङ्कुरसमाश्रितैः ।
सिद्धार्थदधितोयैश्च निराजनसमन्वितैः ॥ ४.४६६ ॥
निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत् ।
पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेत् ॥ ४.४६७ ॥
क्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः ।
अभिषिक्तोऽन्यवासस्तु परिधाप्याचनेत्ततः ॥ ४.४६८ ॥
प्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेत् ।
संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेत् ॥ ४.४६९ ॥
उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनम् ।
हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः ॥ ४.४७० ॥
करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकम् ।
अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः ॥ ४.४७१ ॥
दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा ।
अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ॥ ४.४७२ ॥
उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत् ।
जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥ ४.४७३ ॥
विज्ञाप्य भगवन्नेवमभिषिक्तस्त्वदाज्ञया ।
आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥ ४.४७४ ॥
कर्तव्यं यत्तदायातमधिकारं तु देशके ।
शिवतत्त्वार्थकथनं शिवस्य पुरतः स्हितः ॥ ४.४७५ ॥
निर्गत्य भवनादगनौ कलाध्वानं तु होमयेत् ।
मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः ॥ ४.४७६ ॥
पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः ।
अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः ॥ ४.४७७ ॥
अभिषिक्तो मयाचार्यस्तदर्थं मन्त्रतर्पणम् ।
हृदाद्यैः पञ्चभिश्चाङ्गैर्दक्षिणं लाञ्छयेत्करम् ॥ ४.४७८ ॥
दर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेत् ।
पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेत् ॥ ४.४७९ ॥
भैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवत् ।
लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः ॥ ४.४८० ॥
स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः ।
शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥ ४.४८१ ॥
शिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा ।
शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता ॥ ४.४८२ ॥
तेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेत् ।
साधकस्याभिषेकोऽयं विद्यादीक्षात उत्तरः ॥ ४.४८३ ॥
विद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता ।
कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥ ४.४८४ ॥
कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु ।
तानि संशोध्य विधिवत्कलापञ्चस्थितानि तु ॥ ४.४८५ ॥
योजन्यवसरे भेदो विमर्शः साधकस्य तु ।
प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेत् ॥ ४.४८६ ॥
साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत् ।
धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेत् ॥ ४.४८७ ॥
विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम् ।
पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतम् ॥ ४.४८८ ॥
अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया ।
अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकम् ॥ ४.४८९ ॥
कलशैः पञ्चभिः कुर्यात्निवृत्याद्यास्त्रिषु न्यसेत् ।
शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके ॥ ४.४९० ॥
शान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः ।
एकैककलशे पश्चात्साध्यमन्त्रं तु विन्यसेत् ॥ ४.४९१ ॥
विद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेत् ।
संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः ॥ ४.४९२ ॥
बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु ।
साधकं तत्र संस्थाप्य सकलीकरणं ततः ॥ ४.४९३ ॥
निर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेत् ।
निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखम् ॥ ४.४९४ ॥
शान्त्यतीतं घटं पश्चाद्गृहीत्वा सेचयेच्छिशुम् ।
शान्तिं पश्चात्तु गृह्णीयात्संपुटेनाभिषेचयेत् ॥ ४.४९५ ॥
साधकस्याभिषेकोऽयमनुलोमविलोमतः ।
अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितम् ॥ ४.४९६ ॥
प्रणवेनासनं दत्त्वा सकलीकरणं भवेत् ।
साधकस्याधिकारार्थमक्षमालादि कल्पयेत् ॥ ४.४९७ ॥
मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके ।
उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ ॥ ४.४९८ ॥
विज्ञाप्य परमेशानं साधकोऽयं मया कृतः ।
भूयात्सिद्धिस्त्वदाज्ञातस्त्रिप्रकारस्य भक्तितः ॥ ४.४९९ ॥
साध्यमन्त्रं ददेत्पश्चात्पुष्पोदकसमन्वितम् ।
तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु ॥ ४.५०० ॥
प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत् ।
प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् ॥ ४.५०१ ॥
अग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहिताम् ।
सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् ॥ ४.५०२ ॥
एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेत् ।
त्रिस्थं संपूज्य देवं तु ततोऽपि त्रिःप्रदक्षिणम् ॥ ४.५०३ ॥
प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत् ।
उत्थाप्य साधकं ब्रूयात्समयान्पाहि यत्नतः ॥ ४.५०४ ॥
दीक्षावसाने ते देवि श्रावणीया विपश्चिता ।
एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने ॥ ४.५०५ ॥
आत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु ।
वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया ॥ ४.५०६ ॥
वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेत् ।
तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥ ४.५०७ ॥
कलाभिः पञ्चभिर्व्याप्तमध्वानं युगपन्न्यसेत् ।
पूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् ॥ ४.५०८ ॥
शिष्यचैतन्यवत्योगादध्वानं युगपन्न्यसेत् ।
पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयम् ॥ ४.५०९ ॥
गर्भधारित्वजनने अर्जने भोगतल्लये ।
युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः ॥ ४.५१० ॥
आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने ।
होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु ॥ ४.५११ ॥
शतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता ।
विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः ॥ ४.५१२ ॥
उद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेत् ।
आत्मानं योजयेत्तत्त्वे शिवे परमकारणे ॥ ४.५१३ ॥
गुणान् पूर्ववदापाद्य अमृतान्पूर्ववत्कुरु ।
आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये ॥ ४.५१४ ॥
अथ विज्ञानरूपेण सकृदुच्चारलक्षणा ।
हेयोपादेयपाशानां युगपद्भैरवेण तु ॥ ४.५१५ ॥
शाश्वती संस्थितिः पश्चात्सूक्ष्मदीक्षा प्रकीर्तिता ।
विशेषपूजनं होमं यथाशक्ति प्रकल्पयेत् ॥ ४.५१६ ॥
वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरम् ।
त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलम् ॥ ४.५१७ ॥
अष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरम् ।
भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् ॥ ४.५१८ ॥
तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो ।
विधिन्यूनमकामस्य पूजा शास्तोदिता यथा ॥ ४.५१९ ॥
न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः ।
अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया ॥ ४.५२० ॥
तत्सर्वं सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि ।
प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेत् ॥ ४.५२१ ॥
उपविश्य ततो यागं संहरेत क्रमात्प्रिये ।
अग्रं संप्रार्थ्य गृह्णीयात्स्थापयेच्चास्त्ररक्षितम् ॥ ४.५२२ ॥
विशेषपूजनं चार्धं प्रणिपातं ततः पुनः ।
निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः ॥ ४.५२३ ॥
दत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन् ।
आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेत् ॥ ४.५२४ ॥
संहारिण्या च संगृह्य मन्त्रान् पार्श्वव्यवस्थितान् ।
विद्युद्वच्चलितान् ध्यात्वा धामदेहे तु विन्यसेत् ॥ ४.५२५ ॥
विद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे ।
बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् ॥ ४.५२६ ॥
शक्तिरूपं व्यपकेन प्रणवोभयसंपुटम् ।
संहारिण्या तु संगृह्य द्वादशाते तु योजयेत् ॥ ४.५२७ ॥
पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत् ।
सकलं निष्कलं रूपं तथा सकलनिष्कलम् ॥ ४.५२८ ॥
भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये ।
विसर्जनविधिर्ह्येवमग्नावेवं प्रपूजयेत् ॥ ४.५२९ ॥
अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेत् ।
अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेत् ॥ ४.५३० ॥
मण्डलस्थप्रयोगेन रेचकापूरकेण तु ।
संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत् ॥ ४.५३१ ॥
जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः ।
निर्माल्यनयनं कुर्याद्रजांस्यपहरेत्प्रिये ॥ ४.५३२ ॥
ततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा ।
बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववत् ॥ ४.५३३ ॥
आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः ।
गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः ॥ ४.५३४ ॥
देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकम् ।
शतभुक्पञ्च वै दद्याद्ग्रामं विंशतिभुक्तथा ॥ ४.५३५ ॥
दद्यात्तु ग्रामभुक्क्षेत्रं क्षेत्रभोक्ता तु विंशतिम् ।
येन येन गुरुस्तुष्येत्तत्सर्वं विनिवेदयेत् ॥ ४.५३६ ॥
ततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः ।
ततस्तु समयाञ्श्राव्यस्तन्त्रे भैरवनिर्गते ॥ ४.५३७ ॥
चरुकं प्राशयेत्पश्चाच्चुम्बकः साधकैः सह ।
वाङ्निरुद्धः प्रसन्नात्मा पृथक्पात्रव्यवस्थितः ॥ ४.५३८ ॥
अनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयात् ।
अनेनैव विधानेन दीक्षिता ये वरानन्ते ॥ ४.५३९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्येऽथवा प्रिये ।
सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥ ४.५४० ॥
सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः ।
एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने ॥ ४.५४१ ॥
पुत्रकाणां भवेदेका साधकानां तथा भवेत् ।
चुम्बकानां भवेदेका न प्राग्जातिविभेदतः ॥ ४.५४२ ॥
एकैव सा स्मृता जातिर्भैरवीया शिवाव्यया ।
तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेत् ॥ ४.५४३ ॥
पुत्रकाणां साधकानां तथा समयिनामपि ।
प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः ॥ ४.५४४ ॥
दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च ।
पितामहस्य पक्षैकं नरके पच्यते तु सः ॥ ४.५४५ ॥
अविवेकी भवेत्तस्माद्यदीच्छेदुत्तमां गतिम् ।
अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेत् ॥ ४.५४६ ॥

स्वच्छन्दतन्त्रे चतुर्थः पटलः

पञ्चमः पटलः[सम्पाद्यताम्]

कलादीक्षा सुरेशान कथिता परमेश्वर ।
तत्त्वदीक्षा समासेन कथयस्व प्रसादतः ॥ ५.१ ॥
समासात्कथयिष्यामि त्वत्प्रियार्थं वरानने ।
षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति ॥ ५.२ ॥
पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह ।
यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहम् ॥ ५.३ ॥
विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः ।
वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः ॥ ५.४ ॥
धरित्र्यादिप्रधानान्तमूकारो वाचकः स्मृतः ।
पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च ॥ ५.५ ॥
Cf. णिश्वास, उत्तर १:७--८
नियामिकां वकारेण विद्यातत्त्वसमन्विताम् ।
कालं कलां लकारेण कल्पयेत्तु वरानने ॥ ५.६ ॥
मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः ।
रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः ॥ ५.७ ॥
प्रणवेन तथा शक्तिर्न्यसितव्या वरानने ।
व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेत् ॥ ५.८ ॥
शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते ।
योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे ॥ ५.९ ॥
निराभासे परे शान्ते ईशाने चाव्यये त्वजे ।
षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे ॥ ५.१० ॥
प्रकृतिः पुरुषश्चैव नियतिः काल एव च ।
माया विद्या तथेशश्च सदाशिवशिवौ तथा ॥ ५.११ ॥
शोधयित्वा तु विधिवद्व्याप्त्यात्मानं नियोजयेत् ।
पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः ॥ ५.१२ ॥
धरित्र्यादि खपर्यन्तं शोधयेत्तत्क्रमेण तु ।
कलानां यावती व्याप्तिस्तत्त्वानां तावदेव हि ॥ ५.१३ ॥
त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने ।
अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः ॥ ५.१४ ॥
मायान्तं तद्विजानीयात्विद्याख्यस्याप्युकारकः ।
सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः ॥ ५.१५ ॥
खस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः ।
शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेत् ॥ ५.१६ ॥
तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता ।
परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ५.१७ ॥
विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः ।
पृथग्भेदेन तेषां तु विन्यासं कथयामि ते ॥ ५.१८ ॥
नवनाभं पुरं कृत्वा नवपद्मोपलक्षितम् ।
नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः ॥ ५.१९ ॥
सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितम् ।
चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितम् ॥ ५.२० ॥
कोष्ठकैकोनपञ्चाशत्सूत्रेण तु समालिखेत् ।
मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितम् ॥ ५.२१ ॥
समालिख्य महादेवि चतुर्भागविभाजिते ।
प्रथमे कर्णिकां कुर्यात्केसराणि द्वितीयके ॥ ५.२२ ॥
तृतीये दलसन्धींश्च दलाग्राणि चतुर्थके ।
दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च ॥ ५.२३ ॥
भ्रामयेच्चतुरो वृत्तांश्चतुरङ्गुलसम्मितान् ।
द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तत् ॥ ५.२४ ॥
सूत्राग्रं तु ततो भ्राम्यमर्धचन्द्रविधानतः ।
मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता ॥ ५.२५ ॥
पूर्वपत्रं प्रसाध्यवमितराण्येवमेव हि ।
केसराणि च संलिख्य चतुर्विंशतिसंख्यया ॥ ५.२६ ॥
पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनाम् ।
तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः ॥ ५.२७ ॥
पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना ।
पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत्प्रिये ॥ ५.२८ ॥
द्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तम् ।
पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मिताम् ॥ ५.२९ ॥
पूर्वाह्ने ग्राहयेच्छायामपरस्थां सुचिह्निताम् ।
अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत्प्रिये ॥ ५.३० ॥
ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने ।
ततः समालिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ५.३१ ॥
दिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितम् ।
शेषा लोप्या वरारोहे एकान्तरितयोगतः ॥ ५.३२ ॥
पद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेत् ।
वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेत् ॥ ५.३३ ॥
उपशोभां च तन्मानां कपोलान्तं समालिखेत् ।
तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितम् ॥ ५.३४ ॥
द्वाराष्टकविभागेन नवनाभं पुरं स्मृतम् ।
स्नात्वा तु विधिवद्देवि प्रविशेद्भवनं गुरुः ॥ ५.३५ ॥
पूर्वोक्तेन विधानेन सकलीकरणादिकम् ।
ततः सम्पूजयेद्देवं भैरवं परमेश्वरम् ॥ ५.३६ ॥
प्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि ।
मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरम् ॥ ५.३७ ॥
पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितम् ।
पत्राष्टके न्यसेद्वर्णान् पूर्वादीशांश्ततः क्रमात् ॥ ५.३८ ॥
सदाशिवं हकारेणेत्येवमादि वरानने ।
प्रकृत्यन्तं विजानीयान्मध्ये पीठेशकल्पना ॥ ५.३९ ॥
दिक्पद्मकर्णिकासंस्थानष्टौ देवान् प्रपूजयेत् ।
तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमम् ॥ ५.४० ॥
शोधयेच्च प्रकृत्यादिशिवान्तं सुरसुन्दरि ।
ईशानदिश आरभ्य मध्यपीठं विशोधयेत् ॥ ५.४१ ॥
योजयेत्तु परे तत्त्वे शिवे परमकारणे ।
एवं वर्णास्तथा मन्त्रान् भुवनानि विशोधयेत् ॥ ५.४२ ॥
कालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेत् ।
समयान् श्रावयेत्पश्चात्तन्त्राम्नायोत्थितान् प्रिये ॥ ५.४३ ॥
न निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवम् ।
सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ॥ ५.४४ ॥
यतः शिवोद्भवाः सर्वे ह्यपवर्गफलप्रदाः ।
स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकम् ॥ ५.४५ ॥
ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः ।
वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा ॥ ५.४६ ॥
देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितम् ।
गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि ॥ ५.४७ ॥
मद्यं मांसं तथा मत्स्यानन्यानि च वरानने ।
साचाराश्च निराचारांल्लिङ्गिनो न जुगुप्सयेत् ॥ ५.४८ ॥
चरुकं प्राशयन्नित्यं गुरून् सम्पूजयेत्सदा ।
उपस्करान्महादेवि पादेन तु न संस्पृशेत् ॥ ५.४९ ॥
संहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत्सदा ।
आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने ॥ ५.५० ॥
अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् ।
त्रिकालं पूजयेद्देवं जपध्यानरतः सदा ॥ ५.५१ ॥
समयान् पालयन्नित्यमुभयार्थफलेप्सया ।
अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः ॥ ५.५२ ॥
अध्यात्मगतिचारेण केवलेन विशोधिकाम् ।
शिष्यात्मानं गृहीत्वा तमात्मप्राणे नियोजयेत् ॥ ५.५३ ॥
अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा ।
उद्घातैश्च ततोऽध्वानं शिष्यस्य तु विशोधयेत् ॥ ५.५४ ॥
ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते ।
भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमम् ॥ ५.५५ ॥
सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितम् ।
बिन्दुना शक्तिसंयोगादुद्घातः प्रथमः स्मृतः ॥ ५.५६ ॥
देवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः ।
उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः ॥ ५.५७ ॥
हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः ।
अर्धचन्द्रान्निरोधिन्यामुद्घातस्तु तृतीयकः ॥ ५.५८ ॥
भिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेत् ।
उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः ॥ ५.५९ ॥
स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः ।
उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः ॥ ५.६० ॥
पञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः ।
अकारोकारमकारान्तमेवं शुद्ध्यति नान्यथा ॥ ५.६१ ॥
शुद्धेऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः ।
जलीभूतं तदेवैतदात्मना सह योगतः ॥ ५.६२ ॥
जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेत् ।
बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेत् ॥ ५.६३ ॥
शोधिते तोयसंघाते तेजोभूतं विचिन्तयेत् ।
तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः ॥ ५.६४ ॥
नास्ति तेजस्ततो वायुरुद्घातद्वयशोधितः ।
आकाशे लीयमानं तमुद्घातेन तु चिन्तयेत् ॥ ५.६५ ॥
नष्टे वायौ ततः शून्यमुद्घातैकेन योजयेत् ।
व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता ॥ ५.६६ ॥
समनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते ।
आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः ॥ ५.६७ ॥
तत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगवित् ।
योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे ॥ ५.६८ ॥
योजनां तु परे तत्त्वे शृणु देवि वदाम्यहम् ।
मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परम् ॥ ५.६९ ॥
परापरविभागेन यावत्तत्त्वं परं गतम् ।
त्रिदेवं बिन्दुसंयुक्तमर्धचन्द्रं निरोधिकाम् ॥ ५.७० ॥
नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः ।
उन्मना च परश्चैव सर्वव्यापी शिवोऽव्ययः ॥ ५.७१ ॥
ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमम् ।
तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेत् ॥ ५.७२ ॥
बिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि ।
ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते ॥ ५.७३ ॥
ईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते ।
तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता ॥ ५.७४ ॥
स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते ।
तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते ॥ ५.७५ ॥
ज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि ।
मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः ॥ ५.७६ ॥
वर्णः शब्दगतः तेषामुद्घातः स तु कीर्तितः ।
तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः ॥ ५.७७ ॥
पञ्चधावस्थितो बिन्दुरर्धचन्द्रो निरोधिका ।
तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेत् ॥ ५.७८ ॥
ईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः ।
चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः ॥ ५.७९ ॥
पञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता ।
तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता ॥ ५.८० ॥
स्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववत् ।
व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता ॥ ५.८१ ॥
वालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा ।
व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि ॥ ५.८२ ॥
तस्यापि समनातीता मनस्तत्र न कारयेत् ।
उन्मनापदमारोहन् शुद्धात्मा तु ततो भवेत् ॥ ५.८३ ॥
शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेत् ।
तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयात् ॥ ५.८४ ॥
गुरुपारम्परायातः सम्प्रदायः प्रकाशितः ।
योजने तु परे तत्त्वे उपायः कथितस्तव ॥ ५.८५ ॥
एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेत् ।
तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च ॥ ५.८६ ॥
वर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये ।
एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु ॥ ५.८७ ॥
मन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेत् ॥ ५.८८ ॥

इति स्वच्छन्दतन्त्रे तत्त्वदीक्षाप्रकाशनं नाम पञ्चमः पटलः

षष्ठः पटलः[सम्पाद्यताम्]

समयाचारयुक्तस्य साधकस्य वरानने ।
जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते ॥ ६.१ ॥
सुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते ।
प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेत् ॥ ६.२ ॥
जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते ।
पञ्चप्रणवसंयोगाज्जपतः सिद्ध्यते ध्रुवम् ॥ ६.३ ॥
मुच्यते न तु सन्देहो भेदनात्प्रणवस्य तु ।
ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवम् ॥ ६.४ ॥
प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः ।
प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः ॥ ६.५ ॥
यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितम् ।
शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः ॥ ६.६ ॥
विना प्रणवसंयोगाज्जीव एको व्यवस्थितः ।
यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः ॥ ६.७ ॥
तथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते ।
चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते ॥ ६.८ ॥
प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः ।
कथितं नाभिजानन्ति विना शास्त्रेण चोदनाम् ॥ ६.९ ॥
षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः ।
अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते ॥ ६.१० ॥
निर्गुणस्तु यदा देव एकाकी कालवर्जितः ।
विज्ञातव्यं न किञ्चित्स्यात्केवलो निष्कलस्तु सः ॥ ६.११ ॥
तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा ।
स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः ॥ ६.१२ ॥
एतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितम् ।
पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः ॥ ६.१३ ॥
ग्रहणं तु यदा तस्य योगी योगविचिन्तकः ।
योगेनावाहितस्यापि भावमात्रं तु भावयेत् ॥ ६.१४ ॥
यदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते ।
बिन्दूपरि च यच्छान्तः शिवः परमकारणम् ॥ ६.१५ ॥
तत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः ।
षष्ठस्वरसमायोगादभ्यासादचिराल्लभेत् ॥ ६.१६ ॥
षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः ।
सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः ॥ ६.१७ ॥
सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः ।
सकले जप्यमाने तु जप्तो भवति निष्कलः ॥ ६.१८ ॥
सुरासुराणां देवेन यजनोपायहेतुना ।
रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितम् ॥ ६.१९ ॥
प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकम् ।
प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते ॥ ६.२० ॥
ये पदार्थाः पुरा प्रोक्तास्तत्रासावुच्छ्वसन्मुहुः ।
प्रवर्तते च एतेन पुनस्तेन निवर्तते ॥ ६.२१ ॥
प्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः ।
बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते ॥ ६.२२ ॥
अकारश्च उकारश्च मकारश्च तृतीयकः ।
वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः ॥ ६.२३ ॥
बिन्दुनादसमायोगादीश्वरश्च सदाशिवः ।
एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा ॥ ६.२४ ॥
परमात्मा शिवो हंसस्त्वपरेण समन्वितः ।
परतः प्रणवान् पञ्च पुनरेव वदाम्यहम् ॥ ६.२५ ॥
शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः ।
उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः ॥ ६.२६ ॥
परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः ।
एते वै प्रणवाः पञ्च परापरविभागशः ॥ ६.२७ ॥
परापरेण हंसेन नित्यमेव प्रणामिताः ।
प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः ॥ ६.२८ ॥
पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः ।
तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः ॥ ६.२९ ॥
तद्योगादपि तद्बीजं सर्वबीजप्ररोहकम् ।
प्रवर्ततेऽयतो यस्माद्देवासुरनिकेतनम् ॥ ६.३० ॥
तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा ।
तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत्प्रिये ॥ ६.३१ ॥
तावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति ।
विदिते तु पुरे तत्त्वे न भूयो जायते क्वचित् ॥ ६.३२ ॥
अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति ।
प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेत् ॥ ६.३३ ॥
उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने ।
उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः ॥ ६.३४ ॥
हकारोकारसंयुक्तबिन्द्वन्ते तु तृतीयकः ।
सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते ॥ ६.३५ ॥
एवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः ।
बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः ॥ ६.३६ ॥
ईषदुद्घाटिते वक्त्रे तदा नादं विजानत ।
नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः ॥ ६.३७ ॥
व्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः ।
उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥ ६.३८ ॥
एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः ।
अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः ॥ ६.३९ ॥
ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकम् ।
शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकम् ॥ ६.४० ॥
ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदम् ।
परापरविभागेन ते सर्वत्र व्यवस्थिताः ॥ ६.४१ ॥
शून्यातीता तु समना शुद्धात्मा तून्मना तथा ।
सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् ॥ ६.४२ ॥
मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः ।
तत्रस्था सर्वकर्माणि साधयन्ति न संशयः ॥ ६.४३ ॥
तत्त्वं च उन्मनात्मा तु समना शून्यमेव च ।
स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरम् ॥ ६.४४ ॥
मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु ।
तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने ॥ ६.४५ ॥
कर्मकाले तु सकलान् शिरः पाण्यादिभिर्युतान् ।
जपेत्तु सकलान् देवि निष्कलेन समन्वितान् ॥ ६.४६ ॥
ध्यायेज्ज्योतिर्मयान् सर्वान् शब्दसिद्धिप्रदायकान् ।
शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः ॥ ६.४७ ॥
क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने ।
कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे ॥ ६.४८ ॥
तत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः ।
तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः ॥ ६.४९ ॥
पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया ।
पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु ॥ ६.५० ॥
नमस्कारावसानेन बहुरूपेण सुव्रते ।
जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया ॥ ६.५१ ॥
प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत्सदा ।
जपान्ते तु पुनर्होमं दशमांशेन कारयेत् ॥ ६.५२ ॥
नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतम् ।
ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमम् ॥ ६.५३ ॥
त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत् ।
ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् ॥ ६.५४ ॥
भयदाता च हर्ता च शापानुग्रहकृद्भवेत् ।
दर्पं हरति कालस्य पातयेद्भूधरानपि ॥ ६.५५ ॥
स्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेत् ।
ब्रह्मराक्षसवेतालान् क्रूरग्रहविनायकान् ॥ ६.५६ ॥
स्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि ।
प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः ॥ ६.५७ ॥
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ।
मोहना सहदेवा च भूधात्री चक्रलाञ्छना ॥ ६.५८ ॥
रामवल्ल्या सहैकत्र आत्मबीजेन पोषयेत् ।
भक्षे पाने च दातव्यं वशीकरणमुत्तमम् ॥ ६.५९ ॥
उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेत् ।
आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमम् ॥ ६.६० ॥
श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतम् ।
भूकदम्बसमोपेतं दातव्यं पयसा निशि ॥ ६.६१ ॥
अप्रवासे प्रदातव्यं म्रियते विरहेण सा ।
षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः ॥ ६.६२ ॥
नरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी ।
एष कापालिको योगो गच्छन्तमनुगच्छति ॥ ६.६३ ॥
श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा ।
गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतम् ॥ ६.६४ ॥
भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमम् ।
मोहना चैव कान्तारी मयूरशिखया युता ॥ ६.६५ ॥
आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमम् ।
लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा ॥ ६.६६ ॥
नागेन्द्रपदमिश्रं तदात्मबीजसमन्वितम् ।
एष योगवरो दिव्यो दीयते यस्य सुव्रते ॥ ६.६७ ॥
मधुरेण समायुक्तो यावदायुर्वशी स तु ।
चणका माषमुद्गाश्च अपानेन विनिर्गताः ॥ ६.६८ ॥
वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा ।
मूत्रं रक्तं तथा केशो लाला चैव वरानने ॥ ६.६९ ॥
पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता ।
मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता ॥ ६.७० ॥
पुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने ।
भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः ॥ ६.७१ ॥
उच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनाम् ।
काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका ॥ ६.७२ ॥
कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेत् ।
काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेत् ॥ ६.७३ ॥
तां चतुष्पथे निखनेत्श्मशानाग्निमथोपरि ।
प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते ॥ ६.७४ ॥
उद्भ्रान्तपत्रसहितान् खरमूत्रेण भावितान् ।
यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितम् ॥ ६.७५ ॥
मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेत् ।
भ्रमते काकवत्पृथ्वीं शत्रुर्व्याधिनिपीडितः ॥ ६.७६ ॥
पिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च ।
शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टिताम् ॥ ६.७७ ॥
श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि ।
पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेत् ॥ ६.७८ ॥
विद्विष्टो वै भवेच्छत्रुः कामदेवसमोऽपि यः ।
प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितम् ॥ ६.७९ ॥
हृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते ।
जातिकुट्मलकैर्मिश्रैस्त्रिमध्वक्तैस्तिलैर्हुतैः ॥ ६.८० ॥
सुभगत्वमवाप्नोति रूपहीनोऽपि यो नरः ।
तिलैर्लवणसम्मिश्रैस्त्रिमध्वक्तैर्हुतैः प्रियैः ॥ ६.८१ ॥
सप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता ।
राजिका लवणं चैव मधुक्षीरघृतप्लुतम् ॥ ६.८२ ॥
होमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतम् ।
नरस्य रोचनां गृह्य द्विरदस्य मदेन तु ॥ ६.८३ ॥
भावयित्वाभिमन्त्र्यैतन्मन्त्रेणाष्टशतं जपेत् ।
स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते ॥ ६.८४ ॥
स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा ।
अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः ॥ ६.८५ ॥
अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसम् ।
कपालद्वयमादाय नाम शत्रोः समालिखेत् ॥ ६.८६ ॥
कपालसम्पुटस्थं तद्विषाङ्गारेण भावितम् ।
रुधिरेण समायुक्तं हुम्फट्कारविदर्भितम् ॥ ६.८७ ॥
महाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः ।
कृष्णमाल्योपहारैश्च ततः कर्म समारभेत् ॥ ६.८८ ॥
विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय ।
अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयम् ॥ ६.८९ ॥
तत्र गत्वा महादेवि कपालासनसंस्थितः ।
तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः ॥ ६.९० ॥
आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणम् ।
क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितम् ॥ ६.९१ ॥
विलोमेन महाभागे शत्रुनाम ततोऽन्तगम् ।
हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशम् ॥ ६.९२ ॥
खण्डशश्चूर्णिते यावत्तावच्छतुर्विनश्यति ।
सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः ॥ ६.९३ ॥
एवं शतसहस्राणि अन्यकल्पोत्थितानि च ।
प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः ॥ ६.९४ ॥
अनुलोमगतं देवं वौषत्कारान्तसंस्थितम् ।
क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकम् ॥ ६.९५ ॥
वषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि ।
मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतम् ॥ ६.९६ ॥
एतद्धि कथितं देवि साधकस्य सुमेधसः ।
क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहम् ॥ ६.९७ ॥

इति स्वच्छन्दतन्त्रे पञ्चप्रणवाधिकारः षष्ठः पटलः

सप्तमः पटलः[सम्पाद्यताम्]

क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर ।
कालांशकं च देवेश कथयस्व प्रसारतः ॥ ७.१ ॥
कालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये ।
सुवारकरणे लग्ने सुयोगे सुदिने प्रिये ॥ ७.२ ॥
तेजोऽपचयराशौ तु दक्षिणायनमुत्तरम् ।
ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा ॥ ७.३ ॥
पक्षो मासश्च वेला विषुवद्राश्यन्तरं तथा ।
पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः ॥ ७.४ ॥
आध्यात्मिकं पुनर्देवि कथयामि निबोध मे ।
षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः ॥ ७.५ ॥
स मनोबुद्ध्यहङ्कारबुद्धिकर्मेन्द्रियैर्गुणैः ।
सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः ॥ ७.६ ॥
तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् ।
नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः ॥ ७.७ ॥
तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ।
चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः ॥ ७.८ ॥
द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः ।
पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ॥ ७.९ ॥
यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः ।
यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः ॥ ७.१० ॥
शरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः ।
मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा ॥ ७.११ ॥
पृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः ।
चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने ॥ ७.१२ ॥
नाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः ।
प्रधाना दश याः प्रोक्ता नाडयश्च वरानने ॥ ७.१३ ॥
तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः ।
नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे ॥ ७.१४ ॥
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ ७.१५ ॥
अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता ।
एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ॥ ७.१६ ॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७.१७ ॥
वायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये ।
तासु संचरतः सिद्धिं योगं चैव वरानने ॥ ७.१८ ॥
जपतश्च वरारोहे जपसिद्धिमवाप्नुयात् ।
दशानां तु परं देवि नाडीत्रयमुदाहृतम् ॥ ७.१९ ॥
बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता ।
हृच्चक्रे तु समाख्याताः साधकानां हितावहाः ॥ ७.२० ॥
प्राणो वै चरते तासु अहोरात्रविभागतः ।
तथा ते कथयिष्यामि प्रविभज्य यथास्फुटम् ॥ ७.२१ ॥
प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः ।
त्रय एतेऽविभागेन संचरन्ते समन्ततः ॥ ७.२२ ॥
अध ऊर्ध्वं वहेद्यस्मात्सर्वनाडीः प्रवाहयन् ।
वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा ॥ ७.२३ ॥
द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये ।
कोटिधातो वरारोहे स एकः संव्यवस्थितः ॥ ७.२४ ॥
प्राणापानमयः प्राणो विसर्गापूरणं प्रति ।
नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः ॥ ७.२५ ॥
प्राणनं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ।
अहोरात्रगतिं प्राणे अधुना कथयामि ते ॥ ७.२६ ॥
तुटयः षोडश प्राणे पूर्वं हि कथिता मया ।
बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः ॥ ७.२७ ॥
ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते ।
तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेत् ॥ ७.२८ ॥
रात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतोऽष्टभिः ।
शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः ॥ ७.२९ ॥
आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः ।
तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेत् ॥ ७.३० ॥
ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च ।
प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥ ७.३१ ॥
अहोरात्रोदयस्त्यैव विभागं कथयामि ते ।
हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत्प्रिये ॥ ७.३२ ॥
अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः ।
द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः ॥ ७.३३ ॥
अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेत् ।
नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते ॥ ७.३४ ॥
प्रहरस्तु तृतीयोऽसौ भवेद्वै वरवर्णिनि ।
शक्त्यन्ते च चतुर्थस्तु प्रहरोऽहः प्रकीर्तितम् ॥ ७.३५ ॥
चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः ।
ततोऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत्प्रिये ॥ ७.३६ ॥
तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते ।
स च चन्द्रोदयो देवि रजनी च विधीयते ॥ ७.३७ ॥
पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ ।
तालुके चार्धरात्रस्तु पुनरेवं विधीयते ॥ ७.३८ ॥
हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा ।
तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ॥ ७.३९ ॥
तस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः ।
पूर्ववत्क्रमयोगेन स चरेद्धि सदा शुभे ॥ ७.४० ॥
वासरे तु चरेत्सूर्यो धारायां संचरेच्छशी ।
चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः ॥ ७.४१ ॥
भौमाद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः ।
प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये ॥ ७.४२ ॥
वेला वारो भवेद्यस्य स चरेत्प्रहरद्वयम् ।
राहुश्चरति सोमेन केतुश्चरति भास्वता ॥ ७.४३ ॥
ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते ।
मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः ॥ ७.४४ ॥
ते च पञ्चाष्टका रुद्रास्तथा योगाष्टकाः परे ।
अनन्तादिशिखण्ड्यन्तास्ते च विद्येश्वराष्टकाः ॥ ७.४५ ॥
सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह ।
पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः ॥ ७.४६ ॥
ग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः ।
राशिभिः सह नक्षत्रैस्त उद्यन्ति अहर्निशम् ॥ ७.४७ ॥
मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेत् ।
अभीप्सितं फलं तत्र साधकानां भवेदिह ॥ ७.४८ ॥
अहोरात्रविभागोऽयमेवं ते कथितो मया ।
अधुना पक्षमासांश्च वर्षाणि कथयामि ते ॥ ७.४९ ॥
आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते ।
मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेत् ॥ ७.५० ॥
तत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि ।
मासैद्वदशभिश्चैव बाह्येऽथ घटिका भवेत् ॥ ७.५१ ॥
शतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका ।
वर्षमेतत्समाख्यातं बाह्ये वै घटिका च सा ॥ ७.५२ ॥
घटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै ।
ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः ॥ ७.५३ ॥
प्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव ।
षट्शतानि वरारोहे सहस्राण्येकविंशतिः ॥ ७.५४ ॥
अहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे ।
प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु ॥ ७.५५ ॥
प्रणहंसे सदा लीनः साधकः परतत्त्ववित् ।
तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः ॥ ७.५६ ॥
अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः ।
मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ॥ ७.५७ ॥
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् ।
यथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा ॥ ७.५८ ॥
नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः ॥ ७.५९ ॥
मासवत्सरसंख्या तु एषा ते कथिता मया ।
चन्द्रसूर्योपरागं तु कथयामि ततः परम् ॥ ७.६० ॥
अहोरात्रस्तु यः प्रोक्तः प्राणेऽस्मिन्सुरसुन्दरि ।
स एव पक्षद्वितयं मासं च कथयामि ते ॥ ७.६१ ॥
तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः ।
मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः ॥ ७.६२ ॥
प्रथमोदये तु हृत्पद्मात्तुट्यर्धं तु दिनं भवेत् ।
द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ॥ ७.६३ ॥
राशयो ग्रहनक्षत्राण्युदयन्ति यथाक्रमम् ।
अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने ॥ ७.६४ ॥
तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते ।
तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् ॥ ७.६५ ॥
ऋणं चैव भवेत्कासो निःश्वासो धन उच्यते ।
कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेत् ॥ ७.६६ ॥
क्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयात् ।
शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥ ७.६७ ॥
शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते ।
अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने ॥ ७.६८ ॥
शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितम् ।
पक्षसंधिस्त्वसौ ज्ञेयोऽमावस्यार्धप्रतिपदा ॥ ७.६९ ॥
तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेत् ।
रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् ॥ ७.७० ॥
तदन्तरे भवेद्राहुरमृतार्थी वरानने ।
अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तम् ॥ ७.७१ ॥
पीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते ।
आदित्यग्रहणं चैव लोके तदुपदिश्यते ॥ ७.७२ ॥
राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा ।
दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् ॥ ७.७३ ॥
स कालः सर्वलोकानां महापुण्यतमो भवेत् ।
तत्र स्नानं तथा दानं पूजाहोमजपादिकम् ॥ ७.७४ ॥
यत्कृतं साधकैर्देवि तदनन्तफलं भवेत् ।
तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेत् ॥ ७.७५ ॥
शक्तिगर्भादधः सृष्टिस्तस्माद्वृद्धिः प्रजायते ।
तदारभ्य च कर्माणि शुभान्यभ्युदयानि च ॥ ७.७६ ॥
ध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः ।
प्राणहंसो यदा प्राप्तस्त्वधस्तां प्रथमां तुटिम् ॥ ७.७७ ॥
पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा ।
राशयो ग्रह ऋक्साणि योगाश्च करणानि च ॥ ७.७८ ॥
पूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशम् ।
प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् ॥ ७.७९ ॥
द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु ।
तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि ॥ ७.८० ॥
पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु ।
तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेत् ॥ ७.८१ ॥
संपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने ।
तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता ॥ ७.८२ ॥
तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता ।
हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेत् ॥ ७.८३ ॥
आदित्येन विना लोके सोमग्रहणमुच्यते ।
तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः ॥ ७.८४ ॥
पक्षद्वयेऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः ।
नानादिद्धिप्रदं ह्येतत् साधकस्याभियोगिनः ॥ ७.८५ ॥
मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः ।
पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु ॥ ७.८६ ॥
उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः ।
परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेत् ॥ ७.८७ ॥
तस्य मुक्तिर्न संदेहस्त्वन्यथा सिद्धिभाग्भवेत् ।
पक्षद्वयेऽपि ग्रहणं भवेद्वै सर्वदेहिनाम् ॥ ७.८८ ॥
एवमेतत्समाख्यातं यावदायुर्वरानने ।
अत्रैवाध्यात्माहोरात्रे त्वथाब्दोदय उच्यते ॥ ७.८९ ॥
हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड्व्यवस्थिताः ।
अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः ॥ ७.९० ॥
अङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः ।
तस्याप्यर्धं दिनं पूर्वमपरार्धं निशा भवेत् ॥ ७.९१ ॥
षट्पञ्चकास्तिथीनां ये ते ःोरात्रास्तु मासिकाः ।
त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ॥ ७.९२ ॥
मासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे ।
हृदयादुदयस्थानात्संक्रान्तिर्मकरे स्थिता ॥ ७.९३ ॥
षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः ।
कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः ॥ ७.९४ ॥
गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेत् ।
नासान्तं यावत्संक्रान्तिरङ्गुलानि षडेव हि ॥ ७.९५ ॥
एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता ।
जपहोमार्चनध्यानान्महाभ्युदयकारिका ॥ ७.९६ ॥
नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेत् ।
षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः ॥ ७.९७ ॥
शक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता ।
मकराच्च समारभ्य मिथुनान्तं च सुव्रते ॥ ७.९८ ॥
उत्तरयणमत्रैतदैहिकीसिद्धिवर्जितम् ।
स्नानं ध्यानं तथा दानं पूजाहोमजपादिकम् ॥ ७.९९ ॥
साधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेत् ।
इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते ॥ ७.१०० ॥
दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकम् ।
तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे ॥ ७.१०१ ॥
हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तम् ।
गर्भस्थानेकधारूपं यद्गृहीतं पुरातनम् ॥ ७.१०२ ॥
कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः ।
तस्मादारभ्य मकराद्ध्यानहोमजपादिकम् ॥ ७.१०३ ॥
परलोकनिमित्ताय तदनन्तफलं भवेत् ।
पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् ॥ ७.१०४ ॥
मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः ।
बाह्येऽपि तरवो लोके ऋतुषट्कसमीरितम् ॥ ७.१०५ ॥
कुसुमानन्दमायान्ति कुसुमायुधदीपकम् ।
मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः ॥ ७.१०६ ॥
ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः ।
अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः ॥ ७.१०७ ॥
हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः ।
शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः ॥ ७.१०८ ॥
तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते ।
मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते ॥ ७.१०९ ॥
सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः ।
कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे ॥ ७.११० ॥
कण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेत् ।
तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेत् ॥ ७.१११ ॥
दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते ।
शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये ॥ ७.११२ ॥
षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः ।
षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः ॥ ७.११३ ॥
नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेत् ।
तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् ॥ ७.११४ ॥
साधनं यत्कृतं तत्र इह जन्मनि कामदम् ।
मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेत् ॥ ७.११५ ॥
तस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुम् ।
षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः ॥ ७.११६ ॥
कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलम् ।
वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते ॥ ७.११७ ॥
षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि ।
हृत्पद्मान्तं तु वै हंसश्चरित्वा ऊर्ध्वगोदयः ॥ ७.११८ ॥
मकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा ।
अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनाम् ॥ ७.११९ ॥
ऐहिकामुष्मिकी सिद्धिरधमा मध्यमोत्तमा ।
अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता ॥ ७.१२० ॥
अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः ।
तत्रस्थो वै जपध्यानान्मोक्षसिद्धिमवाप्नुयात् ॥ ७.१२१ ॥
मोक्षं गत्वा तु नागच्छेत्प्रतिज्ञा भैरवस्य तु ।
अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु ॥ ७.१२२ ॥
चैत्रसंवत्सरे यस्मान्मासानामुदयो भवेत् ।
तदादि साधकैस्तस्मात्कर्तव्यं मन्त्रसाधनम् ॥ ७.१२३ ॥
द्वादशाब्दः स विज्ञेयश्चैत्रमासाद्वरानने ।
लक्षणं तस्य वक्ष्यामि प्राणोऽस्मिन्प्रविभागशः ॥ ७.१२४ ॥
तत्र संवत्सरेणैव अमुनोक्तेन सुव्रते ।
अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये ॥ ७.१२५ ॥
द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै ।
पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेत् ॥ ७.१२६ ॥
तमेव द्विगुणं कृत्वा कालस्तु स विधीयते ।
त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु ॥ ७.१२७ ॥
संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः ।
द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ॥ ७.१२८ ॥
द्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे ।
सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा ॥ ७.१२९ ॥
द्वादशाब्दोदये देवि प्राणेऽस्मिन्कथिता मया ।
षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते ॥ ७.१३० ॥
आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने ।
ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि ॥ ७.१३१ ॥
चरन्ति प्रविभागेन तथा ते कथयाम्यहम् ।
आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः ॥ ७.१३२ ॥
तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते ।
द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तम् ॥ ७.१३३ ॥
षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः ।
ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः ॥ ७.१३४ ॥
तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते ।
अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितम् ॥ ७.१३५ ॥
षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते ।
हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेत् ॥ ७.१३६ ॥
शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेत् ।
षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहम् ॥ ७.१३७ ॥
विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् ।
अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने ॥ ७.१३८ ॥
षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया ।
चन्द्रसूर्योपरागे च पक्षमासायनेषु च ॥ ७.१३९ ॥
युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ ।
वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने ॥ ७.१४० ॥
स्नानदानेन यज्ञैश्च पूजाहोमजपेन च ।
ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतम् ॥ ७.१४१ ॥
अमुनोक्ते वरारोहे तत्फलं लभते महत् ।
प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेत् ॥ ७.१४२ ॥
स्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटम् ।
अथवा स जपादेवमत्यर्थमुपबृंहितः ॥ ७.१४३ ॥
मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत् ।
पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः ॥ ७.१४४ ॥
दक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा ।
यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे ॥ ७.१४५ ॥
अन्तःस्थः कालरूपेण कलाभिः कलयञ्जगत् ।
नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः ॥ ७.१४६ ॥
गुणत्रयसमाविष्टस्त्रिधावस्थाव्यवस्थितः ।
कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः ॥ ७.१४७ ॥
इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः ।
दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता ॥ ७.१४८ ॥
इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता ।
दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे ॥ ७.१४९ ॥
मध्यमः शिवमार्गस्तु तत्र गत्वा न जायते ।
दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः ॥ ७.१५० ॥
मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च ।
ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ ॥ ७.१५१ ॥
मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः ।
ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे ॥ ७.१५२ ॥
रौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा ।
दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते ॥ ७.१५३ ॥
पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ।
पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवम् ॥ ७.१५४ ॥
प्रकाशयेत्स्वसामर्थ्यात्परतत्त्वमनामयम् ।
राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये ॥ ७.१५५ ॥
चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः ।
सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये ॥ ७.१५६ ॥
सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः ।
वायति तपति सूर्यः सोमो वर्षति चामृतम् ॥ ७.१५७ ॥
सोमसूर्यात्मकं यस्माज्जगत्स्थावरजङ्गमम् ।
सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः ॥ ७.१५८ ॥
वामः सौम्यस्तु यः प्रोक्तस्तत्र वै दक्षिणायनम् ।
सोमसूर्यात्म विषुवत्पुटद्वयविनिःसृतम् ॥ ७.१५९ ॥
उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने ।
दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयम् ॥ ७.१६० ॥
सौरश्च दक्षिणो मार्गस्त्वभिचारप्रसिद्धिदः ।
आप्यायने तथा पुष्टौ शान्तिके सौम्य उत्तरः ॥ ७.१६१ ॥
दक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा ।
दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ॥ ७.१६२ ॥
दक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरम् ।
यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् ॥ ७.१६३ ॥
तावत्तद्विषुवत्प्रोक्तमुत्तरं तूत्तरायणे ।
उत्तराद्दक्षिणायां तु संक्रामन्स वरानने ॥ ७.१६४ ॥
यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत् ।
विषुवद्दक्षिणं तावद्दक्षिणायनजं प्रिये ॥ ७.१६५ ॥
तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेत् ।
ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः ॥ ७.१६६ ॥
बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने ।
चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् ॥ ७.१६७ ॥
अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः ।
पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् ॥ ७.१६८ ॥
तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम् ।
चतुर्धा विषुवत्प्रोक्तमहोरात्रेण मुक्तिदम् ॥ ७.१६९ ॥
चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः ।
शतानि नव वै हंस एकामेकां वहेत्सदा ॥ ७.१७० ॥
एतन्मानं समाख्यातमन्यथा प्रवहेद्यदा ।
इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः ॥ ७.१७१ ॥
आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेत् ।
पूर्वोदये तु संप्राप्ते भास्करस्य वरानने ॥ ७.१७२ ॥
जीवितं मरणं चैव तदारभ्य विचारयेत् ।
सुसंयतमना योगी वीरो योगासनस्थितः ॥ ७.१७३ ॥
संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये ।
सुप्रशान्तस्तदा तिष्ठेत्प्राणैकगतमानसः ॥ ७.१७४ ॥
प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेत् ।
प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेत् ॥ ७.१७५ ॥
एकाब्दं जीवितं ज्ञेयमहोरात्रेण सुव्रते ।
अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु ॥ ७.१७६ ॥
त्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकम् ।
पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च ॥ ७.१७७ ॥
सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः ।
नवभिर्नववर्षाणि दशभिर्दश एव च ॥ ७.१७८ ॥
दिनैकादशकेनैव वर्षैकादशकं प्रिये ।
दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश ॥ ७.१७९ ॥
सप्तयामप्रवाहेण षण्मासानथ जीवति ।
प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति ॥ ७.१८० ॥
पञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः ।
चतुर्भिः प्रहरैदेवि मासमेकं स जीवति ॥ ७.१८१ ॥
प्रहरत्रयवाहेन मासार्धं चैव जीवति ।
प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति ॥ ७.१८२ ॥
चतुरः प्रहराञ्जीवेत्प्रहरं तु वहेद्यदा ।
प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयम् ॥ ७.१८३ ॥
सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः ।
यदारभ्य निरूप्येत प्राणे वै कालमीश्वरम् ॥ ७.१८४ ॥
मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये ।
संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेत् ॥ ७.१८५ ॥
उत्तरायणजे काले एवं ते कथितं मया ।
अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे ॥ ७.१८६ ॥
कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा ।
मरणं तस्य देवेशि षण्मासेन विनिर्दिशेत् ॥ ७.१८७ ॥
घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवम् ।
मासमेकं स जीवेत्तु न शृणोति यदा प्रिये ॥ ७.१८८ ॥
उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु ।
संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा ॥ ७.१८९ ॥
तमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेत् ।
वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते ॥ ७.१९० ॥
सुहृद्गृहविनाशश्च तेजोहानिश्च जायते ।
दक्षिणे पुट एकस्मिन् दक्षिणायनवर्जिते ॥ ७.१९१ ॥
संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः ।
भगन्धरोऽनुग्रन्थश्च नेत्ररोगश्च कामला ॥ ७.१९२ ॥
शूलं विस्फोटिका दुःखमुरोदोषा भवन्ति च ।
वामनासापुटेनैव संक्रान्तीश्च त्रयोदश ॥ ७.१९३ ॥
ज्वरः शिरोऽर्तिः शूलं च अर्शासि स्तम्भ एव च ।
मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते ॥ ७.१९४ ॥
इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते ।
यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे ॥ ७.१९५ ॥
व्याधिभिः पीड्यते सर्वैर्वामवामेतरेतरे ।
अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि ॥ ७.१९६ ॥
ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः ।
वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा ॥ ७.१९७ ॥
मध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेत् ।
इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा ॥ ७.१९८ ॥
पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा ।
मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा ॥ ७.१९९ ॥
भूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः ।
द्वादशैव तु संक्रान्तीर्वहेद्विषुवतैकतः ॥ ७.२०० ॥
तदैकवत्सरेणैव मरणं तु समादिशेत् ।
ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा ॥ ७.२०१ ॥
संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया ।
दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु ॥ ७.२०२ ॥
मासान्ते तु भवेन्मृत्युः सद्य एव वरानने ।
मृत्युयोगः समाख्यातो मया ते वरवर्णिनि ॥ ७.२०३ ॥
अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेत् ।
यत्कालात्तु समारभ्य तत्कालं तु समादिशेत् ॥ ७.२०४ ॥
इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः ।
दक्षिणायनजे काले एवं ते कथितं शुभम् ॥ ७.२०५ ॥
एवं शरीरजे काले मृत्युं चाशुभमेव च ।
ज्ञात्वा योगी जयेन्मृत्युमशुभान्यप्यशेषतः ॥ ७.२०६ ॥
ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरम् ।
नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगत् ॥ ७.२०७ ॥
तत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः ।
तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः ॥ ७.२०८ ॥
ध्यानयुक्तस्य षण्मासात्सर्वज्ञत्वं प्रवर्तते ।
कालत्रयं विजानाति कालयुक्तस्तु योगवित् ॥ ७.२०९ ॥
कालहंसं स तु जपन् ध्यायन्वापि महेश्वरि ।
स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेत् ॥ ७.२१० ॥
हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः ।
विज्ञानं श्रवणं दूरान्मननं चावलोकनम् ॥ ७.२११ ॥
सर्वैश्वर्यगुणावाप्तिर्भवेत्कालजयात्सदा ।
दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयात् ॥ ७.२१२ ॥
तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः ।
भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः ॥ ७.२१३ ॥
तत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेत् ।
भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः ॥ ७.२१४ ॥
नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेत् ।
आयुषा बलवीर्येण रूपैश्वर्येण तत्समः ॥ ७.२१५ ॥
ब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयात् ।
विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयात् ॥ ७.२१६ ॥
रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेत् ।
एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः ॥ ७.२१७ ॥
नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदम् ।
ध्यात्वा सितं सुविकचं कलाषोडशकान्वितम् ॥ ७.२१८ ॥
संपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहम् ।
तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलम् ॥ ७.२१९ ॥
श्रीरामृतार्णवावस्थकल्लोलामृतपूरितम् ।
उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ ॥ ७.२२० ॥
तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकम् ।
तन्मध्ये चिन्तयेद्धंसमधो बिन्दुशिखान्वितम् ॥ ७.२२१ ॥
वर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेत् ।
आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेत् ॥ ७.२२२ ॥
सितं सुबहुलं सान्द्रममृतं मृत्युनाशनम् ।
तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेत् ॥ ७.२२३ ॥
पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा ।
अमृतापूरितं देहं सर्वमेव विचिन्तयेत् ॥ ७.२२४ ॥
एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेत् ।
व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः ॥ ७.२२५ ॥
एवं तस्यामृतध्यानात्कालमृत्युजयो भवेत् ।
अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥ ७.२२६ ॥
चिन्तयेत्परमं तत्त्वं कालचारविवर्जितम् ।
कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदम् ॥ ७.२२७ ॥
निष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते ।
संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः ॥ ७.२२८ ॥
वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः ।
समनावधिपर्यन्तः कलङ्काधार उच्यते ॥ ७.२२९ ॥
आधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता ।
तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितम् ॥ ७.२३० ॥
व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखम् ।
पञ्चपञ्चकतत्त्वस्थमष्टादशगुणान्वितम् ॥ ७.२३१ ॥
यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनात् ।
कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा ॥ ७.२३२ ॥
बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः ।
शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना ॥ ७.२३३ ॥
पञ्चपञ्चकमेतद्धि कथितं ते वरानने ।
तत्त्वान्येव तु षट्त्रिंशत्गुणांश्चैव निबोध मे ॥ ७.२३४ ॥
अहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च ।
ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता ॥ ७.२३५ ॥
एते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकम् ।
प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे ॥ ७.२३६ ॥
एतेषु तत्परं तत्त्वमुच्चारालम्बनादृते ।
अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरम् ॥ ७.२३७ ॥
अक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः ।
यावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति ॥ ७.२३८ ॥
तावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः ।
सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः ॥ ७.२३९ ॥
अधश्चारे भवेत्सृष्टिरूर्ध्वे संहार उच्यते ।
अधश्चारेण जातोऽसौ उर्ध्वे चैव मृतो भवेत् ॥ ७.२४० ॥
सूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः ।
तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता ॥ ७.२४१ ॥
तत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः ।
तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः ॥ ७.२४२ ॥
रागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः ।
नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन ॥ ७.२४३ ॥
समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः ।
तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेत् ॥ ७.२४४ ॥
आत्मानं च तथैवैवं सर्वथैव सदा स्मरेत् ।
सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः ॥ ७.२४५ ॥
नित्यं तस्य वशास्ते वै शिवभावनयानया ।
नचासौ कुरुते पुण्यं नैव पापं च सुव्रते ॥ ७.२४६ ॥
कृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते ।
इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा ॥ ७.२४७ ॥
धर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः ।
न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च ॥ ७.२४८ ॥
नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते ।
निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः ॥ ७.२४९ ॥
नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च ।
क्षेत्रं तस्य परा शक्तिर्यतः सर्वं प्रसूयते ॥ ७.२५० ॥
सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै ।
तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगम् ॥ ७.२५१ ॥
येन व्याप्तमिदं विश्वमनन्तं विश्वशक्तिभिः ।
नित्यं विरक्तिः संसाराद्यमोऽयं परिकीर्तितः ॥ ७.२५२ ॥
नियमो भावना नित्यं परतत्त्वैकतानता ।
नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् ॥ ७.२५३ ॥
आचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेत् ।
परभावनया नित्यं परधर्मेण वर्तयेत् ॥ ७.२५४ ॥
सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः ।
स्वतन्त्रोऽलुप्तसामर्थ्यस्त्वनादिनिधनाश्रितः ॥ ७.२५५ ॥
अनादिबोधो ह्यतुलः कालवेलाविवर्जितः ।
चारोच्चारविनिर्मुक्तस्त्वहोरात्रविवर्जितः ॥ ७.२५६ ॥
न दिवा जागरं कुर्यान्न च रात्रौ स्वपेत्क्वचित् ।
स्वभावेनैव संतिष्ठद्दिनरात्रिविवर्जितः ॥ ७.२५७ ॥
एवं वै वर्तते योगी परेण समतां व्रजेत् ।
न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥ ७.२५८ ॥
जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा ।
शिवो हि भावितो नित्यं न कालः कलयेच्छिवम् ॥ ७.२५९ ॥
योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा ।
स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ॥ ७.२६० ॥
स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा ।
एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च ॥ ७.२६१ ॥
योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च ।
निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु ॥ ७.२६२ ॥
अयोगी यानि जानाति अयुक्तो वापि सुव्रते ।
बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु ॥ ७.२६३ ॥
शुष्कताल्वोष्ठकण्ठश्चेदकस्माद्धूसरच्छविः ।
स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयात् ॥ ७.२६४ ॥
सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने ।
सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः ॥ ७.२६५ ॥
विरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितम् ।
तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः ॥ ७.२६६ ॥
हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च ।
स्वप्ने संपश्यते यो वै षण्मासान्सोऽपि जीवति ॥ ७.२६७ ॥
आत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः ।
तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनम् ॥ ७.२६८ ॥
रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा ।
प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः ॥ ७.२६९ ॥
वृतं यातं गृद्ध्रकाकैर्महिषैरुष्ट्रगर्दभैः ।
अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलम् ॥ ७.२७० ॥
स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति ।
शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु ॥ ७.२७१ ॥
सोऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि ।
सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीम् ॥ ७.२७२ ॥
न पश्यति महायानं सोऽवश्यं म्रियते नरः ।
तालुरन्ध्रगतो धूमो महायानं तदुच्यते ॥ ७.२७३ ॥
जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते ।
नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः ॥ ७.२७४ ॥
न पश्येद्गगनेऽप्येतत्सोऽवश्यं म्रियते नरः ।
स्थूलोऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः ॥ ७.२७५ ॥
अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ।
कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतम् ॥ ७.२७६ ॥
नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषम् ।
हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणात् ॥ ७.२७७ ॥
गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति ।
धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनम् ॥ ७.२७८ ॥
दिग्दाहोऽप्लुष्टदेशेऽपि मासमेकं स जीवति ।
चक्षुषी स्रवतो यस्य शब्दं न शृणुयात्स्फुटम् ॥ ७.२७९ ॥
नाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः ।
रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै ॥ ७.२८० ॥
गात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति ।
तालुकम्पोऽथ नाभेश्च अर्धमासं स जीवति ॥ ७.२८१ ॥
प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति ।
पूर्वदृष्टं न जानाति चतुर्मासं स जीवति ॥ ७.२८२ ॥
बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितम् ।
नित्यं वहति हिक्कां तु वर्षमेकं स जीवति ॥ ७.२८३ ॥
बहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च ।
पूजया जपहोमेन ध्यानधारणया प्रिये ॥ ७.२८४ ॥
कृतरक्षाविधानेन जीयन्ते नात्र संशयः ।
नाडीनां शोधनं चैव वायूनां च जयः कथम् ॥ ७.२८५ ॥
स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो ।
परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये ॥ ७.२८६ ॥
यो न कस्यचिदाख्यातस्तं योगं शृणु तत्त्वतः ।
सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः ॥ ७.२८७ ॥
वालुकाशर्कराहीने शुष्कवृक्षविवर्जिते ।
निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते ॥ ७.२८८ ॥
पुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेत् ।
देवदेवं समभ्यर्च्य भैरवं सविनायकम् ॥ ७.२८९ ॥
पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः ।
आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा ॥ ७.२९० ॥
सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखम् ।
दहनोत्पूयने कृत्वा प्लावयेदमृतेन च ॥ ७.२९१ ॥
सबाह्याभ्यन्तरेणैव सकलीकरणं ततः ।
अन्तर्यागं यथापूर्वमुच्चार्यं च परं तथा ॥ ७.२९२ ॥
दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेत् ।
मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिम् ॥ ७.२९३ ॥
संकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगम् ।
अपसव्येन पूर्येत सव्येनैव विरेचयेत् ॥ ७.२९४ ॥
नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च ।
रेचनात्पूरणाद्रोधात्प्राणायामस्रिधा स्मृतः ॥ ७.२९५ ॥
सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः ।
आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु ॥ ७.२९६ ॥
निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः ।
नाभ्यां हृदयसंचारान्मनश्चेन्द्रियगोचरात् ॥ ७.२९७ ॥
प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः ।
प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् ॥ ७.२९८ ॥
शनैर्विमोचयेद्वायुं वामनासापुटेन तु ।
वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ ७.२९९ ॥
माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया ।
आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ ७.३०० ॥
एकद्वित्रिचतुष्पञ्चसंख्योद्धातैः प्रसिद्ध्यति ।
संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते ॥ ७.३०१ ॥
स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा ।
रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः ॥ ७.३०२ ॥
धारणाभिर्दहेत्पापं प्रत्याहारेऽक्षसंयमः ।
हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च ॥ ७.३०३ ॥
प्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु ।
द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः ॥ ७.३०४ ॥
क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं ।
घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः ॥ ७.३०५ ॥
प्राणादिनां तु पञ्चानामयं शब्द उदाहृतः ।
जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः ॥ ७.३०६ ॥
शिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितम् ।
प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः ॥ ७.३०७ ॥
अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति ।
अशितं लीढपीतं च समानः समतां नयेत् ॥ ७.३०८ ॥
क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितम् ।
स्वेदश्च रोमहर्षश्च शूलं दाहोऽङ्गभञ्जनम् ॥ ७.३०९ ॥
व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति ।
अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः ॥ ७.३१० ॥
नागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे ।
आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा ॥ ७.३११ ॥
नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः ।
अतिनिद्राकरश्चान्यो योजकश्च धनंजयः ॥ ७.३१२ ॥
श्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा ।
नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितम् ॥ ७.३१३ ॥
न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः ।
आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरम् ॥ ७.३१४ ॥
प्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः ।
जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते ॥ ७.३१५ ॥
प्राणापानं गुदे ध्यायेत्प्राणसमानं नाभितः ।
प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगम् ॥ ७.३१६ ॥
नागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेत् ।
निरुद्धस्य च यः कालस्तं वक्ष्यामि निबोध मे ॥ ७.३१७ ॥
तालात्प्रभृति तं ध्यायेद्यावत्पञ्चशतं गतम् ।
जितोऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि ॥ ७.३१८ ॥
दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते ।
दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते ॥ ७.३१९ ॥
वायुवद्विचरेल्लोकान् सिद्धान्देवांश्च पश्यति ।
मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकम् ॥ ७.३२० ॥
सर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः ।
संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते ॥ ७.३२१ ॥
प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ ।
नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते ॥ ७.३२२ ॥
पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेत् ।
दीर्घकोटिसमायोगात्तत्क्षणाच्च पतेद्भुवि ॥ ७.३२३ ॥
कण्ठस्थं च तथैवेह प्राणमेव निरोधयेत् ।
प्लुतकोटिसमायोगात्स्वप्नवृत्तिस्ततो भवेत् ॥ ७.३२४ ॥
भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेत् ।
सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते ॥ ७.३२५ ॥
मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेत् ।
एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेत् ॥ ७.३२६ ॥
पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः ।
भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु ॥ ७.३२७ ॥
पूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेत् ।
जायते उन्मनस्त्वं हि देहेनानेन साधके ॥ ७.३२८ ॥
संक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते ।
अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते ॥ ७.३२९ ॥
प्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते ।
प्रसङ्गेऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च ॥ ७.३३० ॥
सर्वमेतत्समाख्यातमंशकांश्च निबोध मे ॥ ७.३३१ ॥

इति स्वच्छन्दतन्त्रे सप्तमः पटलः

अष्टमः पटलः[सम्पाद्यताम्]

अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः ।
भावांशकः स्वभावांशः पुष्पपातांश एव च ॥ ८.१ ॥
मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा ।
देवानुस्मरणं भावः सहजं तं विजानत ॥ ८.२ ॥
स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ।
ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥ ८.३ ॥
रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।
विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥ ८.४ ॥
सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही ।
लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः ॥ ८.५ ॥
सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाय्यथ ।
दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥ ८.६ ॥
गान्धर्वो गायनो नित्यं शिवभक्तो वरानने ।
विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥ ८.७ ॥
कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः ।
रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥ ८.८ ॥
पिशाचांशश्छलान्वेषी वासरे भीरुकातरः ।
अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥ ८.९ ॥
सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा ।
इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥ ८.१० ॥
स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः ।
भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥ ८.११ ॥
भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः ।
स्वभावांशः समाख्यातः साधकानां हिताय वै ॥ ८.१२ ॥
पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि ।
स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि ॥ ८.१३ ॥
अंशकापादनं देवि कथयामि समासतः ।
वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥ ८.१४ ॥
स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते ।
अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥ ८.१५ ॥
तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत् ।
शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकम् ॥ ८.१६ ॥
पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे ।
परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् ॥ ८.१७ ॥
मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितम् ।
हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥ ८.१८ ॥
हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणम् ।
सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितम् ॥ ८.१९ ॥
मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम् ।
आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेत् ॥ ८.२० ॥
आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतम् ।
यस्मिन्स निपतेद्देवि तमायं परिकल्पयेत् ॥ ८.२१ ॥
रेखाङ्गुलिगतं तं तु कथयामि समासतः ।
पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥ ८.२२ ॥
तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके ।
अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥ ८.२३ ॥
सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः ।
यस्त्वंशकविशुद्धः स्याद्भैरवोऽत्र वरानने ॥ ८.२४ ॥
तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत् ।
यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥ ८.२५ ॥
तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः ।
कथितं सरहस्यं ते गुह्याद्गुह्यतरं परम् ॥ ८.२६ ॥
अतस्तन्त्रावतारार्थं कथयामि समासतः ।
अदृष्टविग्रहायातं शिवात्परमकारणात् ॥ ८.२७ ॥
ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् ।
णोते होwएवेर्थत्wहेन् Kषेमराज रेfएर्स्fओर्wअर्द्तो थिस्पस्सगे
इन् हिस्चोम्मेन्तर्योन् ष्वट्१:१--४ , हे ॠउओतेसितस्fओल्लोwस्:
यद्वक्ष्यति---
अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणात् ।
ध्वनिरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभम् ।
तदेवापररूपेण शिवेन परमात्मना ॥ ८.२८ ॥
मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना ।
पुरुषार्थं विचार्याशु साधनानि पृथक्पृथक् ॥ ८.२९ ॥
लौकिकादिशिवान्तानि परापरविभूतये ।
तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥ ८.३० ॥
अनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा ।
गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥ ८.३१ ॥
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः ।
तज्ज्ञानमीश्वरेऽदात्तदीश्वरेण शिवेच्छया ॥ ८.३२ ॥
विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात् ।
मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तत् ॥ ८.३३ ॥
श्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभम् ।
तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥ ८.३४ ॥
प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः ।
ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् ॥ ८.३५ ॥
श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम् ।
मयापि तव देवेशि साधिकारं समर्पितम् ॥ ८.३६ ॥
त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम् ।
ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृताम् ॥ ८.३७ ॥
लोके संगृह्य नागानां यक्षाणां परमेश्वरि ।
कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि ॥ ८.३८ ॥
एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम् ।
त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् ॥ ८.३९ ॥

इति स्वच्छन्दतन्त्रेऽंशकाधिकारोऽष्टमः पटलः समाप्तः

नवमः पटलः[सम्पाद्यताम्]

अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् ।
यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥ ९.१ ॥
महाभैरवदेवस्य क्रीडमानस्य भामिनि ।
सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥ ९.२ ॥
कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनम् ।
तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभम् ॥ ९.३ ॥
चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणम् ।
बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनम् ॥ ९.४ ॥
स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितम् ।
सर्पहारकृताटोपं सर्पकङ्कणनूपुरम् ॥ ९.५ ॥
सिंहचर्मपरीधानं सर्पमेखलमण्डितम् ।
गजचर्मावृतपटं शशाङ्ककृतशेखरम् ॥ ९.६ ॥
पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनम् ।
कपालमालाभरणं खड्गखेटकधारिणम् ॥ ९.७ ॥
पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितम् ।
कपालखट्वाङ्गधरं वरदाभयपाणिकम् ॥ ९.८ ॥
भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम् ।
ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् ॥ ९.९ ॥
एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेत् ।
स्मरणान्नाशयेद्देवः पापसंघातमुल्बणम् ॥ ९.१० ॥
अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः ।
पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुम् ॥ ९.११ ॥
तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात् ।
पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे ॥ ९.१२ ॥
पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते ।
तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥ ९.१३ ॥
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम् ।
सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः ॥ ९.१४ ॥
पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने ।
चतुर्द्वारसमोपेतमष्टपत्रं सकर्णिकम् ।
मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् ॥ ९.१५ ॥
द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम् ।
एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् ॥ ९.१६ ॥
चतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेत् ।
मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् ॥ ९.१७ ॥
भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।
केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः ॥ ९.१८ ॥
शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः ।
परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥ ९.१९ ॥
प्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु ।
तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् ॥ ९.२० ॥
यत्तत्परमनिर्भासमनामयमरूपकम् ।
तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा ॥ ९.२१ ॥
वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत् ।
स्थापनं संनिधानं च निरोधार्धादिपूजनम् ॥ ९.२२ ॥
सर्वं तेनैव कर्तव्यमुक्तानुक्तं वरानने ।
मध्यस्थं भैरवं पूज्यमङ्गषट्कसमन्वितम् ॥ ९.२३ ॥
ततः पत्रस्थिता देवीर्द्वात्रिंशार्णैर्निवेशयेत् ।
पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः ॥ ९.२४ ॥
तासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया ।
अरुणा घोषा देवी च रेवती भोगदायिका ॥ ९.२५ ॥
स्थापनी घोरसंज्ञा च रक्षा भारभरेति च ।
घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥ ९.२६ ॥
भयहानिस्तु चण्डा वै सर्वदा च तथा वरा ।
तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥ ९.२७ ॥
रौद्री च भ्रामणी चैव नागिनी च मनोहरा ।
स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥ ९.२८ ॥
भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात् ।
प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥ ९.२९ ॥
सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना ।
हेमाभं प्राक्चतुष्कं तदिन्द्रचापसमप्रभम् ॥ ९.३० ॥
चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितम् ।
कपालमालाभरणं प्रहसत्तु विचिन्तयेत् ॥ ९.३१ ॥
आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत् ।
दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणम् ॥ ९.३२ ॥
नीलमिन्दीवराभासं नैरृतं खड्गहस्तकम् ।
श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् ॥ ९.३३ ॥
धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम् ।
उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥ ९.३४ ॥
स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम् ।
एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेत् ॥ ९.३५ ॥
वत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेत् ।
महेन्द्रे मलये सह्ये पारियात्रेऽर्बुदे तथा ॥ ९.३६ ॥
विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये ।
गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने ॥ ९.३७ ॥
गङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः ।
अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥ ९.३८ ॥
सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे ।
येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः ॥ ९.३९ ॥
तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः ।
वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः ॥ ९.४० ॥
शाकभक्षः फलाहारी नीवाराद्यशने रातः ।
त्रिकालपूजानिरतोऽथाग्निकार्यपरायणः ॥ ९.४१ ॥
भावितात्मा महासत्त्वो रक्षायाश्च विधानवीत् ।
तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरम् ॥ ९.४२ ॥
कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ।
सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परम् ॥ ९.४३ ॥
देवयोन्यष्टकं चैव प्रधानपुरुषान्तकम् ।
नियतिः कालतत्त्वं च रागो विद्या कला तथा ॥ ९.४४ ॥
माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरम् ।
सर्वं सिद्ध्यत्यनायासान्मन्त्रराजप्रब्भावतः ॥ ९.४५ ॥
पूर्वोक्तं कर्म वै क्षिप्रमधमं मध्यमोत्तमम् ।
साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥ ९.४६ ॥
अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितम् ।
जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥ ९.४७ ॥
पूजयेत्पूर्वविधिना जपहोमार्चने रतः ।
ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् ॥ ९.४८ ॥
प्राप्नोति चिन्तितान्कामान् देवि नास्त्यत्र संशयः ।
अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥ ९.४९ ॥
तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु ।
द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥ ९.५० ॥
नाभिकेसरसंयुक्तं सुसमं तु वरानने ।
गोरोचनां तु संगृह्य सिद्धालक्तकसंयुताम् ॥ ९.५१ ॥
दूर्वाकाण्डेन देवेशि हरितेन समालिखेत् ।
विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितम् ॥ ९.५२ ॥
शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेत् ।
कषमध्ये वरारोहे नयनाद्यन्तरोधितम् ॥ ९.५३ ॥
ईकारवेष्टितं कृत्वा अरकस्था निवेशयेत् ।
पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेत् ॥ ९.५४ ॥
भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत् ।
त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥ ९.५५ ॥
ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने ।
इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेत् ॥ ९.५६ ॥
वेष्टयेच्चैव तद्भूर्जमरन्ध्रं निर्व्रणं समम् ।
पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने ॥ ९.५७ ॥
सिक्थेन मुटयेत्पश्चात्क्षौद्रमध्ये निधापयेत् ।
यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये ॥ ९.५८ ॥
अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत् ।
तस्य मृत्युर्न जायेत इत्येवं भैरवोऽब्रवीत् ॥ ९.५९ ॥
कपालीशस्य गर्भे तु नाम यस्य समालिखेत् ।
भूर्जपत्रे वरारोहे रोचनाया रसेन तु ॥ ९.६० ॥
ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः ।
वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते ॥ ९.६१ ॥
शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत् ।
अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेत् ॥ ९.६२ ॥
तस्य वै जायते दाहः फट्काराद्यन्तरोधितम् ।
ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि ॥ ९.६३ ॥
तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा ।
क्रोधराजनिरुद्धं तु श्मशानपटमध्यगम् ॥ ९.६४ ॥
श्मशानादलिना लेख्यं विषरक्तान्वितेन तु ।
यस्य नाम वरारोहे हुंफट्कारविदर्भितम् ॥ ९.६५ ॥
मारयेतिसमायोगात्क्रूरजातिसमन्वितम् ।
म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः ॥ ९.६६ ॥
विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः ।
साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः ॥ ९.६७ ॥
न क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेत् ।
मन्मथेन युतं कृत्वा साध्यनाम वरानने ॥ ९.६८ ॥
ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम् ।
अमुकोऽत्र वरारोहे तद्दिशोऽभिमुखः स्थितः ॥ ९.६९ ॥
अमुकस्य वशं यातु जपहोमौ समाचरेत् ।
सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः ॥ ९.७० ॥
मेघनादावसाने तु नाम यस्य समालिखेत् ।
यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितम् ॥ ९.७१ ॥
प्रेतस्थाने निधाप्यैतद्भैरवं तत्र पूजयेत् ।
अक्षपुष्पैर्वरारोहे तद्दिशोऽभिमुखः स्थितः ॥ ९.७२ ॥
तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः ।
सोमराजेन देवेशि आदिमध्यान्तसंयुतम् ॥ ९.७३ ॥
नाम यस्य समालिख्य वषड्जातिसमन्वितम् ।
संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥ ९.७४ ॥
सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च ।
असाध्यं साधयत्याशु धनं च विपुलं लभेत् ॥ ९.७५ ॥
पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम् ।
संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्विताम् ॥ ९.७६ ॥
उन्मत्तो जायते साद्यो होमेन च जपेन च ।
मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥ ९.७७ ॥
भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समम् ।
तस्मिन्समालिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९.७८ ॥
तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेत् ।
संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि ॥ ९.७९ ॥
प्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेत् ।
पत्राष्टकेऽप्यघोरस्य नामाधस्तात्समालिखेत् ॥ ९.८० ॥
वक्तव्यं देव संरक्ष शरणं त्वामुपागतम् ।
आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरम् ॥ ९.८१ ॥
जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत् ।
पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेत् ॥ ९.८२ ॥
मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत् ।
जायते परमा शान्तिः पुनरन्यन्निबोध मे ॥ ९.८३ ॥
जुंसः संपुटमध्यस्थं प्रणवोभयसंयुतम् ।
नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये ॥ ९.८४ ॥
परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते ।
भूर्जपत्रं समादाय रोचनाया वरानने ॥ ९.८५ ॥
मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेत् ।
तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु ॥ ९.८६ ॥
पुनर्गर्भे समालिख्य साध्यनाम वरानने ।
ध्रुवेण वेष्टयेत्पश्चाद्वकारेण ततः प्रिये ॥ ९.८७ ॥
सकारं च क्षकारं च लिखेच्च तदनन्तरम् ।
पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते ॥ ९.८८ ॥
अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम् ।
स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् ॥ ९.८९ ॥
वषड्जातिसमोपेतां कर्पूरक्षोदचर्चिताम् ।
गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥ ९.९० ॥
जायते परमा शान्तिर्नात्र कार्या विचारणा ।
अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेत् ॥ ९.९१ ॥
तस्य व्याधिर्न जायेत इत्येवं भैरवोऽब्रवीत् ।
त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितम् ॥ ९.९२ ॥
भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा ।
न तस्य जायते मृत्युर्भैरवस्य वचो यथा ॥ ९.९३ ॥
अथा हिना महादेवि दूषितः साधको यदा ।
मूलमन्त्रसमोपेतमघोरं तत्र योजयेत् ॥ ९.९४ ॥
आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम् ।
दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् ॥ ९.९५ ॥
सर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणम् ।
पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् ॥ ९.९६ ॥
तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेत् ।
तज्ज्वालाभिः सुदीप्ताभिर्दग्धं संचिन्तयेद्विषम् ॥ ९.९७ ॥
तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते ।
ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणात् ॥ ९.९८ ॥
अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेत् ।
तदागदैर्महादेवि निर्विषं कुरुते क्षणात् ॥ ९.९९ ॥
कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः ।
गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतम् ॥ ९.१०० ॥
आमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेत् ।
गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते ॥ ९.१०१ ॥
अश्वमारस्य मूलं तु उदकेन तु पेषयेत् ।
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥ ९.१०२ ॥
आरग्वधस्य मूलं तु उदकेन च पेषयेत् ।
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥ ९.१०३ ॥
मधुकस्य तु सारं यन्नस्ये पाने प्रयोजयेत् ।
निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥ ९.१०४ ॥
जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेत् ।
निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा ॥ ९.१०५ ॥
षड्बिन्दुपटखर्जूरसूक्ष्मचूर्णं तु कारयेत् ।
मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये ॥ ९.१०६ ॥
त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेत् ।
न विषं क्रमते तस्य यश्च दष्टो महोरगैः ॥ ९.१०७ ॥
अगदान्घृतसंयुक्तान् पिबेद्वै विषदूषितः ।
न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः ॥ ९.१०८ ॥
एवमन्येऽपि ये योगाः स्वच्छन्देन विनिर्मिताः ।
कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥ ९.१०९ ॥
[प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः ।
स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] ॥ ९.११० ॥

इति स्वच्छन्दतन्त्रे नवमः पटलः समाप्तः

दशमः पटलः[सम्पाद्यताम्]

अध्वायं तु महादेव सूचितो न तु वर्णितः ।
कथयस्व प्रसादेन साधकानां हिताय तम् ॥ १०.१ ॥
अध्वानं संप्रवक्ष्यामि साधकानां हिताय वै ।
अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः ॥ १०.२ ॥
कोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु ।
नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकम् ॥ १०.३ ॥
कोटीनां सप्ततिर्लक्षाण्ययुतानां सहस्रकम् ।
अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च ॥ १०.४ ॥
पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः ।
तेषां वै नायको ह्यत्र त्वनन्तः परमेश्वरः ॥ १०.५ ॥
तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह ।
शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया ॥ १०.६ ॥
कोटिकोटिपरीवारास्त्वनौपम्यगुणान्विताः ।
दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः ॥ १०.७ ॥
सूर्यायुतप्रतीकाशास्तोरणाट्टालमण्डिताः ।
न तत्र दिःखितः कश्चिन्मुक्त्वा दिःखमनङ्गजम् ॥ १०.८ ॥
रमन्ते तत्र वै वीरा नारीभिः सह लीलया ।
भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ॥ १०.९ ॥
भुवनान्येवमुक्तानि भुवनान्तरवासिनाम् ।
सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते ॥ १०.१० ॥
अथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः ।
अधिकारं प्रकुरुते तदाज्ञानुविधायकः ॥ १०.११ ॥
अनेकरुद्रकोटीभिरुपेतस्तिष्ठति प्रिये ।
अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम् ॥ १०.१२ ॥
योजनानां वरारोहे यथा भवति तच्छृणु ।
अव्यक्ताद्दशभिर्भागैर्महान्स्थूलो विभाव्यते ॥ १०.१३ ॥
द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते ।
भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषम् ॥ १०.१४ ॥
भूतादेर्यद्दशगुणमणीयो दृश्यते रजः ।
जालान्तरगते भानौ परमाणुः स उच्यते ॥ १०.१५ ॥
अष्टानां परमाणूनां समवायस्तु यो भवेत् ।
त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते ॥ १०.१६ ॥
त्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते ।
वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता ॥ १०.१७ ॥
लिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेत् ।
अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलम् ॥ १०.१८ ॥
द्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते ।
तालद्वयं भवेद्धस्तश्चतुर्विंशतिकाङ्गुलः ॥ १०.१९ ॥
चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च ।
धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते ॥ १०.२० ॥
क्रोशद्वयेन गव्यूतिर्गव्यूती द्वे तु योजनम् ।
अनेन परिमाणेन योजनानां यशस्विनि ॥ १०.२१ ॥
सिंहासनं महादीप्तं सहस्रद्वयविस्तृतम् ।
सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते ॥ १०.२२ ॥
तिष्ठते तत्र देवेशः कालो द्वादशलोचनः ।
सितरक्तपीतकृष्णश्चतुर्वक्त्रो महाबलः ॥ १०.२३ ॥
रक्ताङ्गोऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः ।
वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः ॥ १०.२४ ॥
ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः ।
ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः ॥ १०.२५ ॥
दशबाहुर्महात्मा वै खड्गखेटकधारकः ।
शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा ॥ १०.२६ ॥
कपालखट्वाङ्गधरो वरदाभयपाणिभृत् ।
दशयोजनलक्षाणि शरीरं भाति भास्वरम् ॥ १०.२७ ॥
कोटियोजनमानेन भुवनं चास्य जाज्वलम् ।
संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः ॥ १०.२८ ॥
नानारूपविमानैश्च प्रज्वलद्भिः समावृतम् ।
ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः ॥ १०.२९ ॥
तस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने ।
न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः ॥ १०.३० ॥
अतः परं वरारोहे नरकाः परिकीर्तिताः ।
पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः ॥ १०.३१ ॥
प्रधानं संप्रवक्ष्यामि शतं तत्र वरानने ।
चत्वारिंशत्समोपेतं कथितं नामतः शृणु ॥ १०.३२ ॥
अवीची रौरवश्चैव महारौरव एव च ।
तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ ॥ १०.३३ ॥
पद्मश्चैव महापद्मः कालसूत्रस्तथैव च ।
सूचीमुखः महाकायः क्षुरधारोऽसिपर्वतः ॥ १०.३४ ॥
असिस्तालो द्रुमश्चैव द्रुममस्तक एव च ।
द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च ॥ १०.३५ ॥
अम्बरेषोऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च ।
वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ ॥ १०.३६ ॥
सन्दंशः वज्रकायश्च मेदकश्च वरानने ।
उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः ॥ १०.३७ ॥
असृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा ।
संग्रहश्च कपालश्च तप्तकवच एव च ॥ १०.३८ ॥
गजपादो महावक्त्रः कूर्माख्योनकुलस्तथा ।
पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च ॥ १०.३९ ॥
अनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा ।
पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः ॥ १०.४० ॥
सुतप्तो जतुपङ्कश्च घोररूपोऽतिदारुणः ।
अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः ॥ १०.४१ ॥
उलूकः परशुर्दण्डः काकाख्यश्च तथैव च ।
सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च ॥ १०.४२ ॥
अश्वास्यो गोपलादश्च अलोको दहनस्तथा ।
श्ववक्त्रोऽथ दवाग्निश्च क्षारकूपस्तथा तमः ॥ १०.४३ ॥
अहीनां निचयश्चैव तप्तपाषाण एव च ।
विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा ॥ १०.४४ ॥
कृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा ।
कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ ॥ १०.४५ ॥
मुसलः अनातपश्चैव यमलाद्रिस्तथैव च ।
क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा ॥ १०.४६ ॥
निगडो लोहरज्जुश्च लोहपञ्जर एव च ।
तनुभेदश्चोरगश्च वृश्चिकः काल एव च ॥ १०.४७ ॥
वज्रकणः कटाहश्च पट्टः संकुल एव च ।
घोरश्चाजगरश्चैव महावैतरणी तथा ॥ १०.४८ ॥
गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः ।
कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः ॥ १०.४९ ॥
चिपिटः खञ्जरीटश्च शवलो नील एव च ।
काकः कङ्कुममुखश्चैव शिवारावस्ततः परः ॥ १०.५० ॥
गजनादो महानादः सिंहनादस्तथैव च ।
महाग्राहस्तथा नक्रो मूषिकाकीटसागरः ॥ १०.५१ ॥
अवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा ।
त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता ॥ १०.५२ ॥
कटङ्कटश्चविख्यातः तप्तवालुक एव च ।
एतेऽतिघोरा नरकास्त्रिकोणाः परिकीर्तिताः ॥ १०.५३ ॥
असत्कर्मरतानां च प्राणिनां पातनाय तु ।
निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा ॥ १०.५४ ॥
निर्दयाधमजातीनां परहिंसारतात्मनाम् ।
परदाररतानां च शिवशास्त्रस्य दूषिणाम् ॥ १०.५५ ॥
देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनाम् ।
गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् ॥ १०.५६ ॥
सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनाम् ।
दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसाम् ॥ १०.५७ ॥
नरकास्तु समाख्यातास्त्वकर्मपथवर्तिनाम् ।
शुभकर्मरता लोका नरके न पतन्ति हि ॥ १०.५८ ॥
तत्समासेन वक्ष्यामि यथावदनुपूर्वशः ।
सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता ॥ १०.५९ ॥
दयालौल्यं च यस्यासौ नरकान्नाधिगच्छति ।
शान्तो दान्तः सुहृष्टात्मा त्वनहंकारवान्समः ॥ १०.६० ॥
अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः ।
अमात्सर्यममानित्वं शिवभक्तिरचापलम् ॥ १०.६१ ॥
जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम् ।
व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता ॥ १०.६२ ॥
सर्वत्र श्रद्दधानत्वमार्जवं ह्रीर्मनस्विता ।
तेजः प्रशान्तिः संतोषोऽप्रियवाक्यविवर्जनम् ॥ १०.६३ ॥
समीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः ।
अदम्भित्वममायित्वमकल्को ज्ञानशीलता ॥ १०.६४ ॥
पितृदेवार्चने भक्तिर्गोब्राह्मण शरण्यता ।
अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनम् ॥ १०.६५ ॥
एकान्ते च रतिर्ध्यानमात्मन्येव च तुष्टता ।
अव्यापारः परार्थेषु औदासीन्यमनागसः ॥ १०.६६ ॥
अक्रोधित्वमनालस्यामेते धर्माः प्रकीर्तिताः ।
यस्त्वेतान्भजते भावान् सोऽमृतत्वाय कल्पते ॥ १०.६७ ॥
नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीर्तिताः ।
शिवाचाररतानां तु धार्मिकाणां हि देहिनाम् ॥ १०.६८ ॥
तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत् ।
यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषम् ॥ १०.६९ ॥
स याति परमांल्लोकान्नरकांश्च न पश्यति ।
यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी ॥ १०.७० ॥
अकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति ।
जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितम् ॥ १०.७१ ॥
तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरम् ।
स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेत् ॥ १०.७२ ॥
एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः ।
इत्येष तान्त्रिको न्यायः कथितस्तु समासतः ॥ १०.७३ ॥
अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते ।
शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः ॥ १०.७४ ॥
परतत्त्वविदो ये तु न तेषां दुरितं भवेत् ।
एतेषां नरकाणां तु प्रधानानि निबोध मे ॥ १०.७५ ॥
पञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः ।
चत्वारिंशच्छतंह्येतत्समासात्परिकीर्तितम् ॥ १०.७६ ॥
तैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः ।
पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः ॥ १०.७७ ॥
चत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने ।
त्रिभिः शुद्धैस्तु द्वात्रिंशच्छुद्धा एव भवन्ति हि ॥ १०.७८ ॥
तेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि ।
अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः ॥ १०.७९ ॥
महारौरवराजश्च स्थानं तेषां निबोध मे ।
अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमम् ॥ १०.८० ॥
व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः ।
नरकैकादशगतमवीचिं शोधयेत्प्रिये ॥ १०.८१ ॥
आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत् ।
महारौरवसंज्ञं चाप्येवमेव न संशयः ॥ १०.८२ ॥
पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने ।
अवीचिः क्रिमिनिचयो नदी वैतरणी तथा ॥ १०.८३ ॥
लोहश्च शल्मलिश्चैवाप्यसिपर्वत एव च ।
सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा ॥ १०.८४ ॥
तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च ।
अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयताम् ॥ १०.८५ ॥
अस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः ।
वसामिश्रोह्ययस्तुण्डस्त्रपुलेपः प्रकीर्तितः ॥ १०.८६ ॥
कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च ।
तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा ॥ १०.८७ ॥
अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः ।
एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः ॥ १०.८८ ॥
महारौरवराजे च अत ऊर्ध्वं निबोध मे ।
कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ ॥ १०.८९ ॥
पाशोऽम्बरेषकश्चैव अयःपट्टस्तथैव च ।
दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः ॥ १०.९० ॥
महारौरव एतेषामुपरिष्टाद्व्यवस्थितः ।
अवीचौ कृमिनरकान् कुम्भीपाके सुदारुणान् ॥ १०.९१ ॥
महारौरवकेऽमेध्यानन्तर्भूतान्विचिन्तयेत् ।
द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे ॥ १०.९२ ॥
नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः ।
लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमात् ॥ १०.९३ ॥
एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने ।
योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः ॥ १०.९४ ॥
नवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितम् ।
तस्योपरिष्टात्पातालान् कथयामि समासतः ॥ १०.९५ ॥
आभासं वरतालं च शर्करं च गभस्तिमत् ।
महातलं च सुतलं रसातलमतः परम् ॥ १०.९६ ॥
सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम् ।
आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते ॥ १०.९७ ॥
सहस्रनवकोत्सेधमेकैकं तु पुरोत्तमम् ।
एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया ॥ १०.९८ ॥
छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु ।
सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु ॥ १०.९९ ॥
हेमप्राकारशिखरैश्छत्रध्वजसमाकुलैः ।
किङ्किणीजालमुखरैस्तोरणाट्टालमण्डितैः ॥ १०.१०० ॥
निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः ।
तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः ॥ १०.१०१ ॥
नानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः ।
प्रासादैस्तुङ्गशिखरैश्चन्द्रातपसमप्रभैः ॥ १०.१०२ ॥
रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः ।
कोकिलारावमधुरैः शिखिषट्पदसेवितैः ॥ १०.१०३ ॥
हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
सारसारावसंघुष्टपद्मिनीषण्डमण्डितैः ॥ १०.१०४ ॥
तडागैः स्वच्छतोयाढ्यैर्दीर्घिकाभिर्युतानि तु ।
पुरुषैश्च महाकायैर्महाबलपराक्रमैः ॥ १०.१०५ ॥
सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः ।
दिव्यवस्त्रैः सुताम्बूलैर्दिव्यगन्धानुलेपनैः ॥ १०.१०६ ॥
दिव्याभरणसंयुक्तैर्मुकुटै रत्नमण्डितैः ।
शिवाराधनसक्ता ये तत्प्रसादेन साधकाः ॥ १०.१०७ ॥
ते विशन्ति महादेवि पातालं सिद्धसेवितम् ।
रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते ॥ १०.१०८ ॥
क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः ।
कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः ॥ १०.१०९ ॥
सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः ।
दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः ॥ १०.११० ॥
मध्यक्षामैः प्रसन्नास्यैस्तरलायतलोचनैः ।
सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः ॥ १०.१११ ॥
सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः ।
एवं ते कथिता देवि पातालान्तरवासिनः ॥ १०.११२ ॥
त्रयोऽसुरास्तथा नागा राक्षसाश्च विभागतः ।
एकैकत्र च पाताले कथितास्ते वरानने ॥ १०.११३ ॥
पातालसप्तके ज्ञेयास्तथान्ये भुवनाधिपाः ।
बलोह्यतिबलश्चैव बलवान्बलविक्रमः ॥ १०.११४ ॥
सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः ।
एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः ॥ १०.११५ ॥
यदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितम् ।
तत्र वसत्यसौ देवो हाटकः परमेश्वरः ॥ १०.११६ ॥
पुरकोटिसहस्रैस्तु समन्तात्परिवारितः ।
सिद्धैरुद्रगणैर्दिव्यैर्भगिनीमातृभिर्वृतः ॥ १०.११७ ॥
योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः ।
सिद्धद्रव्यसमैर्मन्त्रैश्चिन्तामणिरसायनैः ॥ १०.११८ ॥
सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरम् ।
हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् ॥ १०.११९ ॥
तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः ।
तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः ॥ १०.१२० ॥
भूकटाहः समुद्दिष्टः समन्तात्तु वरानने ।
अतो भगवती पृथ्वी नानाजनपदाकुला ॥ १०.१२१ ॥
तस्या मध्ये महामेरुः सौवर्णश्च वरानने ।
तस्याचलस्य विस्तारमूर्ध्वाधः कथयामि ते ॥ १०.१२२ ॥
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ।
षोडशैव सहस्राणि अधोभागे प्ररोपितः ॥ १०.१२३ ॥
तान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः ।
तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती ॥ १०.१२४ ॥
चतुर्दशसहस्राणि योजनानां प्रमाणतः ।
सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता ॥ १०.१२५ ॥
सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः ।
सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता ॥ १०.१२६ ॥
तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतम् ।
सूर्यकोटिप्रतीकाशं गणप्रथमसेवितम् ॥ १०.१२७ ॥
सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितम् ।
स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितम् ॥ १०.१२८ ॥
तत्रास्ते भगवान्देवस्त्र्यम्बकः परमेश्वरः ।
लोकपालैर्वृतोऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः ॥ १०.१२९ ॥
ममांशं तं विजानीयाः सुरसिद्धनमस्कृतम् ।
अधिकारं प्रकुरुते परेच्छासंप्रचोदितः ॥ १०.१३० ॥
सभाया ब्रह्मणोऽधस्तात्सहस्राणि चतुर्दश ।
योजनानां परित्यज्य चक्रवाटः समन्ततः ॥ १०.१३१ ॥
स्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः ।
पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती ॥ १०.१३२ ॥
तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता ।
दक्षिणे यमराजस्य नाम्ना संयमनी पुरी ॥ १०.१३३ ॥
कृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता ।
पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता ॥ १०.१३४ ॥
वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये ।
उत्तरेणापि सोमस्य पुरी नाम्ना महोदया ॥ १०.१३५ ॥
ऐशान्यामीशराजस्य पुरी नाम्ना यशोवती ।
एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः ॥ १०.१३६ ॥
दक्षिणेनामरावत्याः कामवत्यप्सरः पुरी ।
सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु ॥ १०.१३७ ॥
तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता ।
आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा ॥ १०.१३८ ॥
साध्यानां राजती दिव्या ख्याता वै कुसुमावती ।
वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी ॥ १०.१३९ ॥
तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः ।
पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता ॥ १०.१४० ॥
क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः ।
रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी ॥ १०.१४१ ॥
तत्र शूलधरा रुद्रा यमस्य परिचारकाः ।
तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी ॥ १०.१४२ ॥
एकादशानां रुद्राणां वज्रप्राकारतोरणा ।
निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी ॥ १०.१४३ ॥
स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः ।
नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता ॥ १०.१४४ ॥
निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा ।
तस्या अप्युत्तरे भागे पुरी हैमी सुखावती ॥ १०.१४५ ॥
मित्रो वसति तत्रैव बहुभृत्यजनावृतः ।
तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता ॥ १०.१४६ ॥
वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः ।
दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता ॥ १०.१४७ ॥
भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे ।
हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे ॥ १०.१४८ ॥
तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी ।
सर्वविद्याधराणां तु सा पुरी परिकीर्तिता ॥ १०.१४९ ॥
वायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता ।
वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः ॥ १०.१५० ॥
वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु ।
गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता ॥ १०.१५१ ॥
आस्ते भगवती साक्षात्सप्रस्वरविभूषिता ।
ग्रामत्रयपरीधाना जातिमेखलमण्डिता ॥ १०.१५२ ॥
मूर्च्छनातानचित्राङ्गी नानातालकलोदया ।
लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता ॥ १०.१५३ ॥
गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती ।
नारदाद्यैश्च ऋषिभिर्नागकिन्नरसेविता ॥ १०.१५४ ॥
तस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च ।
सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता ॥ १०.१५५ ॥
पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी ।
सर्वधातुमयी चित्रा कुबेरस्य महात्मनः ॥ १०.१५६ ॥
षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः ।
यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः ॥ १०.१५७ ॥
तस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी ।
तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः ॥ १०.१५८ ॥
पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी ।
तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसन्निभः ॥ १०.१५९ ॥
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।
ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी ॥ १०.१६० ॥
महापद्मोपविष्टस्य पद्ममालाधरस्य तु ।
पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः ॥ १०.१६१ ॥
तस्या दक्षिणतो देवि नाम्ना कामसुखावती ।
अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः ॥ १०.१६२ ॥
उत्तरेत्वमरावत्या महामेघेति विश्रुता ।
विनायकानां सा दिव्या वसतिस्तत्र कल्पिता ॥ १०.१६३ ॥
दशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा ।
विनायका महादीप्ता अग्निज्वलिततेजसः ॥ १०.१६४ ॥
असुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया ।
एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः ॥ १०.१६५ ॥
पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः ।
पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये ॥ १०.१६६ ॥
सर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः ।
दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः ॥ १०.१६७ ॥
आनन्दः सततं देवि देवानां च पुरे पुरे ।
विमाननगरारामैश्चतुरोद्यानमण्डपैः ॥ १०.१६८ ॥
छत्रध्वजपताकाभिर्गजवाजिसमाकुलैः ।
द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः ॥ १०.१६९ ॥
गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा ।
इष्टापूर्तरता देवि ये नरा पुण्यभारते ॥ १०.१७० ॥
त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः ।
गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः ॥ १०.१७१ ॥
कथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता ।
कथयस्व प्रसादेन समासात्सुरसत्तम ॥ १०.१७२ ॥
गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते ।
जगन्माता महादेवि मम पत्नी पुरा हि सा ॥ १०.१७३ ॥
ममनेत्रोदकं चैव करजैश्छादिते मम ।
पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया ॥ १०.१७४ ॥
मन्नेत्रेभ्योऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये ।
दशधा निःसृता गङ्गा कपालावरणे मम ॥ १०.१७५ ॥
सप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता ।
द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा ॥ १०.१७६ ॥
स्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले ।
सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता ॥ १०.१७७ ॥
ततोऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः ।
गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया ॥ १०.१७८ ॥
अवतार्य महादेव मर्त्यलोकं विसर्जय ।
ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता ॥ १०.१७९ ॥
लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि ।
आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता ॥ १०.१८० ॥
तस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता ।
पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु ॥ १०.१८१ ॥
सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे ।
मन्दरस्तु महादेवि गन्धमादनसंज्ञकः ॥ १०.१८२ ॥
विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः ।
विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे ॥ १०.१८३ ॥
सितं चैव हरिद्राभं नीलं दाडिमसप्रभम् ।
प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनम् ॥ १०.१८४ ॥
तत्रारुणोदकं नाम तडागं पद्ममण्डितम् ।
गन्धमादनसामीप्ये नन्दनं तु महावनम् ॥ १०.१८५ ॥
तस्यमध्येऽम्बुजच्छन्नं मानसं तु सरोवरम् ।
विपुलस्य समीपे तु वैभ्राजं तु महावनम् ॥ १०.१८६ ॥
सितोदं तस्य मध्ये तु तडागं विमलोदकम् ।
वनं पितृवनं नाम स्वपार्श्वस्य समीपतः ॥ १०.१८७ ॥
तस्यान्तस्तु महाभद्रं तडागं च मनोरमम् ।
कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् ॥ १०.१८८ ॥
मन्दरेऽथ कदम्बं स्यान्मस्तके तु व्यवस्थितम् ।
सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितम् ॥ १०.१८९ ॥
पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितम् ।
तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि ॥ १०.१९० ॥
तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः ।
तेन जम्बूनदी जाता प्रिये वेगवती भृशम् ॥ १०.१९१ ॥
मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकम् ।
तत्संपर्कात्समुत्पन्नं कनकं देवभूषणम् ॥ १०.१९२ ॥
तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमम् ।
तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः ॥ १०.१९३ ॥
जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः ।
विपुलेऽपि तथाश्वत्थः केतुमाल इति श्रुतः ॥ १०.१९४ ॥
तस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता ।
तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः ॥ १०.१९५ ॥
न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः ।
अनेकगुणसंपन्नो मेरुः ख्यातः समासतः ॥ १०.१९६ ॥
तत्पार्श्वस्थान्प्रिये देशान् काथयामि समासतः ।
मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः ॥ १०.१९७ ॥
लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः ।
पर्वतान्तरितास्तत्र नव भागा भवन्ति हि ॥ १०.१९८ ॥
दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः ।
निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥ १०.१९९ ॥
उत्तरे चापि मेरुस्तु नीलः श्वेतोऽथ शृङ्गवान् ।
प्राक्पश्चिमायाता ह्येते षडेव तु महीधराः ॥ १०.२०० ॥
नीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ ।
श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ ॥ १०.२०१ ॥
हिमवान् शृङ्गवांश्चैव सहस्राशीतिरेव तु ।
लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः ॥ १०.२०२ ॥
कैलासयुक्तो हिमवांस्त्रिशृङ्गश्च सजारुधिः ।
शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते ॥ १०.२०३ ॥
नीलरत्नमयो नीलो निषधः पद्मरागभः ।
सौवर्णो हेमकूटश्च हिमाभो हिमवानिति ॥ १०.२०४ ॥
पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते ।
चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि ॥ १०.२०५ ॥
याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः ।
तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ॥ १०.२०६ ॥
नीलश्च निषधश्चैव माल्यवान्गन्धमादनः ।
चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः ॥ १०.२०७ ॥
चतुर्दिक्षु गतौ मेरोर्द्वौ द्वौ सीमान्तपर्वतौ ।
जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ ॥ १०.२०८ ॥
कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ ।
निषधः पारियात्रश्च अपरेण महीधरौ ॥ १०.२०९ ॥
जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ ।
मेरोः समन्ततो रम्यमिलावृतमुदाहृतम् ॥ १०.२१० ॥
अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम् ।
योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः ॥ १०.२११ ॥
नातपो भानुजस्तत्र न च सोमस्य रश्मयः ।
प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितम् ॥ १०.२१२ ॥
प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः ।
जम्बूरसफलाहारा जरामृत्युविवर्जिताः ॥ १०.२१३ ॥
त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितम् ।
देवगन्धर्वसिद्धाश्च ऋषयोऽथ विनायकाः ॥ १०.२१४ ॥
गणमातृभगिन्यश्च वेताला राक्षसादयः ।
एवमाद्यैरसंख्यातैर्वृतं चैतदिलावृतम् ॥ १०.२१५ ॥
गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः ।
केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमम् ॥ १०.२१६ ॥
नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः ।
पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च ॥ १०.२१७ ॥
जयन्तो वर्धमान
श्च अशोको हरिपर्वतः ।
विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः ॥ १०.२१८ ॥
माल्यवत्पूर्वभागेन समुद्रस्यापरेण तु ।
वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः ॥ १०.२१९ ॥
जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः ।
कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा ॥ १०.२२० ॥
पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः ।
द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते ॥ १०.२२१ ॥
चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते ।
वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः ॥ १०.२२२ ॥
कुरवोनामलोकास्ते कुरुवृक्षफलाशिनः ।
त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः ॥ १०.२२३ ॥
युग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः ।
श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः ॥ १०.२२४ ॥
सर्वरत्नमयी भूमिर्हिमवालुकया चिता ।
नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितम् ॥ १०.२२५ ॥
सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ ।
कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः ॥ १०.२२६ ॥
तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनम् ।
तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिम् ॥ १०.२२७ ॥
पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितम् ।
तथा वायव्यदिग्भागे प्रविश्य लवणोदधिम् ॥ १०.२२८ ॥
योजनानां सहस्राणि चत्वार्येव वरानने ।
दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितम् ॥ १०.२२९ ॥
भद्राकारमिति ज्ञेयं सर्वकामफलप्रदम् ।
अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः ॥ १०.२३० ॥
चन्द्राख्येऽप्ययुतं चायुर्जीवन्ति फलभोजिनः ।
श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयम् ॥ १०.२३१ ॥
लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः ।
जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश ॥ १०.२३२ ॥
नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे ।
रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः ॥ १०.२३३ ॥
नीलोत्पलदलश्यामा जरारोगविवर्जिताः ।
द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥ १०.२३४ ॥
नवसाहस्रविस्तारं रम्यकं च हिरण्मयम् ।
हेमकूटस्य सौम्येन दक्षिणे निषधस्य तु ॥ १०.२३५ ॥
हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः ।
द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः ॥ १०.२३६ ॥
अतीव शोभनं तच्च नवसाहस्रविस्तृतम् ।
हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे ॥ १०.२३७ ॥
वर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः ।
नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥ १०.२३८ ॥
नवैव तु सहस्राणि विस्तारस्तत्र कीरितः ।
याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः ॥ १०.२३९ ॥
भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम् ।
जना रोगभयत्रस्ता दुःखिता मन्दसंपदः ॥ १०.२४० ॥
सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे ।
भोगिनो मन्दभोगाश्च तथान्येऽत्यन्तदुःखिताः ॥ १०.२४१ ॥
गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः ।
वर्णजातिप्रभेदेन नानाकर्मानुरूपतः ॥ १०.२४२ ॥
चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये ।
स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च ॥ १०.२४३ ॥
पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा ।
योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनोऽपरे ॥ १०.२४४ ॥
याचकाश्चापि जायन्ते दातारश्चापरे जनाः ।
प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये ॥ १०.२४५ ॥
गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम् ।
नष्टासु विद्यते काचिद्युगत्रयमयी स्थितिः ॥ १०.२४६ ॥
चतुर्युगवती ज्ञेया भारताख्ये वरानने ।
तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभम् ॥ १०.२४७ ॥
वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः ।
महाकालस्तथैकाम्रमेवमादि वरानने ॥ १०.२४८ ॥
तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया ।
गङ्गादीनां नदीनां च तत्र पञ्च शतानि च ॥ १०.२४९ ॥
नवयोजनसाहस्रं धन्वाकारं निबोध तम् ।
नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये ॥ १०.२५० ॥
एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम् ।
शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा ॥ १०.२५१ ॥
परस्परमगम्यास्ते तेषां नामानि मे शृणु ।
इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् ॥ १०.२५२ ॥
नागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा ।
द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितम् ॥ १०.२५३ ॥
बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितम् ।
योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् ॥ १०.२५४ ॥
ये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि ।
ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये ॥ १०.२५५ ॥
भूधराः सप्त विज्ञेयास्तत्रैव तु सुशोभनाः ।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ॥ १०.२५६ ॥
विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः ।
दक्षसागरमध्यस्थान्युपद्वीपानि षट्प्रिये ॥ १०.२५७ ॥
अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकम् ।
कुमुदं च वराहं च इत्येवं परिकीर्तितम् ॥ १०.२५८ ॥
कथितो मलयद्वीपे मलयो नाम पर्वतः ।
तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता ॥ १०.२५९ ॥
चामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता ।
चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता ॥ १०.२६० ॥
अनन्तविभवास्तत्र राक्षसा देवकन्यकाः ।
रमन्ते कन्यकासक्ता महाबलपराक्रमाः ॥ १०.२६१ ॥
अगस्त्यशिखरं तत्र मलये भूधरोत्तमे ।
तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः ॥ १०.२६२ ॥
तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः ।
न तत्र जायते मारी नाकालः संप्रवर्तते ॥ १०.२६३ ॥
न जरा न च शोकश्च नोपसर्गभयं क्वचित् ।
न वदत्यनृतं कश्चिद्रागद्वेषौ न कुत्रचित् ॥ १०.२६४ ॥
अगस्त्यस्य प्रभावेण त्वज्ञानं दूरतो गतम् ।
तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः ॥ १०.२६५ ॥
जपाध्ययन होमादि पूजास्तुतिपरायणाः ।
त्र्यम्बकस्य महादेवि नित्यमाराधने रताः ॥ १०.२६६ ॥
अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः ।
तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः ॥ १०.२६७ ॥
लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः ।
लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः ॥ १०.२६८ ॥
त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति ।
वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः ॥ १०.२६९ ॥
द्वादशैव महावीर्यास्तान्ब्रवीमि समासतः ।
वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः ॥ १०.२७० ॥
चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु ।
अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः ॥ १०.२७१ ॥
अपरेण नगास्तत्र प्रविष्टा लवणोदधिम् ।
चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः ॥ १०.२७२ ॥
दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः ।
चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः ॥ १०.२७३ ॥
जम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते ।
स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः ॥ १०.२७४ ॥
तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः ।
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः ॥ १०.२७५ ॥
ज्योतिष्मान् द्युतिमान् हव्यः सवनः सत्र एव च ।
मेधाः सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः ॥ १०.२७६ ॥
सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः ।
जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः ॥ १०.२७७ ॥
नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः ।
भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः ॥ १०.२७८ ॥
नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः ।
अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः ॥ १०.२७९ ॥
तेषां नामाङ्कितानीह नववर्षाणि पार्वति ।
नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः ॥ १०.२८० ॥
तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् ।
तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् ॥ १०.२८१ ॥
तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये ।
भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः ॥ १०.२८२ ॥
नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः ।
तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ॥ १०.२८३ ॥
जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिम् ।
गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति ॥ १०.२८४ ॥
अधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते ।
क्षारः क्षीरं दधि घृतं तथा इक्षुरसोऽपि च ॥ १०.२८५ ॥
मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः ।
जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः ॥ १०.२८६ ॥
परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः ।
एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः ॥ १०.२८७ ॥
अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने ।
शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके ॥ १०.२८८ ॥
राजा क्रौञ्चेऽथ ज्योतिष्मान् शाल्मलौ द्युतिमान्स्मृतः ।
गोमेदे हव्यनामा तु सवनः पुष्करे तथा ॥ १०.२८९ ॥
त्रेतायुगसमः कालः शाकगोमेदवासिनाम् ।
तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनाम् ॥ १०.२९० ॥
मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः ।
शान्तोऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः ॥ १०.२९१ ॥
क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः ।
वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे ॥ १०.२९२ ॥
गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा ।
सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः ॥ १०.२९३ ॥
सुकृता चानसूया च सुमुखी च तृतीयका ।
विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका ॥ १०.२९४ ॥
एता एव महानद्यो गिरिष्वेतेषु निर्गताः ।
पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरम् ॥ १०.२९५ ॥
शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः ।
चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः ॥ १०.२९६ ॥
क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः ।
कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः ॥ १०.२९७ ॥
श्वेतलोहितजीमूता हरितो वैद्युतस्तथा ।
मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः ॥ १०.२९८ ॥
कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ ।
महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः ॥ १०.२९९ ॥
श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी ।
वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः ॥ १०.३०० ॥
दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः ।
जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः ॥ १०.३०१ ॥
दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः ।
ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः ॥ १०.३०२ ॥
उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च ।
रथकारश्च लवणो धृतिमान्सुप्रभाकरः ॥ १०.३०३ ॥
कपिलश्चेति राजानो वर्षनाम्ना च तेऽङ्किताः ।
वैद्रुमो हेमनाभश्च द्युतिमान् पुष्पदन्तकः ॥ १०.३०४ ॥
कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः ।
मही धाता शिवापापा पवित्रा संततद्युतिः ॥ १०.३०५ ॥
दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः ।
घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये ॥ १०.३०६ ॥
जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः ।
घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः ॥ १०.३०७ ॥
क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः ।
सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः ॥ १०.३०८ ॥
मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः ।
मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः ॥ १०.३०९ ॥
वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमात् ।
क्रौञ्चोऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः ॥ १०.३१० ॥
द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः ।
पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती ॥ १०.३११ ॥
सन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः ।
नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवम् ॥ १०.३१२ ॥
पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः ।
दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः ॥ १०.३१३ ॥
नानानारीसमाकीर्णाः सर्वकामसुखोदयाः ।
हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयत् ॥ १०.३१४ ॥
जलदश्च कुमारश्च सुकुमारो मरीचकः ।
कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः ॥ १०.३१५ ॥
तेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः ।
उदयः केसरश्चैव जठरोऽथ सुरैवतः ॥ १०.३१६ ॥
श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे ।
गभस्ती सुकुमारी च कुमारी नालिनी तथा ॥ १०.३१७ ॥
वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः ।
मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः ॥ १०.३१८ ॥
अमृतोपमानि स्वादूनि फलान्यत्र वरानने ।
भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतम् ॥ १०.३१९ ॥
सर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः ।
नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः ॥ १०.३२० ॥
मदालसैः पानमत्तैरमन्ते सततं प्रिये ।
अतश्च पुष्कराख्ये च सवनस्तत्र नायकः ॥ १०.३२१ ॥
द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ ।
पर्वतो वलयाकारो मानसोत्तरसंज्ञितः ॥ १०.३२२ ॥
पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः ।
योजनानां वरारोहे सर्वरत्नसमन्वितः ॥ १०.३२३ ॥
धातकी मध्यमे राजा महवीतो बहिर्नृपः ।
ईर्ष्यया रागतृष्णाभिरीतिभिश्च विवर्जिताः ॥ १०.३२४ ॥
सर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः ।
चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने ॥ १०.३२५ ॥
चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते ।
हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी ॥ १०.३२६ ॥
सुखाह्वा वारुणी चैव सोमस्य तु विभावरी ।
पुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितः ॥ १०.३२७ ॥
पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च ।
योजनानां तु लक्षाणि कोटिद्वितयमेव च ॥ १०.३२८ ॥
मेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितम् ।
ततो हेममयी भूमिर्दशकोट्यो वरानने ॥ १०.३२९ ॥
देवानां क्रीडनार्थाय लोकालोकस्त्वतः परम् ।
पर्वतो वलयाकारो योजनायुतविस्तृतः ॥ १०.३३० ॥
लक्षमात्रसमुत्सेधो योजनानां वरानने ।
सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः ॥ १०.३३१ ॥
तस्यान्तर्भासयेद्भानुर्न बहिः सुरसुन्दरि ।
लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः ॥ १०.३३२ ॥
विरुजो वसुधामा च शंखपात्कर्दमस्तथा ।
हिरण्यरोमा पर्जन्यः केतुमान् भाजनस्तथा ॥ १०.३३३ ॥
जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने ।
पूर्वादारभ्य क्रमशो यावदीशानगोचरः ॥ १०.३३४ ॥
लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः ।
अस्य मध्ये वरारोहे योनयस्तु चतुर्दश ॥ १०.३३५ ॥
चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः ।
लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् ॥ १०.३३६ ॥
तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितम् ।
अर्धरात्रोऽमरावत्यामस्तमेति यमस्य च ॥ १०.३३७ ॥
मध्याह्नश्चैव वारुण्यां सौम्ये सूर्योदयः स्मृतः ।
यदैव चामरावत्यामुदयस्तस्य दृश्यते ॥ १०.३३८ ॥
तदास्तमेति वारुण्यामित्यादित्यगतागतम् ।
सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे ॥ १०.३३९ ॥
पितृदेवपथोह्येष कथितस्तु मया तव ।
अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितम् ॥ १०.३४० ॥
पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः ।
चत्वारिंशत्सहस्राणि योजनानां वरानने ॥ १०.३४१ ॥
सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः ।
ब्रह्मणोऽण्डकटाहेन युक्ता वै मेरुमध्यतः ॥ १०.३४२ ॥
पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः ।
एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महत् ॥ १०.३४३ ॥
अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि ।
अथ वात्र महादेवि परिपाट्या समन्ततः ॥ १०.३४४ ॥
दीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे ।
शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेत् ॥ १०.३४५ ॥
तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम् ।
अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् ॥ १०.३४६ ॥
पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः ।
उपस्थानं ततः कुर्याद्भुवर्लोकस्य वरानने ॥ १०.३४७ ॥
ततो वागीश्वरी देवी संपूज्य कुसुमादिभिः ।
ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च ॥ १०.३४८ ॥
छेदनं च तथाकर्षो ग्रहणं योजनं ततः ।
गर्भधारित्वजनने अधिकारं तथैव च ॥ १०.३४९ ॥
योगं भोगं लयं चैव ततो योनिविशोधनम् ।
चतुर्दश समासेन कथयाम्यनुपूर्वशः ॥ १०.३५० ॥
पैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च ।
सौम्यं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः ॥ १०.३५१ ॥
संहारक्रमयोगेन शोधनीयाः शिवाध्वरे ।
पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः ॥ १०.३५२ ॥
स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकम् ।
देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् ॥ १०.३५३ ॥
चतुर्दशविधं चैव भूर्लोके तु विशोधयेत् ।
आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे ॥ १०.३५४ ॥
संसारः प्रोच्यते तस्मात्पर्यटेत्स यतस्ततः ।
सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः ॥ १०.३५५ ॥
बन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः ।
ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि ॥ १०.३५६ ॥
पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः ।
अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः ॥ १०.३५७ ॥
प्रधानगुणभेदेन यावच्चानाश्रितं पदम् ।
तस्मादेवं विजानीयातध्वा बन्धस्य कारणम् ॥ १०.३५८ ॥
चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् ।
तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः ॥ १०.३५९ ॥
कर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः ।
आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना ॥ १०.३६० ॥
कोशकारो यथा कीट आत्मानं वेष्टयेद्दृढम् ।
नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा ॥ १०.३६१ ॥
तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः ।
न च मोचयितुं शक्ताः पशवः पाशबन्धनाः ॥ १०.३६२ ॥
स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः ।
शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनात् ॥ १०.३६३ ॥
अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलम् ।
यत्तत्स्वाभिजनं शुद्धमनौपम्यमनामयम् ॥ १०.३६४ ॥
मोहिता मलमोहेन बद्धाः कर्मकलादिना ।
निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा ॥ १०.३६५ ॥
उद्धृतस्तु यथा वह्निर्मन्थकस्य वशात्स्फुटम् ।
स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलम् ॥ १०.३६६ ॥
अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषाम् ।
प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः ॥ १०.३६७ ॥
तथात्मा तु विजानाति यत्स्वरूपमनादिमत् ।
मन्थकस्य वशाद्देवि नान्यथा तु कथंचन ॥ १०.३६८ ॥
मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः ।
आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः ॥ १०.३६९ ॥
मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा ।
वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवत् ॥ १०.३७० ॥
आत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः ।
उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः ॥ १०.३७१ ॥
न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः ।
मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः ॥ १०.३७२ ॥
तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः ।
रसवह्निसमायोगात्ताम्रं कालिकया यथा ॥ १०.३७३ ॥
विश्लेषितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते ।
न भूयस्ताम्रतां याति तथात्मा न कदाचन ॥ १०.३७४ ॥
रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवत् ।
तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः ॥ १०.३७५ ॥
आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका ।
मन्त्रद्रव्यक्रियायोगाद्वह्न्याधारे तथा प्रिये ॥ १०.३७६ ॥
गुरुणा तन्त्रविदुषा ह्यात्मा वै निर्मलीकृतः ।
न भूयो मलतां याति शिवत्वं याति निर्मलम् ॥ १०.३७७ ॥
एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा ।
शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा ॥ १०.३७८ ॥
गुणभूतास्तु ये पाशास्तेऽपि शुद्ध्यन्ति तद्वशात् ।
चतुर्दशविधं चैव यदुक्तं तु मया पुरा ॥ १०.३७९ ॥
संसारमण्डलं देवि शोद्ध्यं तदवनीतले ।
तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे ॥ १०.३८० ॥
ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेत् ।
ब्राह्मं चैव तु प्राजेशं सौम्यमैन्द्रं तथैव च ॥ १०.३८१ ॥
गान्धर्वं चापरं याक्षं राक्षसं च तथापरम् ।
पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा ॥ १०.३८२ ॥
सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा ।
पक्षिणां गरुडं चैव मृगाणां सिंहमेव च ॥ १०.३८३ ॥
पशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेत् ।
अन्त्यजाञ्छूद्रविट्क्षत्र ब्राह्मणांश्च विशोधयेत् ॥ १०.३८४ ॥
पञ्चभिर्ब्रह्मभिर्देवित्वधिकारान्विशोधयेत् ।
दशाहुतिप्रयोगेण अन्त्यजान् ब्राह्मणावधि ॥ १०.३८५ ॥
ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च ।
गर्भः पुंसवनं चैव सीमन्तो जातकर्म च ॥ १०.३८६ ॥
नाम निष्क्रमणं चैव अन्नप्राशनचूडकम् ।
अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः ॥ १०.३८७ ॥
एतैर्निवर्तितैर्देवि ततोऽसौ जायते द्विजः ।
नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः ॥ १०.३८८ ॥
अङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः ।
मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा ॥ १०.३८९ ॥
संध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः ।
नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने ॥ १०.३९० ॥
भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा ।
उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः ॥ १०.३९१ ॥
सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणाम् ।
चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु ॥ १०.३९२ ॥
एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनम् ।
तस्यान्तर्भूतमेवैतत्कथितं व्रतसप्तकम् ॥ १०.३९३ ॥
चतुर्दश व्रतान्येवं होतव्यानि वरानने ।
वेदव्रतानि चत्वारि होतव्यानि न संशयः ॥ १०.३९४ ॥
ऐष्टिकं पार्विकं चैव भौतिकं सौमिकं तथा ।
व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः ॥ १०.३९५ ॥
त्रयोदशविजानीयात्ततो वै वेदभाजनम् ।
ततो भवति गोदानं तच्चतुर्दशकं प्रिये ॥ १०.३९६ ॥
स्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकाम् ।
कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् ॥ १०.३९७ ॥
तज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमात् ।
नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः ॥ १०.३९८ ॥
अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा ।
चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमात् ॥ १०.३९९ ॥
एतैः सह विजानीयाद्द्वाविंशत्परिसंख्यया ।
आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परम् ॥ १०.४०० ॥
पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च ।
पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परम् ॥ १०.४०१ ॥
हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये ।
एभिः सह विजानीयात्संस्कारैकोनत्रिंशकम् ॥ १०.४०२ ॥
अग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा ।
वाजपेयोऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः ॥ १०.४०३ ॥
सोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया ।
हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृत् ॥ १०.४०४ ॥
हिरण्यमेढ्रो हिरण्यनाभिर्हिरण्यगर्भ एव च ।
हिरण्यश्रोत्रो हिरण्यत्वग्घिरण्याक्षस्तथैव च ॥ १०.४०५ ॥
हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः ।
शतेन तु घृतं चात्र एकैकं तु विजायते ॥ १०.४०६ ॥
एते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः ।
अश्वमेधं ततः पश्चाज्जुहुयात्तु यथाक्रमम् ॥ १०.४०७ ॥
एवं कृतैस्तु तैः सर्वैस्ततश्चैव गृही भवेत् ।
अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेत् ॥ १०.४०८ ॥
पारिव्राज्यं ततोऽन्तेष्टिमेवं ब्राह्मण्यमाप्नुयात् ।
अत आत्मगुणानष्टौ कथयामि समासतः ॥ १०.४०९ ॥
दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता ।
शौचं चैवमनायासो मङ्गलं चाप्यतः परम् ॥ १०.४१० ॥
अकार्पण्यं चास्पृहा चेत्यष्टावात्मगुणाः स्मृताः ।
चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः ॥ १०.४११ ॥
एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या येऽपि सुव्रते ।
अतोऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः ॥ १०.४१२ ॥
पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमात् ।
तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेत् ॥ १०.४१३ ॥
ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितम् ।
तस्मिन् संयोजनं कार्यं नचान्यत्र विधीयते ॥ १०.४१४ ॥
तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचित् ।
यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेत् ॥ १०.४१५ ॥
ततोऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमात् ।
पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः ॥ १०.४१६ ॥
ऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितम् ।
तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन ॥ १०.४१७ ॥
अनुद्धृते कथं योगः यावत्कर्म न भुज्यते ।
तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना ॥ १०.४१८ ॥
निवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः ।
शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान् ॥ १०.४१९ ॥
भुवनान्तर्निवासांश्च भुवनानां यथाक्रमम् ।
होमेनैव तु संशोध्य विश्लेषं छेदनं तथा ॥ १०.४२० ॥
पूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमात् ।
प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः ॥ १०.४२१ ॥
एवमादिक्रमेणैव धामान्तं च विशोधयेत् ।
भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे ॥ १०.४२२ ॥
भूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः ।
दश वायुपथा मध्ये त्वयुतायुतसंख्यया ॥ १०.४२३ ॥
आद्ये वायुपथे मेघान् कथयामि यथास्थितान् ।
पञ्चाशद्योजनादूर्ध्वमृतर्द्धिर्नाम मारुतः ॥ १०.४२४ ॥
यो विवर्धयते पुष्टिमोषधीनां बलं तथा ।
बृंहयेच्च महीं सर्वामाप्याययति चाव्ययः ॥ १०.४२५ ॥
दिवा हंसः स वै वायुर्मनुजानां सुखावहः ।
यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः ॥ १०.४२६ ॥
प्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः ।
स वै नाशयते वृक्षान् कदाचित्संप्रवर्तयेत् ॥ १०.४२७ ॥
अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति ।
यदा दहति वेश्मानि तदासौ समुदाहृतः ॥ १०.४२८ ॥
सुखी समुद्रे वसति स जलान्नोपशाम्यति ।
योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते ॥ १०.४२९ ॥
विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते ।
ते भुवः क्रोशमात्रेण तिष्ठन्तोऽपसृजन्त्यपः ॥ १०.४३० ॥
योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः ।
मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने ॥ १०.४३१ ॥
योजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः ।
तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् ॥ १०.४३२ ॥
तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनाम् ।
तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुत् ॥ १०.४३३ ॥
तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः ।
वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः ॥ १०.४३४ ॥
तस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः ।
तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः ॥ १०.४३५ ॥
मेघाश्च वैद्युतास्तस्मिन्निवसन्ति तु वैद्युते ।
अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान् ॥ १०.४३६ ॥
तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः ।
तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् ॥ १०.४३७ ॥
संवर्ते रोगदा मेघास्ते रोगोदकवर्षिणः ।
पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ॥ १०.४३८ ॥
विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः ।
तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ॥ १०.४३९ ॥
ते क्रोधरागबहुलं संग्रामबहुलं तथा ।
राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा ॥ १०.४४० ॥
वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः ।
अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा ॥ १०.४४१ ॥
संवर्तश्च विषावर्तो वायवो घोरवेगिनः ।
अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः ॥ १०.४४२ ॥
त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः ।
ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजम् ॥ १०.४४३ ॥
अमोघे विनायका घोरा महादेवसमुद्भवाः ।
त्रिंशत्कोटिसहस्राणि तस्मिन् वायौ प्रतिष्ठिताः ॥ १०.४४४ ॥
ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ।
वज्राङ्गेऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः ॥ १०.४४५ ॥
भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः ।
विद्याधराणामधमा मनः पवनगामिनः ॥ १०.४४६ ॥
ये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः ।
साधयित्वा ततः सिद्धास्तेऽस्मिन् वायौ प्रतिष्ठिताः ॥ १०.४४७ ॥
वैद्युतेऽप्सरसस्तस्मिन् वासवेन प्रयोजिताः ।
तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने ॥ १०.४४८ ॥
भृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः ।
गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः ॥ १०.४४९ ॥
ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः ।
पताकादीर्घिकाकीर्णैर्दिव्यघण्टानिनादितैः ॥ १०.४५० ॥
स्त्रीसहस्रपरीवारैर्विमानैस्तान्नयन्ति ताः ।
रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः ॥ १०.४५१ ॥
गोरोचनाञ्जने भस्म पादुके अजिनादि च ।
साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः ॥ १०.४५२ ॥
ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः ।
संवर्तेऽपि महावायौ विद्याधरगणाः स्मृताः ॥ १०.४५३ ॥
दश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः ।
दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः ॥ १०.४५४ ॥
आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः ।
विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः ॥ १०.४५५ ॥
तत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः ।
वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ॥ १०.४५६ ॥
ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः ।
उपरिष्टाद्योजनशताद्दुर्जयस्योपरि स्थिताः ॥ १०.४५७ ॥
तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः ।
परावहाभिधं वायुं ते समाश्रित्य संस्थिताः ॥ १०.४५८ ॥
महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः ।
पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः ॥ १०.४५९ ॥
शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम् ।
परावहस्तान्वहति मनुजानिव वारणः ॥ १०.४६० ॥
तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः ।
एकादश तु वै कोट्यस्तेषां तु समुदाहृताः ॥ १०.४६१ ॥
जीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः ।
द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः ॥ १०.४६२ ॥
तस्मिञ्जीमूतका नाम विद्याधरगणा दश ।
आवहस्तु ततो वायुर्यत्र द्रोणाः समाश्रिताः ॥ १०.४६३ ॥
तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः ।
हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा ॥ १०.४६४ ॥
उपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः ।
महापरिवहो नाम वायुस्तेषां समाश्रयः ॥ १०.४६५ ॥
आद्ये वायुपथेह्येवं मेघा वै वायुभिः सह ।
सिद्धाश्च पतयश्चैव कथिता मेघचारिणः ॥ १०.४६६ ॥
द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः ।
ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः ॥ १०.४६७ ॥
तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः ।
स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः ॥ १०.४६८ ॥
चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः ।
नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः ॥ १०.४६९ ॥
पञ्चमे पथि देवेशि वसन्त्यैरावतादयः ।
ऐरावतोऽञ्जनश्चैव वामनश्च महागजः ॥ १०.४७० ॥
सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च ।
कुमुदः पुण्डरीकश्च सार्वभौमोऽपि चाष्टमः ॥ १०.४७१ ॥
दिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः ।
षष्ठे वायुपथे देवि पक्षिराजो महाबलः ॥ १०.४७२ ॥
गरुत्मानिति विख्यातो दुर्जयोऽतीव वीर्यवान् ।
सप्तमे व्योमगङ्गा तु नानाजलचरानुगा ॥ १०.४७३ ॥
दिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता ।
सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला ॥ १०.४७४ ॥
आकाशगङ्गा प्रथिता देवानां सततोत्सवा ।
पुष्पमालेव सा भाति नभसः शिरसि स्थिता ॥ १०.४७५ ॥
तत्र सिद्धैर्महाभागैर्विद्याधरगणैस्तथा ।
गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः ॥ १०.४७६ ॥
रुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः ।
रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः ॥ १०.४७७ ॥
स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः ।
नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः ॥ १०.४७८ ॥
भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः ।
वंशवादित्रनादैश्च मनोवायुसमीरितैः ॥ १०.४७९ ॥
वैदूर्यनालैः कमलैर्हेमपत्रैः सुगन्धिभिः ।
केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः ॥ १०.४८० ॥
नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता ।
मण्डिता च वनैर्दिव्यैर्धर्माधारा महानदी ॥ १०.४८१ ॥
मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा ।
महामन्दाकिनी देवी त्रिदशैः पर्युपासिता ॥ १०.४८२ ॥
महाविमानकोटीभिर्निरन्तरमवस्थितैः ।
शोभितासौ भगवती नित्यमास्ते नभस्तले ॥ १०.४८३ ॥
तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता ।
पपात धरणीपृष्ठे लोकानां हितकाम्यया ॥ १०.४८४ ॥
अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता ।
योजनानां शतं पूर्णं विस्तारोऽस्याः प्रकीर्तितः ॥ १०.४८५ ॥
परिणाहस्ततः कोट्यः महावेगवती शुभा ।
सा भ्रमन्तीव संतिष्ठेत्समन्तात्परिमण्डला ॥ १०.४८६ ॥
ध्रुवमापूर्य सा देवी त्वत्यद्भुतमवस्थिता ।
दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी ॥ १०.४८७ ॥
अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः ।
वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः ॥ १०.४८८ ॥
नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः ।
ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः ॥ १०.४८९ ॥
दशमे वायुपथे देवि वसुरुद्रदिवाकराः ।
अत्र चाङ्गारकः सर्पिर्नैरृतः सदसत्पतिः ॥ १०.४९० ॥
सदसस्पतिः?
बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा ।
अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा ॥ १०.४९१ ॥
एकादश स्मृता रुद्राः सर्वकामफलोदयाः ।
धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः ॥ १०.४९२ ॥
प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीर्तिताः ।
वसवः कथिताह्येते आदित्यांश्च निबोध मे ॥ १०.४९३ ॥
अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् ।
मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः ॥ १०.४९४ ॥
विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः ।
काश्यपेयान्विदुस्त्वेतान् तेषां तेजोनिधेरथ ॥ १०.४९५ ॥
अमृतोद्भवोऽर्थो दिव्यः सर्वदेवसमन्वितः ।
यज्ञश्चक्रं रथे तस्मिन् सर्वज्ञानमयी च धूः ॥ १०.४९६ ॥
सप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः ।
नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः ॥ १०.४९७ ॥
सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु ।
नवयोजनसाहस्रो विग्रहो भास्करस्य तु ॥ १०.४९८ ॥
त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरम् ।
ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा ॥ १०.४९९ ॥
मासवारप्रयोगेण संचरन्ति शिवेच्छया ।
अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः ॥ १०.५०० ॥
ततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः ।
आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः ॥ १०.५०१ ॥
चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु ।
इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥ १०.५०२ ॥
लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः ।
लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः ॥ १०.५०३ ॥
सुराचार्योऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः ।
तस्योर्ध्वेऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः ॥ १०.५०४ ॥
तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया ।
लक्षमात्रेण तु ऋषीन् कथयामि समासतः ॥ १०.५०५ ॥
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः ॥ १०.५०६ ॥
यमनियमतोह्येते शापानुग्रहकारकाः ।
भीताश्च परपीडायाः शूराः शास्त्रविचारणे ॥ १०.५०७ ॥
ज्ञानखड्गोद्यताः सर्वे त्वज्ञानपटलापहाः ।
मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः ॥ १०.५०८ ॥
योगैश्वर्यगुणोपेताः शिवाराधनतत्पराः ।
तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश ॥ १०.५०९ ॥
शरीरं घटितं ताभिर्ध्रुवस्य वरवर्णिनि ।
ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः ॥ १०.५१० ॥
तस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा ।
निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः ॥ १०.५११ ॥
दशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलात् ।
वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः ॥ १०.५१२ ॥
आमेघाद्भास्करात्सोमान्नक्षत्राद्ग्रहमण्डलात् ।
ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः ॥ १०.५१३ ॥
आदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः ।
अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः ॥ १०.५१४ ॥
ऋषिदेवैः सगन्धर्वैर्वृतश्चाप्सरसां गणैः ।
अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः ॥ १०.५१५ ॥
स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषम् ।
स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु ॥ १०.५१६ ॥
पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने ।
ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै ॥ १०.५१७ ॥
कोट्यष्टकं महादेवि योजनानां वरानने ।
महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः ॥ १०.५१८ ॥
एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा ।
भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ॥ १०.५१९ ॥
द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये ।
तपोलोकः समाख्यात ऋषियोगेश्वराकुलः ॥ १०.५२० ॥
सनकश्चसनन्दश्च सनत्कुमारः सनन्दनः ।
शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ॥ १०.५२१ ॥
पद्माः षट्पञ्चपञ्चाशत्कोट्यो लक्षाणि विंशतिः ।
भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने ॥ १०.५२२ ॥
इयं संख्या समाख्याता भुवनानां वरानने ।
कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये ॥ १०.५२३ ॥
सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः ।
क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः ॥ १०.५२४ ॥
कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः ।
आनन्दपदसंप्राप्ता आनन्दपदमागताः ॥ १०.५२५ ॥
ऋग्वेदोमूर्तिमांस्तस्मिन्निन्द्रनीलसमद्युतिः ।
दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः ॥ १०.५२६ ॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा ।
उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः ॥ १०.५२७ ॥
दिव्यकुण्डलधारी च महाकायोमहाभुजः ।
स्थितः पश्चिमदिग्भागे सामवेदः सनातनः ॥ १०.५२८ ॥
रक्ताम्बरधरः श्रीमान् पद्मरागसमप्रभः ।
स्रग्दामधारकश्चित्रमालाभूषणभूषितः ॥ १०.५२९ ॥
अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा ।
पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥ १०.५३० ॥
षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु ।
वेदोपनिषदश्चैव मीमांसारण्यकं तथा ॥ १०.५३१ ॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च ।
गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः ॥ १०.५३२ ॥
भोगस्थानं ब्रह्मणः स्यात्परं ब्रह्म ततो व्रजेत् ।
कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये ॥ १०.५३३ ॥
ब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभम् ।
रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः ॥ १०.५३४ ॥
चतुर्मुखश्चतुर्वेदश्चतुर्युगवशानुगः ।
ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः ॥ १०.५३५ ॥
ऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः ।
धर्मादिफलसंबन्धप्रदाता च युगे युगे ॥ १०.५३६ ॥
तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह ।
स्रष्टा च सर्वभूतानां सदेवासुरमानुषे ॥ १०.५३७ ॥
कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने ।
नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा ॥ १०.५३८ ॥
ब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता ।
सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला ॥ १०.५३९ ॥
मरकतस्तम्भसोपाना नीलध्वजसमाकुला ।
घण्टावितानविस्तीर्णा चारुचामरशोभिता ॥ १०.५४० ॥
नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता ।
कामकार्मुकनिर्घोषवित्रस्तमृगलोचनैः ॥ १०.५४१ ॥
नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः ।
मनोभवशरायास निपातशतजर्जरैः ॥ १०.५४२ ॥
सुघूर्णितमदायासविलोलधवलेक्षणैः ।
संसेव्यते स भगवान् विष्णुः कमललोचनः ॥ १०.५४३ ॥
इन्द्रनीलसमाकारो निलोत्पलदलप्रभः ।
चतुर्भुजो महाकायः पीनवक्षा गदाधरः ॥ १०.५४४ ॥
किरीटीकुण्डलीशङ्खी प्रजापालनतत्परः ।
संसेव्यते स भगवान्निकायैरात्मविक्रमैः ॥ १०.५४५ ॥
विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः ।
ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः ॥ १०.५४६ ॥
सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः ।
शुद्धस्फटिकसंकाशश्चत्वरोद्यानमण्डितः ॥ १०.५४७ ॥
सहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः ।
विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः ॥ १०.५४८ ॥
वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः ।
मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः ॥ १०.५४९ ॥
नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः ।
वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी ॥ १०.५५० ॥
वसिष्ठा च वराहा च वरारोहा च सप्तमी ।
गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा ॥ १०.५५१ ॥
लक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः ।
इन्द्रनीलनिभैर्नालैर्योजनायतगन्धिभिः ॥ १०.५५२ ॥
स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः ।
शरदिन्दुनिभानार्यो नवनीतसुकोमलाः ॥ १०.५५३ ॥
सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः ।
अलिपुञ्जनिभैः केशैर्मृगामोदसुगन्धिभिः ॥ १०.५५४ ॥
प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः ।
दाडिमीपुष्पसंकाशैरोष्ठैरुत्पलगन्धिभिः ॥ १०.५५५ ॥
रम्भानिभाभिर्जङ्घाभिर्बाहुभिर्बिसकोमलैः ।
अशोकपल्लवाकारैः पादैः पद्मदलोपमैः ॥ १०.५५६ ॥
नखैश्च केतकीप्रख्यैर्दशनैर्मौक्तिकोज्ज्वलैः ।
स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतम् ॥ १०.५५७ ॥
हारकेयूरकटकैः सीमन्तमणिजालकैः ।
काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा ॥ १०.५५८ ॥
तारकुम्भनिभाकारैरुन्नतैश्च पयोधरैः ।
सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः ॥ १०.५५९ ॥
गुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः ।
राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः ॥ १०.५६० ॥
नूपुरारावमुखरप्रस्खलन्मृदुविक्रमाः ।
हास्यलास्यविलासाढ्यभ्रूभङ्गतरलेक्षणाः ॥ १०.५६१ ॥
ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनाम् ।
कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः ॥ १०.५६२ ॥
घूर्णन्त्यो?
परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् ।
यद्यप्येवंविधानार्यः निजभर्तृभयातुराः ॥ १०.५६३ ॥
वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः ।
अवगूह्य च सर्वाङ्गैरापीय वदनैर्मुखम् ॥ १०.५६४ ॥
क्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः ।
रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः ॥ १०.५६५ ॥
मुकुटैः कुण्डलैश्चित्रैर्महारत्नसमुज्ज्वलैः ।
केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः ॥ १०.५६६ ॥
मुक्ताफलावलीहारैर्ब्रह्मसूत्रोत्तरीयकैः ।
महाकाया महोरस्कास्त्रिनेत्राः शूलपाणयः ॥ १०.५६७ ॥
चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः ।
सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः ॥ १०.५६८ ॥
हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः ।
न तत्र मृत्युर्न जरा न शोकोऽस्ति वियोगजः ॥ १०.५६९ ॥
क्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः ।
अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः ॥ १०.५७० ॥
श्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये ।
गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि ॥ १०.५७१ ॥
एवंविधैरसंख्यातैर्विमानरथगामिभिः ।
महावृषगजारूढैः सिंहवाजिसुवाहनैः ॥ १०.५७२ ॥
लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतम् ।
तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः ॥ १०.५७३ ॥
स्वच्छमौक्तिकसंकाशप्राकारशिखरावृतम् ।
नन्दीश्वरमहाकाल द्वारपालगणैर्वृतम् ॥ १०.५७४ ॥
किंकिणीजालमुखरैः पताकाध्वजसंकुलैः ।
वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः ॥ १०.५७५ ॥
घण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितम् ।
कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः ॥ १०.५७६ ॥
रचितैश्चित्रशास्त्रज्ञैरत्नचूर्णसमुज्ज्वलैः ।
स्वस्तिकैः पत्रवल्याढ्यैश्चित्रितं भुवनाजिरम् ॥ १०.५७७ ॥
शतसिंहासनाकीर्णं वेदिकारत्नभूषितम् ।
गोपुराट्टालरथकैर्वीथीभिश्च भ्रमान्त्रकैः ॥ १०.५७८ ॥
सर्वरत्नविचित्राढ्यैर्द्वारबद्धैः सुशोभनम् ।
निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः ॥ १०.५७९ ॥
स्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः ।
पूर्णचन्द्रनिभाकारैरण्डैः शिखरमण्डितैः ॥ १०.५८० ॥
मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः ।
नाट्यशालैः सुशोभाढ्यैर्नृत्तगीतरवाकुलैः ॥ १०.५८१ ॥
मण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः ।
आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः ॥ १०.५८२ ॥
मत्तवारणकै रम्यैश्चन्द्रशालासुशोभनैः ।
धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितम् ॥ १०.५८३ ॥
चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलम् ।
तूर्यशब्दजयध्वानकाहलाकूजितेन च ॥ १०.५८४ ॥
वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः ।
पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च ॥ १०.५८५ ॥
दुन्दुभीनादशब्देन मुरजस्फालनेन च ।
करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः ॥ १०.५८६ ॥
गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः ।
वन्दिनांस्तोत्रशब्देन सामवेदरवेण च ॥ १०.५८७ ॥
हुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः ।
वृषनन्दितशब्देन गजवाजिरवेण च ॥ १०.५८८ ॥
काञ्चीनूपुरशब्देन नदतीव महत्पुरम् ।
सर्वसंपत्करं श्रीमच्छङ्करस्य तु मन्दिरम् ॥ १०.५८९ ॥
अत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः ।
गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः ॥ १०.५९० ॥
पृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः ।
सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः ॥ १०.५९१ ॥
पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः ।
गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः ॥ १०.५९२ ॥
पुष्पदन्तगणेशाद्यैरासनं तस्य संवृतम् ।
कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा ॥ १०.५९३ ॥
विक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा ।
अष्टौ ते हरयःप्रोक्तास्त्रिनेत्रा भूरिविक्रमाः ॥ १०.५९४ ॥
सिंहरूपाःसुतेजस्काः सटाविकटभास्वराः ।
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः ॥ १०.५९५ ॥
आसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः ।
तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः ॥ १०.५९६ ॥
सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।
त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः ॥ १०.५९७ ॥
पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः ।
बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः ॥ १०.५९८ ॥
वरदाभयपाणिश्च सर्वायुधधरस्तथा ।
शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः ॥ १०.५९९ ॥
चन्द्रबिम्बनखाभाभिरङ्गुलीभिरलंकृतैः ।
सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः ॥ १०.६०० ॥
पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः ।
चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः ॥ १०.६०१ ॥
वीजतस्तु सदा श्रीमांश्चन्द्रकोटिसमप्रभः ।
ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः ॥ १०.६०२ ॥
ध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः ।
प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः ॥ १०.६०३ ॥
अज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः ।
सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः ॥ १०.६०४ ॥
तस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा ।
पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥ १०.६०५ ॥
सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ।
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका ॥ १०.६०६ ॥
देवस्याभिमुखी नित्यमुमा तु ललितेक्षणा ।
शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा ॥ १०.६०७ ॥
ब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया ।
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ १०.६०८ ॥
ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहम् ।
जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः ॥ १०.६०९ ॥
नाधोयान्ति पुनर्देवि संसारे दुःखसागरे ।
शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः ॥ १०.६१० ॥
रुद्रलोकः समाख्यातस्ततश्चोर्ध्वमुमे शृणु ।
उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितम् ॥ १०.६११ ॥
ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः ।
दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतम् ॥ १०.६१२ ॥
दण्डपाणिस्तु भगवान् योगैश्वर्यबलान्वितः ।
दण्डः पाणितलेनैव धृतोयेन शिवेच्छया ॥ १०.६१३ ॥
विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदम् ।
विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया ॥ १०.६१४ ॥
सप्तलोकेषु ये रुद्रा कथयामि समासतः ।
शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च ॥ १०.६१५ ॥
महादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी ।
ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे ॥ १०.६१६ ॥
रुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः ।
कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः ॥ १०.६१७ ॥
योजनानांवरारोहे त्वध्वायमुपवर्णितः ।
कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने ॥ १०.६१८ ॥
कोटियोजनमानेन घनाकारेणसंस्थितः ।
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने ॥ १०.६१९ ॥
पञ्चाशच्च अधोज्ञेया योजनानां समन्ततः ।
एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते ॥ १०.६२० ॥
शतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलम् ।
वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि ॥ १०.६२१ ॥
हुंफट्कारप्रयोगेण भेदयेत्तु वरानने ।
शतरुद्रानतो वक्ष्ये समासेन कृशोदरि ॥ १०.६२२ ॥
दश दशक्रमेणैव दशदिक्षु समन्ततः ।
पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः ॥ १०.६२३ ॥
कपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १०.६२४ ॥
इन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः ॥ १०.६२५ ॥
अग्निरुद्रोहुताशी च पिङ्गलः खादको हरः ।
ज्वलनोदहनोबभ्रुर्भस्मान्तकक्षयान्तकौ ॥ १०.६२६ ॥
अग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा अग्निराजसुपूजिताः ॥ १०.६२७ ॥
याम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः ।
संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥ १०.६२८ ॥
यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा यमराजसुपूजिताः ॥ १०.६२९ ॥
नैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः ।
ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ ॥ १०.६३० ॥
नैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः ॥ १०.६३१ ॥
बलोह्यतिबलश्चैव पाशहस्तो महाबलः ।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ १०.६३२ ॥
मेघनादी सुनादी च समासात्परिकीर्तिताः ।
वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३३ ॥
विचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः ।
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥ १०.६३४ ॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३५ ॥
विचरन्तिमहादेवा वायुराजसुपूजिताः ।
निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः ॥ १०.६३६ ॥
लक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः ।
सौम्यस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६३७ ॥
विचरन्तिमहादेवाः सोमराजसुपूजिताः ।
विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः ॥ १०.६३८ ॥
शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः ।
ईशानानुमता देवाश्चेष्टन्ते सुरपूजिताः ॥ १०.६३९ ॥
विचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः ।
वृषोवृषधरोऽनन्तः क्रोधनो मारुताह्वयः ॥ १०.६४० ॥
ग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः ।
विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६४१ ॥
विचरन्तिमहादेवा अनन्तेन सुपूजिताः ।
शंभुर्विभुर्गणाध्यक्षस्त्र्यक्षश्च त्रिदशेश्वरः ॥ १०.६४२ ॥
संवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः ।
ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥ १०.६४३ ॥
विचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः ।
एकैकस्य सहस्रं तु परिवारोऽभिधीयते ॥ १०.६४४ ॥
शतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः ।
असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः ॥ १०.६४५ ॥
स्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि ।
पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु ॥ १०.६४६ ॥
एकैकमधिपंचैव कथयामि वरानने ।
स्थितो वै पूर्वतोऽण्डस्य श्वेतो वै नाम नामतः ॥ १०.६४७ ॥
रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः ।
दीप्तिमद्भिर्महातीव्रैर्मयूखैरिव भास्करः ॥ १०.६४८ ॥
आग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः ।
सोऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः ॥ १०.६४९ ॥
याम्येऽण्डस्य महाकालो युगान्तानलसंनिभः ।
शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः ॥ १०.६५० ॥
नैरृतो विकटोनाम शतेनपरिवारितः ।
संतिष्ठते महातेजा द्वितीय इव भास्करः ॥ १०.६५१ ॥
पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः ।
शतरुद्रैर्वृतः सोऽपि तिष्ठत्यमितविक्रमः ॥ १०.६५२ ॥
वायव्यदिशिचाण्डस्य वायुवेगो महाबलः ।
शतेन च वृतः श्रीमांस्तिष्ठत्यत्र महाबलः ॥ १०.६५३ ॥
सुभद्रनामोत्तरतः शतेनपरिवारितः ।
महावीर्यबलोपेतस्तिष्ठत्यत्र महाबलः ॥ १०.६५४ ॥
परिविष्टो मरीचीभिस्तत्रतिष्ठति वीर्यवान् ।
विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः ॥ १०.६५५ ॥
शतरुद्रैर्वृतः सोऽपि परिविष्ट इवोडुराट् ।
महावीर्यबलोपेतस्तिष्ठतेऽनन्तविक्रमः ॥ १०.६५६ ॥
अधः कालाग्निरुद्रोऽन्यः स्थितस्त्वत्र द्वितीयकः ।
समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने ॥ १०.६५७ ॥
शतैः समावृतो रुद्र मयूखैरिव भास्करः ।
वीरभद्रो वृतोरुद्रैरुपर्यण्डस्य संस्थितः ॥ १०.६५८ ॥
एकादशो महाकायै रुद्रक्रोधसमुद्भवैः ।
एवंतेऽत्रमहात्मान एकैकं तु शतेन च ॥ १०.६५९ ॥
दशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते ।
एषामपरिसंख्येयः परिवारो महात्मनाम् ॥ १०.६६० ॥
आवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः ।
कदम्बकुसुमंयद्वत्केसरैः परिवारितम् ॥ १०.६६१ ॥
परिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः ।
गृहैः सतोरणाट्टालैर्नानारत्नविचित्रितैः ॥ १०.६६२ ॥
जाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतम् ।
दिव्यनारीभिराकीर्णं सर्वकामसमन्वितम् ॥ १०.६६३ ॥
ब्रह्माण्डमेतदाख्यातं पाशजालावतारितम् ।
जन्मव्याधिजरामृत्युमहोदधिपरिप्लुतम् ॥ १०.६६४ ॥
गुणत्रयमलच्छन्नं नानाजातिसमाकुलम् ।
पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलम् ॥ १०.६६५ ॥
अनित्या एव गतयः सर्वेषामेव वादिनाम् ।
परापरविभागं तु नैवजानन्ति मोहिताः ॥ १०.६६६ ॥
हेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति ।
ईशमायासमाविष्टस्य्आत्मवर्गस्य भूतये ॥ १०.६६७ ॥
अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम् ।
उत्तरोत्तरयोगेन दशधा संस्थितानि तु ॥ १०.६६८ ॥
अहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता ।
ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि ॥ १०.६६९ ॥
पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता ।
तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते ॥ १०.६७० ॥
माया तु कोटिधाव्याप्य स्थिता सर्वं चराचरम् ।
दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता ॥ १०.६७१ ॥
शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु ।
सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः ॥ १०.६७२ ॥
योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता ।
व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता ॥ १०.६७३ ॥
अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने ।
भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमात् ॥ १०.६७४ ॥
आकारं विभवं चैव भुवनानेकविस्तरम् ।
यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः ॥ १०.६७५ ॥
यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः ।
स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः ॥ १०.६७६ ॥
नापि संशयवादैश्च नग्नक्षपणकादिभिः ।
न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि ॥ १०.६७७ ॥
न चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः ।
न च वैशेषिकैर्वापि षट्पदार्थपरायणैः ॥ १०.६७८ ॥
न चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः ।
नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः ॥ १०.६७९ ॥
न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरम् ।
इत्येवंवादिनां तेषां वादानां तु शतत्रयम् ॥ १०.६८० ॥
त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् ।
अज्ञानतिमिराधानामुन्मीलनकृदुत्तमम् ॥ १०.६८१ ॥
संसारपङ्कमग्नानां नौरिवोत्तारणं परम् ।
महामोहतमोऽन्धानां तमोनुदमिदं परम् ॥ १०.६८२ ॥
परमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतम् ।
ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरम् ॥ १०.६८३ ॥
शृणुष्वैकमना देवि विचित्राकारमद्भुतम् ।
अनन्तो भुवनव्रातस्त्वव्युच्छेदाद्व्यवस्थितः ॥ १०.६८४ ॥
मधुकोशजालकवत्तथा भूरिचयावृतिः ।
मीनशंखकुलायाभं दाषिमीबीजवत्स्थितम् ॥ १०.६८५ ॥
कदम्बकेसरनिभं पुराणां तु समूहकम् ।
महासेनावासकवद्वने तरुसमूहवत् ॥ १०.६८६ ॥
निरन्तरमनन्तानि भुवनानि वरानने ।
नानाकाराणि चित्राणि सर्वरत्नमयानि च ॥ १०.६८७ ॥
परिमण्डलानि दीर्घाण्यर्धचन्द्राकृतीनि च ।
पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च ॥ १०.६८८ ॥
पर्वताकृतिरूपाणि गजयुथाकृतीनि च ।
शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च ॥ १०.६८९ ॥
महाविमानरूपाणि त्रिशूलाकृतिमन्ति च ।
मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च ॥ १०.६९० ॥
महापुरुषरूपाणि शतशृङ्गाकृतीनि च ।
सहस्रशृङ्गावर्तानि तथान्यानि वरानने ॥ १०.६९१ ॥
कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च ।
वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च ॥ १०.६९२ ॥
दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च ।
भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च ॥ १०.६९३ ॥
दिव्यदुन्दुभिनादानि महावेणुस्वनानि च ।
नानावादित्रघोषाणि भुवनानि च सर्वदा ॥ १०.६९४ ॥
शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च ।
चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च ॥ १०.६९५ ॥
लाक्षारससवर्णानि कानिचिद्वरवर्णिनि ।
इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च ॥ १०.६९६ ॥
नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च ।
बालादित्यसवर्णानि पद्मगर्भनिभानि च ॥ १०.६९७ ॥
चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च ।
मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च ॥ १०.६९८ ॥
अशोकस्तवकाभानि हरितालनिभानि च ।
शक्रचापसवर्णानि गोक्षीरधवलानि च ॥ १०.६९९ ॥
सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च ।
तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च ॥ १०.७०० ॥
शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च ।
नानावर्णानि चान्यानि नानारूपाकृतीनि च ॥ १०.७०१ ॥
एतेषां परतो देवि व्यापकं परमं पदम् ।
अप्रमेयमसंख्येयमगम्यं सर्ववादिनाम् ॥ १०.७०२ ॥
विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते ।
नचापि भावो भवति दीक्षामप्राप्य देहिनाम् ॥ १०.७०३ ॥
यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका ।
शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् ॥ १०.७०४ ॥
मन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः ।
नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि ॥ १०.७०५ ॥
यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा ।
स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः ॥ १०.७०६ ॥
तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव ।
संसारार्णवमग्नानां नौरिवोत्तारणं परम् ॥ १०.७०७ ॥
महामायाञ्जनातीतमज्ञातं पशुगोचरे ।
अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरम् ॥ १०.७०८ ॥
परमेशमुखोद्गीर्णं यन्मया प्राप्तमद्भुतम् ।
वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये ॥ १०.७०९ ॥
ऊर्ध्वं वै ब्रह्मणोऽण्डस्य पुरैकादशकं स्थितम् ।
एकादशानां रुद्राणां युगान्ताग्निसमत्विषाम् ॥ १०.७१० ॥
अथोर्ध्वे भुवनं देव्याः कथयामि वरानने ।
इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलम् ॥ १०.७११ ॥
तस्मिन्भगवती देवी भद्रकाली व्यवस्थिता ।
वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा ॥ १०.७१२ ॥
सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता ।
पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते ॥ १०.७१३ ॥
राजते च महाहारः स्तनाभ्यामन्तरे स्थितः ।
असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा ॥ १०.७१४ ॥
चतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः ।
सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते ॥ १०.७१५ ॥
आसने सुप्रभे देवी जात्यञ्जनसमप्रभा ।
शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता ॥ १०.७१६ ॥
सर्वरत्नमयी दिव्या रशनास्या विराजते ।
पीतमाल्यांशुकवती शर्वरीवारुणोदये ॥ १०.७१७ ॥
तृतीयं नयनं तस्या ललाटस्थं विराजते ।
उदयस्थ इवादित्यो रश्मिजालविभूषितः ॥ १०.७१८ ॥
उच्छ्रितेनातपत्रेण सा श्वेतेन विराजते ।
कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी ॥ १०.७१९ ॥
कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता ।
आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले ॥ १०.७२० ॥
कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः ।
प्रियङ्गुकलिकाश्यामाश्चन्द्रगौर्यः सयौवनाः ॥ १०.७२१ ॥
पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः ।
हावभावविधिज्ञास्तु नृत्तगीतविशारदाः ॥ १०.७२२ ॥
वीणावेणुमृदङ्गाद्यैर्वंशवादित्रनिःस्वनैः ।
उपासीनास्तु तां देवीं रमन्ते तत्र योषितः ॥ १०.७२३ ॥
एवं विद्धि जयं नाम भुवनं तु वरानने ।
या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी ॥ १०.७२४ ॥
विष्णुना तपसा पूर्वमाराध्य परमेश्वरम् ।
अवतारिता वधार्ताय महिषस्य महात्मनः ॥ १०.७२५ ॥
येन चैकेन शृङ्गेण भगवान् हिमवान् गिरिः ।
शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः ॥ १०.७२६ ॥
सा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः ।
सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति ॥ १०.७२७ ॥
योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी ।
अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते ॥ १०.७२८ ॥
विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः ।
भगिनीत्वेन चायाति नामरूपविपर्ययैः ॥ १०.७२९ ॥
मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे ।
रक्षणार्थं हि लोकानां मातेव हितकारिणी ॥ १०.७३० ॥
इत्याख्यातं तु भुवनं जयं नाम वरानने ।
तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः ॥ १०.७३१ ॥
नचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः ।
न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने ॥ १०.७३२ ॥
प्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः ।
दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनाम् ॥ १०.७३३ ॥
निर्बीजदीक्षया मोक्षं ददाति खलु देहिनाम् ।
सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता ॥ १०.७३४ ॥
विद्येशावरणे दीक्षा यवती क्रियते नृणाम् ।
तावतीं गतिमाप्नोति भुवनेऽत्र वरानने ॥ १०.७३५ ॥
भुवनानि तदीशांश्च संस्थानानि यथाक्रमम् ।
कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये ॥ १०.७३६ ॥
भद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः ।
कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः ॥ १०.७३७ ॥
युगान्ताम्बुदवृन्दोत्थगर्जितध्वनिनिःस्वनः ।
शतबाहुर्महातेजा दिव्याभरणभूषितः ॥ १०.७३८ ॥
शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः ।
शिखिकण्ठनिभः किञ्चित्किञ्चिदापाण्डुलोहितः ॥ १०.७३९ ॥
चाषजीमूतवर्णश्च अतसीपुष्पसंनिभः ।
इन्द्रनीलनिभः किञ्चित्किञ्चिद्भृङ्गनिभाकृतिः ॥ १०.७४० ॥
जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः ।
युतं कोटिसहस्रेण रुद्राणां च महात्मनाम् ॥ १०.७४१ ॥
भुवनं तस्य देवस्य विजयं नाम विश्रुतम् ।
इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महत् ॥ १०.७४२ ॥
दशकोटिसहस्राणि रुद्राणां वरवर्णिनि ।
अन्तर्भुवनसंघातैरन्यैश्च परिवारितम् ॥ १०.७४३ ॥
नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा ।
रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितम् ॥ १०.७४४ ॥
स्तुतिभिर्मङ्गलैर्गीतैर्नृत्तावादित्रवादितैः ।
पणवैर्वेणुवीणाभिर्भेरीझल्लरि गोमुखैः ॥ १०.७४५ ॥
पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः ।
मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा ॥ १०.७४६ ॥
मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः ।
वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः ॥ १०.७४७ ॥
भूतैर्भूतगणै रुद्रैर्जल्पितैः पठितैस्तथा ।
ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा ॥ १०.७४८ ॥
मयूरकोकिलारावान्मुञ्चद्भिश्च तथापरैः ।
नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः ॥ १०.७४९ ॥
आवृतस्तैर्महातेजा मयूखैरिव भास्करः ।
गजवक्त्रैः सिंहवक्त्रैरश्ववक्त्रैः शुभाननैः ॥ १०.७५० ॥
गोकर्णैर्गोमुखैश्चान्यैर्द्वीपिऋक्षमुखैस्तथा ।
व्याघ्रवानरवकैश्च भगवान्पर्युपास्यते ॥ १०.७५१ ॥
वीरभद्रो महातेजा युगान्ताग्निसमप्रभः ।
आसनं तस्य देवस्य सर्ववज्रमयं महत् ॥ १०.७५२ ॥
दशयोजनविस्तीर्णं चतुरस्रानलप्रभम् ।
राजतेऽत्राष्टभिः सिंहैर्वृतं भीमपराक्रमैः ॥ १०.७५३ ॥
अत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरम् ।
जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः ॥ १०.७५४ ॥
ते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिम् ।
भुवनस्यास्य देवेशि ह्युपर्यावरणं महत् ॥ १०.७५५ ॥
अम्मयं तु घनं चापि शक्रचापमिव स्थितम् ।
वितानमिव तद्भद्रमन्तरे समवस्थितम् ॥ १०.७५६ ॥
तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः ।
तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते ॥ १०.७५७ ॥
तिर्यक्त्रिगुणविस्तारमाप्यमावरणं प्रिये ।
आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा ॥ १०.७५८ ॥
रुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये ।
वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा ॥ १०.७५९ ॥
त्रयोदशभिरन्यैश्च भुवानैरुपशोभितम् ।
नानारुद्रगणैर्दिव्यैर्निरन्तरमलंकृतम् ॥ १०.७६० ॥
अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये ।
अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महत् ॥ १०.७६१ ॥
धात्री यस्मिन्भगवती धरालोके सनातनी ।
हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता ॥ १०.७६२ ॥
चक्रवर्तिविमानैश्च बहुभिः परिवारितम् ।
आवृतं भूतसंघातैराचार्यैस्तत्परायणैः ॥ १०.७६३ ॥
दिव्यगीतनिनादाढ्यैर्वादित्रशतनिःस्वनैः ।
अन्तर्भुवनसंघातै रुद्राणां परिवारितम् ॥ १०.७६४ ॥
भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः ।
रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः ॥ १०.७६५ ॥
पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः ।
तस्य मध्ये भगवती धरित्री लोकधारिणी ॥ १०.७६६ ॥
मालया रक्तपुष्पस्य लम्बया नित्यभूषिता ।
चन्द्रार्कमण्डलाकारकपोलतलभूषिता ॥ १०.७६७ ॥
पीतहेमांशुकवती महाहारविभूषिता ।
शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता ॥ १०.७६८ ॥
चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता ।
रूपयौवनसंपन्ना नृत्तगीतविशारदाः ॥ १०.७६९ ॥
परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः ।
त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः ॥ १०.७७० ॥
उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता ।
तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः ॥ १०.७७१ ॥
उच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः ।
पुरःस्थितो महातेजा योऽसौ मेरुर्महागिरिः ॥ १०.७७२ ॥
उपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः ।
नीलोत्पलदलश्यामो नीलजीमूतसंनिभः ॥ १०.७७३ ॥
नीलो नाम महाशैलः पीतवासा महाद्युतिः ।
अतिकान्तेन रूपेण कैटभारिरिवापरः ॥ १०.७७४ ॥
उपास्यमानो दिव्याभिर्नगरीभिर्नगाधिपः ।
तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः ॥ १०.७७५ ॥
श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः ।
तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः ॥ १०.७७६ ॥
पीताम्बरधरः श्रीमान् शृङ्गवानिति विश्रुतः ।
अतिकान्तेन रूपेण कुसुमास्त्र इवापरः ॥ १०.७७७ ॥
दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये ।
चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः ॥ १०.७७८ ॥
शुक्लाम्बरधरः श्रीमान्निषधो नाम विश्रुतः ।
तप्तहेमप्रतीकाशो दिव्याभरणभूषितः ॥ १०.७७९ ॥
अतिशुभ्रेण देहेन पितामह इवापरः ।
पीताम्बरधरः श्रीमान् पीतमाल्यानुलेपनः ॥ १०.७८० ॥
हेमकूटो महातेजास्तेजसामिव सङ्ग्रहः ।
राजते भगवान् शैलः सन्ध्यावृत इवांशुमान् ॥ १०.७८१ ॥
पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः ।
शुक्लाम्बरधरः श्रीमान् दिव्यकुण्डलभूषितः ॥ १०.७८२ ॥
आतपत्रेण महता ध्रियमाणेन मूर्धनि ।
हिमवानिति विख्यातो द्वितीय इव भास्करः ॥ १०.७८३ ॥
इन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः ।
रक्ताम्बरधरः श्रीमानस्ताद्रिस्थ इवांशुमान् ॥ १०.७८४ ॥
शुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः ।
किरीटी कुण्डली श्रीमान्माल्यवान्नाम पर्वतः ॥ १०.७८५ ॥
इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता ।
लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः ॥ १०.७८६ ॥
दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी ।
धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ॥ १०.७८७ ॥
ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् ।
अतः परतरं देवि सामुद्रं भुवनं महत् ॥ १०.७८८ ॥
सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितम् ।
नीलोत्पलसमच्छायं सर्वतः परिमण्डलम् ॥ १०.७८९ ॥
मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभम् ।
शतयोजनसाहस्रं समन्तात्परिमण्डलम् ॥ १०.७९० ॥
तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः ।
किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः ॥ १०.७९१ ॥
अपां निधेर्भगवतो वरुणस्य परा तनुः ।
तं तु देवं महात्मानं परिवार्य समन्ततः ॥ १०.७९२ ॥
रूपयौवनसंपन्नाः सततं पर्युपासते ।
शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना ॥ १०.७९३ ॥
शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता ।
शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि ॥ १०.७९४ ॥
गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः ।
नीलाम्बरधरा देवी नीलगन्धानुलेपना ॥ १०.७९५ ॥
नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे ।
एवमाद्या महानद्यः परिवार्य महाद्युतिम् ॥ १०.७९६ ॥
समुद्राष्टकं च देवेशि स्वनदीभिः समावृतम् ।
उपासते सदा भक्त्या वारुणीं परमां तनुम् ॥ १०.७९७ ॥
नानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः ।
रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणाम् ॥ १०.७९८ ॥
अपां योनिं परां प्राप्ताः वारुणी सा परा तनुः ।
अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥ १०.७९९ ॥
श्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतम् ।
विमानशतसंघातैर्निरन्तरमवस्थितैः ॥ १०.८०० ॥
शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा ।
सरोभिर्मानसैर्दिव्यैर्दीर्घिकाभिश्च शोभितम् ॥ १०.८०१ ॥
रथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः ।
वैदूर्यनालैः कमलैर्दिव्यगन्धसुगन्धिभिः ॥ १०.८०४ ॥
मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः ।
संशोभितं विचित्रैस्तैर्विकचैर्वज्रकेसरैः ॥ १०.८०३ ॥
उद्यानैर्विविधैश्चापि नानाविहगकूजितैः ।
नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतम् ॥ १०.८०४ ॥
नानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः ।
मानसीभिश्च नारीभिर्दिव्ययौवनकान्तिभिः ॥ १०.८०५ ॥
हावभावविलासाढ्यदिव्यस्त्रीभिरलंकृतम् ।
विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते ॥ १०.८०६ ॥
विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः ।
गायद्भिश्चाथ नृत्यद्भिर्दिव्यस्त्रैणैः समाकुलम् ॥ १०.८०७ ॥
तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे ।
शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलम् ॥ १०.८०८ ॥
तस्य मध्ये भगवती श्री स्वयं लोकभाविनी ।
चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते ॥ १०.८०९ ॥
एकत्र युगपत्तेजस्तेजसां तु विराजते ।
निर्वाणमिव या शान्ता सर्वानन्दमनोहरा ॥ १०.८१० ॥
रूपिणी परमा देवी मूर्तिरव्यभिचारिणी ।
शतयोजनविस्तीर्णे उदितादित्यसप्रभे ॥ १०.८११ ॥
चन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके ।
कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते ॥ १०.८१२ ॥
पद्मासने भगवती पद्मगर्भसमप्रभा ।
उपविष्टात्र सा नित्यं विभूत्या परया युता ॥ १०.८१३ ॥
महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभम् ।
वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथम् ॥ १०.८१४ ॥
स्फुरन्मयूखचलने कपोलतलमण्डले ।
सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले ॥ १०.८१५ ॥
स्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती ।
हेमाभा पीतवसना महाहारविभूषिता ॥ १०.८१६ ॥
चन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता ।
उपगीता च गन्धर्वैर्मानसै रुद्रसम्भवैः ॥ १०.८१७ ॥
परिवारिता भगवती सा तनुः पारमेश्वरी ।
या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना ॥ १०.८१८ ॥
दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी ।
अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता ॥ १०.८१९ ॥
पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता ।
तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता ॥ १०.८२० ॥
तदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः ।
स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता ॥ १०.८२१ ॥
अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति ।
रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते ॥ १०.८२२ ॥
श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेत् ।
सत्स्वन्येष्वपि भागेषु त्वियं सा गदिता गतिः ॥ १०.८२३ ॥
प्राप्य तामीदृशीं देवीमैश्वर्यमणिमादिकम् ।
भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति ॥ १०.८२४ ॥
सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते ।
यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः ॥ १०.८२५ ॥
कृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः ।
असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः ॥ १०.८२६ ॥
सा बन्ध एवमुक्तानामबुधानां परा स्मृता ।
श्रीपुरं तु समाख्यातं यथावच्च वरानने ॥ १०.८२७ ॥
अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे ।
सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतम् ॥ १०.८२८ ॥
पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते ।
योजनानां समाख्यातं प्रमाणेन समन्ततः ॥ १०.८२९ ॥
सार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितम् ।
विमानैर्विविधाकारैर्नानारत्नमयैः शुभैः ॥ १०.८३० ॥
गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा ।
नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा ॥ १०.८३१ ॥
स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलम् ।
तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभम् ॥ १०.८३२ ॥
रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलम् ।
तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती ॥ १०.८३३ ॥
शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते ।
पीताम्बरधरा देवी पद्मपत्रायतेक्षणा ॥ १०.८३४ ॥
नीलोत्पलदलश्यामा दिव्याभरणभूषिता ।
हेमपट्टपरीधाना दिव्यकुण्डलधारिणी ॥ १०.८३५ ॥
उरसा तु महाहारमुद्वहन्ती शशिप्रभम् ।
स्फुरन्मयूखसंघातकुण्डलद्वयमण्डिता ॥ १०.८३६ ॥
ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा ।
तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा ॥ १०.८३७ ॥
पदासना तालपादा गीतवर्णप्रभावती ।
अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने ॥ १०.८३८ ॥
आसने परमे दिव्ये वृता भूतगणेश्वरैः ।
स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा ॥ १०.८३९ ॥
मानसीभिश्च नारीभिर्गन्धर्वैर्मानसैर्वृता ।
हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा ॥ १०.८४० ॥
विश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः ।
संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् ॥ १०.८४१ ॥
ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते ।
ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः ॥ १०.८४२ ॥
ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः ।
एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी ॥ १०.८४३ ॥
या स्थितापरभावेन ब्रह्माण्डोदरवर्तिनाम् ।
ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति ॥ १०.८४४ ॥
शाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः ।
सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः ॥ १०.८४५ ॥
तदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः ।
पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः ॥ १०.८४६ ॥
पिशाचेभ्यः सहस्रांशान्मानुषेषु च तिष्ठति ।
तैस्तु तप्त्वा तपो घोरमाराध्य च पिनाकिनम् ॥ १०.८४७ ॥
अवतारिता तु सा देवी रूपिणी स्वरभूषिता ।
स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा ॥ १०.८४८ ॥
स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती ।
सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता ॥ १०.८४९ ॥
या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरम् ।
ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी ॥ १०.८५० ॥
सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता ।
मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितम् ॥ १०.८५१ ॥
इदं तु परमं देव्या मया ते परिकीर्तितम् ।
सारस्वतं तु भुवनं कीर्तितं परमा तनुः ॥ १०.८५२ ॥
अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमम् ।
अमरेशं प्रभासं च पुष्करं नैमिषं तथा ॥ १०.८५३ ॥
आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलम् ।
गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये ॥ १०.८५४ ॥
तेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः ।
अग्नेस्तु भुवनं तत्र कथयामि वरानने ॥ १०.८५५ ॥
अशोकस्तवकानां च सर्वतो दीप्तिमुद्वहत् ।
उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभम् ॥ १०.८५६ ॥
भुवनस्यास्य मध्ये तु उदितार्कसमप्रभम् ।
परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते ॥ १०.८५७ ॥
तस्य मध्ये तु भगवाञ्शिवाग्निः कारणं परम् ।
योऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा ॥ १०.८५८ ॥
वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः ।
स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः ॥ १०.८५९ ॥
स एव तु महादेवि कालाग्निः परमेश्वरः ।
तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ १०.८६० ॥
रक्तपद्मदलच्छायः पद्मरागसमद्युतिः ।
रक्ताम्बरधरः श्रीमान् रक्तमाल्यानुलेपनः ॥ १०.८६१ ॥
अर्कभाभ्यां कुण्डलाभ्यामलंकृतशुभाननः ।
महाहारेण दीप्तेन उरःस्थेन विराजते ॥ १०.८६२ ॥
किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते ।
सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः ॥ १०.८६३ ॥
दावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः ।
दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः ॥ १०.८६४ ॥
दक्षिणास्याद्विनिष्क्रान्ताः श्वसतोऽस्य स्वयम्भुवः ।
हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः ॥ १०.८६५ ॥
तेन तेऽग्निं महात्मानो नित्यशः पर्युपासते ।
नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः ॥ १०.८६६ ॥
गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः ।
स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः ॥ १०.८६७ ॥
अग्निकार्यविधानेषु हूयते तद्विदैः सदा ।
तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणाम् ॥ १०.८६८ ॥
स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः ।
स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः ॥ १०.८६९ ॥
बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु ।
भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥ १०.८७० ॥
तदेवं कीर्तितं सम्यगाग्नेयं भुवनं महत् ।
भुवनाधिपांश्च भुवने कथयामि त्वतः परम् ॥ १०.८७१ ॥
हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरम् ।
महाकालं मध्यमं च केदारं भैरवं तथा ॥ १०.८७२ ॥
अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमात् ।
अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः ॥ १०.८७३ ॥
प्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि ।
शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभम् ॥ १०.८७४ ॥
तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।
मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभम् ॥ १०.८७५ ॥
रश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश ।
तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः ॥ १०.८७६ ॥
किरीटी कुण्डली दीप्तो हारकेयूरभूषितः ।
नानाभरणचित्राङ्गश्चित्रमाल्यानुलेपनः ॥ १०.८७७ ॥
चित्राम्बरधरः श्रीमान्महाहारविभूषितः ।
मारुता नाम वै देवाः शतकोट्यो महाबलाः ॥ १०.८७८ ॥
उपासते महात्मानं वायुमूर्तिं महाद्युतिम् ।
यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः ॥ १०.८७९ ॥
सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः ।
स्वमण्डलस्य सा दिव्यैर्विभात्येका परा तनुः ॥ १०.८८० ॥
तमेतमेकं दशधा प्राणात्मानं तु योगिनः ।
ध्यात्वा त्यक्त्वा तु वै प्राणान् कृत्वा तस्मिन्स्तु धारणाम् ॥ १०.८८१ ॥
तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ।
इति प्राणस्य भुवनमाख्यातं तव सुव्रते ॥ १०.८८२ ॥
भुवनेशांस्तत्र रुद्रान् कथयाम्यनुपूर्वशः ।
गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा ॥ १०.८८३ ॥
विमलं चाट्टहासं च माहेन्द्र भीममष्टमम् ।
गुह्याद्गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः ॥ १०.८८४ ॥
आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलम् ।
सूक्ष्मरूपोऽव्ययो नित्यो मध्यदेशे व्यवस्थितः ॥ १०.८८५ ॥
आकाशधारणायुक्तो योगी युज्यते तत्पदे ।
अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः ॥ १०.८८६ ॥
वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् ।
गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् ॥ १०.८८७ ॥
पवित्राष्टकमेतद्धि समासेन प्रकीर्तितम् ।
अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे ॥ १०.८८८ ॥
छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम् ।
कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ ॥ १०.८८९ ॥
स्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरम् ।
मध्यदेशेस्थितो रुद्रस्त्वहंकारेश्वरः प्रभुः ॥ १०.८९० ॥
श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभम् ।
पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव ॥ १०.८९१ ॥
सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः ।
पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः ॥ १०.८९२ ॥
शतरुद्राः समाख्यातास्त्रिनेत्राः शूलपाणयः ।
चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः ॥ १०.८९३ ॥
पद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च ।
शतरुद्रभुवनानि भोगैश्वर्ययुतानि च ॥ १०.८९४ ॥
पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः ।
आकाशावरणादूर्ध्वमहंकारादधः प्रिये ॥ १०.८९५ ॥
भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः ।
आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् ॥ १०.८९६ ॥
स्थितं वितानवद्देवि योजनानेककोटयः ।
शुक्लरक्तसितापीतहरितं स्फटिकप्रभम् ॥ १०.८९७ ॥
वितानमिव देवेशि सर्वतः परिमण्डलम् ।
शर्वो ह्यधिपतिस्तत्र एक एव वरानने ॥ १०.८९८ ॥
तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता ।
तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् ॥ १०.८९९ ॥
हरितं मरकतश्यामं चाषपक्षनिभं प्रिये ।
भवो ह्यधिपतिस्तत्र एक एव वरानने ॥ १०.९०० ॥
तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः ।
तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् ॥ १०.९०१ ॥
स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम् ।
रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते ॥ १०.९०२ ॥
तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया ।
तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि ॥ १०.९०३ ॥
तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम् ।
सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये ॥ १०.९०४ ॥
वितानाकारसदृशं समन्तात्परिमण्डलम् ।
तत्रैव मण्डले देवि त्वीशानः संव्यवस्थितः ॥ १०.९०५ ॥
तस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये ।
तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः ॥ १०.९०६ ॥
सप्तधा सप्तधा सोऽपि स एको बहुधा गतः ।
तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् ॥ १०.९०७ ॥
नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम् ।
वितानसदृशाकारं समन्तात्परिमण्डलम् ॥ १०.९०८ ॥
भीमस्तत्राधिपत्येन एक एवावतिष्ठते ।
तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् ॥ १०.९०९ ॥
व्यापकं सर्वलोकानां परापरगतं प्रिये ।
तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते ॥ १०.९१० ॥
सहस्रादित्यसंकाशं दीप्यमानं समन्ततः ।
वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलम् ॥ १०.९११ ॥
रुद्रो ह्यधिपतिस्तत्र त्वेक एवावतिष्ठते ।
सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने ॥ १०.९१२ ॥
तस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते ।
चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलम् ॥ १०.९१३ ॥
अधिपतिस्तु महादेव एक एवावतिष्ठते ।
तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः ॥ १०.९१४ ॥
असंख्याताः सहस्राणि कल्पे कल्पेए विनिर्गताः ।
तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते ॥ १०.९१५ ॥
चन्द्रकोटिसमच्छायं समन्तात्परिमण्डलम् ।
वितानवत्स्थितं दिव्यमुग्रेशसमधिष्ठितम् ॥ १०.९१६ ॥
संरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु ।
यजमानसहस्राणि कल्पे कल्पे स्थितानि हि ॥ १०.९१७ ॥
ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदितात् ।
वेदयज्ञाश्च विविधा ब्रह्मणोऽनन्तवर्त्मनः ॥ १०.९१८ ॥
तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च ।
तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः ॥ १०.९१९ ॥
इत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः ।
अपरा ब्रह्मणोऽण्डं वै व्याप्य सर्वं व्यवस्थिताः ॥ १०.९२० ॥
एभ्यः परतरं चापि मण्डलं करणात्मकम् ।
शुक्लरक्तासितं पीतं हरितं चापि वर्णतः ॥ १०.९२१ ॥
पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके ।
कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् ॥ १०.९२२ ॥
वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः ।
एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभम् ॥ १०.९२३ ॥
तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् ॥ १०.९२४ ॥
विषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः ।
स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः ॥ १०.९२५ ॥
एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम् ।
विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलम् ॥ १०.९२६ ॥
तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम् ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥ १०.९२७ ॥
एभ्यः परतरं चापि सौम्यं सोमस्य मण्डलम् ।
तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः ॥ १०.९२८ ॥
चित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकम् ।
तस्याधिपो महातेजाश्चन्द्रमाः सौम्यतेजसा ॥ १०.९२९ ॥
तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महत् ।
जपाकुसुमसंकाशमरुणादित्यसंनिभम् ॥ १०.९३० ॥
पूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलम् ।
तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः ॥ १०.९३१ ॥
सधूमोऽग्निरिवासौ वै अहंकारः प्रवर्तते ।
अन्तःकरणमात्मस्थं येनेदं रंजितं जगत् ॥ १०.९३२ ॥
मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति ।
तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा ॥ १०.९३३ ॥
छगलाण्डादयो देवि पूर्वं ते कथिता मया ।
अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते ॥ १०.९३४ ॥
सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसम् ।
अष्टानां देवयोनीनामत्रैव भुवनं शृणु ॥ १०.९३५ ॥
ककुभं नाम भुवनं सन्ध्यारुणसमप्रभम् ।
मानसीभिस्तु तत्स्त्रीभिर्मुदिताभिः समाकुलम् ॥ १०.९३६ ॥
स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः ।
दशकोटिसहस्राणि तेषां तत्र निवासिनाम् ॥ १०.९३७ ॥
स्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान् ।
सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः ॥ १०.९३८ ॥
कुण्डलाभरणोपेतो हारकेयूरभूषितः ।
किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः ॥ १०.९३९ ॥
परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा ।
नानारूपधरैर्दिव्यैर्दिव्याभरणभूषितैः ॥ १०.९४० ॥
दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः ।
परिवृतो महातेजा गणैरिव महागणः ॥ १०.९४१ ॥
अतः परं प्रवक्ष्यामि राक्षासं भुवनं महत् ।
कोकिलाकण्ठसदृशं नीलजीमुतसंनिभम् ॥ १०.९४२ ॥
तस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते ।
करालो राक्षसेशो वै जात्यञ्जननिभो महान् ॥ १०.९४३ ॥
किरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः ।
जात्यञ्जननिभः श्रीमान् दावाग्निरिव पर्वते ॥ १०.९४४ ॥
दशकोटिसहस्राणि मुदिता नाम राक्षसाः ।
भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः ॥ १०.९४५ ॥
अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महत् ।
जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलम् ॥ १०.९४६ ॥
भोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलम् ।
तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराट् ॥ १०.९४७ ॥
तप्तकाञ्चनवर्णाभो मकुटादिविभूषितः ।
शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः ॥ १०.९४८ ॥
तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव ।
अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महत् ॥ १०.९४९ ॥
पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि ।
तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये ॥ १०.९५० ॥
गन्धर्वदेवाधिपति गन्धमादनसन्निभः ।
तप्तजाम्बूनदनिभस्तरुणादित्यसप्रभः ॥ १०.९५१ ॥
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ।
दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः ॥ १०.९५२ ॥
मनः शिलाभङ्गनिभैर्हरितालनिभैस्तथा ।
स्वकान्ता नाम गन्धर्वाश्चित्रमाल्यानुलेपनाः ॥ १०.९५३ ॥
चित्राम्बरधराः सर्वे चित्राभरणभूषिताः ।
तस्मात्परतरं वक्ष्ये स्थानमैन्द्रं च पार्वति ॥ १०.९५४ ॥
बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदम् ।
शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभम् ॥ १०.९५५ ॥
तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।
विभूतिर्नाम भगवान्महेन्द्रो भुवनेश्वरः ॥ १०.९५६ ॥
चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः ।
शुक्लाम्बरधरः श्रीमाञ्च्छुक्लमाल्यानुलेपनः ॥ १०.९५७ ॥
ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः ।
हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः ॥ १०.९५८ ॥
भूतिजा नाम वै देवा विभूत्या परया युताः ।
किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः ॥ १०.९५९ ॥
दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः ।
तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः ॥ १०.९६० ॥
मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभम् ।
शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसम् ॥ १०.९६१ ॥
अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः ।
शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः ॥ १०.९६२ ॥
कुण्डलैर्दीप्तिसंकाशैर्भूषितस्तु विराजते ।
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ॥ १०.९६३ ॥
तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः ।
दिव्याः सौम्यास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः ॥ १०.९६४ ॥
दशकोटिसहस्राणि तेषां वै सौम्यतेजसाम् ।
अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महत् ॥ १०.९६५ ॥
तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः ।
विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः ॥ १०.९६६ ॥
विश्वरूपपरैर्देवैर्विश्वात्मा परिवारितः ।
दशकोटिसहस्राणि विश्वानां भूरितेजसाम् ॥ १०.९६७ ॥
परिवार्य महात्मानं शोभने पर्युपासते ।
ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभम् ॥ १०.९६८ ॥
पितामहो यत्र देवः शुक्लपद्मस्थसौम्यदृक् ।
शुक्लाम्बरधरः श्रीमाञ्छुक्लमाल्यानुलेपनः ॥ १०.९६९ ॥
शुक्लयज्ञोपवीती च महाहारविभूषितः ।
दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः ॥ १०.९७० ॥
ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् ।
पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च ॥ १०.९७१ ॥
सौम्यं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये ।
एतानि सुरयोनीनां स्थानान्येव पुराणि तु ॥ १०.९७२ ॥
अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि ।
परमेशनियोगाच्च चोद्यमानाश्च मायया ॥ १०.९७३ ॥
नियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः ।
व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा ॥ १०.९७४ ॥
अंशेनैव वरारोहे न त्यजन्ति निकेतनम् ।
पुर्यष्टकेन्द्रियैः सार्धमात्मा मन्त्रैर्विशोधयेत् ॥ १०.९७५ ॥
पञ्चाष्टकं मूर्तयोऽष्टौ बुद्धितत्त्वमनुक्रमात् ।
विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परम् ॥ १०.९७६ ॥
संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः ।
मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ॥ १०.९७७ ॥
नीलोत्पलदलाभानि तेषां वै भुवनानि तु ।
एकैकस्य परीवारः कोटिर्दशसहस्रकम् ॥ १०.९७८ ॥
क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महत् ।
बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः ॥ १०.९७९ ॥
सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च ।
सहस्रैः पञ्चदशभिः परिवारोऽभिधीयते ॥ १०.७८० ॥
अग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः ।
कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु ॥ १०.९८१ ॥
अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमम् ।
अकृतं च कृतं चैव रैभवं ब्राह्ममेव च ॥ १०.९८२ ॥
वैष्णवं त्वथ कौमारमौमं श्रैकण्ठमेव च ।
क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः ॥ १०.९८३ ॥
ततः साक्षाद्भगवती जगन्माता व्यवस्थिता ।
उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा ॥ १०.९८४ ॥
तप्तजाम्बूनदनिभा ह्युदयादित्यसप्रभा ।
महापीठे मणिमये सिंहाष्टकयुते शुभे ॥ १०.९८५ ॥
शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते ।
दिव्यकुण्डलिनी देवी महाहारविभूषिता ॥ १०.९८६ ॥
विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी ।
जया च पद्मगर्भाभा सर्वालंकारभूषिता ॥ १०.९८७ ॥
नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता ।
सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा ॥ १०.९८८ ॥
परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः ।
त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥ १०.९८९ ॥
मानस्यो दिव्यनार्यस्तास्तां सदा पर्युपासते ।
विमानकोटिरेका च रुद्राणां भूरितेजसाम् ॥ १०.९९० ॥
औमा इति समाख्याताः वैमाना इति तेऽन्यथा ।
उपासते तु तां देवीं मातरं तनया इव ॥ १०.९९१ ॥
सावतीर्याण्डमध्ये तु मया सार्धं वरानने ।
अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी ॥ १०.९९२ ॥
कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके ।
तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ॥ १०.९९३ ॥
पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका ।
विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा ॥ १०.९९४ ॥
आनन्दा नवमे कल्पे दशमे वामलोचना ।
एकादशे वरारोहा द्वादशे च सुमङ्गला ॥ १०.९९५ ॥
कल्पे त्रयोदशे देवि महातनुरुदाहृता ।
कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता ॥ १०.९९६ ॥
भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता ।
सहस्रधारा सप्तदशे सती चाष्टदशे पुरा ॥ १०.९९७ ॥
चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा ।
अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा ॥ १०.९९८ ॥
अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता ।
पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता ॥ १०.९९९ ॥
त्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरम् ।
मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये ॥ १०.१००० ॥
कैलासनिलयश्चाहं त्वया सार्धं वरानने ।
त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे ॥ १०.१००१ ॥
दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः ।
एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता ॥ १०.१००२ ॥
इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह ।
महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला ॥ १०.१००३ ॥
कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ।
मनुष्याणां तु भक्तानां वरदा भक्तवत्सला ॥ १०.१००४ ॥
पूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि ।
अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥ १०.१००५ ॥
सुचार्विति तु विख्यातं सहस्रादित्यकान्तिमत् ।
कैलासशिखराकारं शुद्धस्फटिकसप्रभम् ॥ १०.१००६ ॥
महाविमानकोटीभिरावृतं चक्रवर्तिनाम् ।
तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः ॥ १०.१००७ ॥
सहस्रबाहुचरणः सहस्रवदनेक्षणः ।
उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः ॥ १०.१००८ ॥
भोगस्थानं समस्तं वै तत्रस्थं वामभागतः ।
शतयोजनविस्तीर्णे नानारत्नविभूषिते ॥ १०.१००९ ॥
दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे ।
आसने परमे दिव्ये रत्नपद्मविचित्रिते ॥ १०.१०१० ॥
उपविष्टो महातेजा वृषभैरष्टभिर्वृतः ।
हेमचीनाम्बरधरो हारकेयूरभूषितः ॥ १०.१०११ ॥
धारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे ।
स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले ॥ १०.१०१२ ॥
धारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितम् ।
देदीप्यमानमत्युग्रं कैलासशिखरोपमम् ॥ १०.१०१३ ॥
प्रलम्बोऽस्य महाहारः प्रभवद्रश्मिसंकुलः ।
गाङ्गो हिमवतः शृङ्गात्पतितो निर्झरो यथा ॥ १०.१०१४ ॥
त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा ।
शूलिभिर्जटिभिस्त्र्यक्षैर्दिव्याभरणभूषितैः ॥ १०.१०१५ ॥
नानारूपधरैर्रुद्रैर्वृतो भूतगणैस्तथा ।
दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः ॥ १०.१०१६ ॥
विमानशतकोटीभिरावृतः सर्व एव तु ।
मातरः सप्त रूपिण्यो नानालंकारभूषिताः ॥ १०.१०१७ ॥
परिवार्य महात्मानं समन्तात्पर्यवस्थिताः ।
ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता ॥ १०.१०१८ ॥
आग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा ।
शङ्खगोक्षीरसंकाशा त्वैशान्यां तु वरानने ॥ १०.१०१९ ॥
माहेश्वरी महातेजास्तिष्ठते सुरपूजिता ।
कौमारी पद्मगर्भाभा हारकेयूरभूषिता ॥ १०.१०२० ॥
दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता ।
स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता ॥ १०.१०२१ ॥
दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम् ।
वैष्णवीति च विख्याता शिवेन परमात्मना ॥ १०.१०२२ ॥
नीलजीमूतसंकाशा सर्वाभरणभूषिता ।
वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता ॥ १०.१०२३ ॥
शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता ।
ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता ॥ १०.१०२४ ॥
करालवदना दीप्ता सर्वाभरणभूषिता ।
नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरम् ॥ १०.१०२५ ॥
न त्यजन्ति हि ता देवं सर्वभावसमन्वितम् ।
अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः ॥ १०.१०२६ ॥
असुराणां वधार्थाय मनुष्याणां हिताय च ।
तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा ॥ १०.१०२७ ॥
रुरोश्चैव वधार्थाय मयापि त्ववतारिताः ।
स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः ॥ १०.१०२८ ॥
स्वच्छन्दं पर्युपासीनाः परापरविभागतः ।
उमैव सप्तधा भूत्वा नामरूपविपर्ययैः ॥ १०.१०२९ ॥
एवं स भगवान्देवो मातृभिः परिवारितः ।
आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगत् ॥ १०.१०३० ॥
अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः ।
शर्वो भवश्च भगवान् रुद्रः पशुपतिस्तथा ॥ १०.१०३१ ॥
ईशानश्चैव भीमश्च महादेवोग्र एव च ।
एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमाम् ॥ १०.१०३२ ॥
भूमिरापोऽनलो वायुराकाशं सूर्य एव च ।
सोमश्च यजमानश्चेत्यष्टौ सृष्टिरियं स्मृता ॥ १०.१०३३ ॥
सर्वात्मना तु ते तस्मिन्नन्यत्रैकांशतः स्थिताः ।
एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा ॥ १०.१०३४ ॥
मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते ।
श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा ॥ १०.१०३५ ॥
शर्वाद्याभिश्च तनुभिरष्टाभिर्व्याप्य तिष्ठति ।
ये तु माहेश्वरं योगं सगुणं पर्युपासते ॥ १०.१०३६ ॥
भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च ।
दृष्ट्वा देहस्थमात्मानं तेऽत्र यान्ति मनीषिणः ॥ १०.१०३७ ॥
दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशम् ।
मुक्तद्वैता यतात्मानस्तत्र यान्ति मनीषिणः ॥ १०.१०३८ ॥
तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः ।
वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च ॥ १०.१०३९ ॥
विद्यानामधिपश्चैव एकवीरः प्रचण्डधृत् ।
ईशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च ॥ १०.१०४० ॥
तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः ।
सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः ॥ १०.१०४१ ॥
भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः ।
अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ॥ १०.१०४२ ॥
तत्सायुज्यमनुप्राप्य तेनैव सह मोदते ।
अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः ॥ १०.१०४३ ॥
महादेवो महातेजा वामदेवभवोद्भवौ ।
एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः ॥ १०.१०४४ ॥
अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः ।
मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः ॥ १०.१०४५ ॥
बुद्धितत्त्वे समासने भुवनेशा मयोदिताः ।
अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितम् ॥ १०.१०४६ ॥
गुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितम् ।
प्रथमा तमसः पङ्क्तिरुपरिष्टाद्व्यवस्थिता ॥ १०.१०४७ ॥
तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः ।
शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् ॥ १०.१०४८ ॥
प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा ।
महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च ॥ १०.१०४९ ॥
कलेवरश्च विख्यातस्तथा चैव कटङ्कटः ।
अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च ॥ १०.१०५० ॥
यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा ।
विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा ॥ १०.१०५१ ॥
गण्डो नरो यमो माली गहनेशश्च पीडनः ।
प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता ॥ १०.१०५२ ॥
रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते ।
शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च ॥ १०.१०५३ ॥
सुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः ।
गौतमश्चैव योगीशो दधिबाहुस्तथापरः ॥ १०.१०५४ ॥
ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः ।
गुह्येशानः शिखण्डी च जटी माली तथोग्रकः ॥ १०.१०५५ ॥
भृगुः शिखि तथा शूली सुगतिश्च सुपालनः ।
अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः ॥ १०.१०५६ ॥
भवनश्च तथा भव्यो लकुलेशस्तथैव च ।
त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा ॥ १०.१०५७ ॥
सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते ।
देवोऽरुणो दीर्घबाहुरतिभूतिश्च स्थाणुकः ॥ १०.१०५८ ॥
सद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः ।
चक्रपाणिश्च कूर्माख्यस्त्वर्धनारीश्वरस्तथा ॥ १०.१०५९ ॥
कपाली भूर्भुवश्चैव वषट्कारस्तथैव च ।
वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः ॥ १०.१०६० ॥
संवर्तकश्च भस्मेशः कामनाशन एव च ।
एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका ॥ १०.१०६१ ॥
ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः ।
संसारपाशनिर्मुक्ताः महामोहविवर्जिताः ॥ १०.१०६२ ॥
त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः ।
सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः ॥ १०.१०६३ ॥
गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु ।
बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे ॥ १०.१०६४ ॥
शतद्वयं सप्तकं च भुवनानां वरानने ।
अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने ॥ १०.१०६५ ॥
गुणानामुपरिष्टात्तु प्रधानं परिकीर्तितम् ।
तत्र ये संस्थिता रुद्राः कथयामि समासतः ॥ १०.१०६६ ॥
क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् ।
पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः ॥ १०.१०६७ ॥
तत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः ।
गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते ॥ १०.१०६८ ॥
अतः पुरुषतत्त्वे तु भुवनानि निबोध मे ।
अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया ॥ १०.१०६९ ॥
सुतारा च सुनेत्रा च कुमारी च ततः परम् ।
उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः ॥ १०.१०७० ॥
तारा चैव सुतारा च तारयन्ती प्रमोदिका ।
प्रमोदिता मोदमाना रम्यका च ततः परम् ॥ १०.१०७१ ॥
सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम् ।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥ १०.१०७२ ॥
प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम् ।
यत्रकामावसायित्वमणिमाद्यष्टकं स्मृतम् ॥ १०.१०७३ ॥
अथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु ।
मस्करी पूरणः कृत्स्नः कपिलः काश एवच ॥ १०.१०७४ ॥
सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा ।
कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा ॥ १०.१०७५ ॥
शाकल्यश्च समाख्यातो दुर्वासाः परमस्त्वृषिः ।
वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः ॥ १०.१०७६ ॥
पिप्पलादाश्च सौमित्रिर्वायुपुत्रो भदन्तकः ।
मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः ॥ १०.१०७७ ॥
द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते ।
जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च ॥ १०.१०७८ ॥
ध्यानाश्रयोऽथ दीर्घश्च होता जागर एव च ।
अगस्त्यो वसुभौमश्च उपाध्यायश्च कीर्तितः ॥ १०.१०७९ ॥
शुक्रो भृग्वगिरा रामो जमदग्निसुतोऽध्वगः ।
स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः ॥ १०.१०८० ॥
वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः ।
जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते ॥ १०.१०८१ ॥
हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः ।
कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः ॥ १०.१०८२ ॥
यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः ।
भूतेश्वरः कपालीशः शङ्करश्च तथैव च ॥ १०.१०८३ ॥
अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः ।
महाकालश्च संवर्तो मण्डली त्वेकवीरकः ॥ १०.१०८४ ॥
तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः ।
जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः ॥ १०.१०८५ ॥
हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः ।
पङ्क्तित्रयं समाख्यातमृषीणां गुरुशिष्ययोः ॥ १०.१०८६ ॥
नाडीविद्याष्टकं देवि कथयामि त्वतः परम् ।
इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा ॥ १०.१०८७ ॥
माला च मालिनी चैव स्वाहा चैव स्वधा तथा ।
अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते ॥ १०.१०८८ ॥
कार्यं च करणं चैव सुखदुःखकरं तथा ।
ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा ॥ १०.१०८९ ॥
देहपाशानतो वक्ष्ये धर्मं च दशधोदितम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ॥ १०.१०९० ॥
अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ।
एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः ॥ १०.१०९१ ॥
विकारान्षोडशाख्यास्ये परभावेन संस्थितान् ।
रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच ॥ १०.१०९२ ॥
तन्मात्रपञ्चकं ख्यातमिन्द्रियाणि निबोध मे ।
वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकम् ॥ १०.१०९३ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता ।
बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतम् ॥ १०.१०९४ ॥
देहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः ।
धर्मोज्ञानं च वैराग्यमैश्वर्यं च ततः परम् ॥ १०.१०९५ ॥
अधर्मश्च तथाज्ञानमवैराग्यमनीशिता ।
अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः ॥ १०.१०९६ ॥
वैकारिकं तैजसं च भूतादिं च यथाक्रमम् ।
दीक्षाकाले यथा शुद्धिस्तथा चैषां निबोध मे ॥ १०.१०९७ ॥
तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥ १०.१०९८ ॥
विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः ।
कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च ॥ १०.१०९९ ॥
जन्ममृत्युजराव्याधिक्षुत्तृट्तृष्णास्तथैव च ।
विषादश्च भयं चैव मदो हर्षणमेव च ॥ १०.११०० ॥
रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता ।
माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता ॥ १०.११०१ ॥
आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे ।
देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥ १०.११०२ ॥
भृङ्गी चण्डीश्वरश्चैव कार्तिकेयोऽष्टमः स्मृतः ।
अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः ॥ १०.११०३ ॥
शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः ।
विद्येश्वरात्मकान्पाशान् दीक्षाकाले विशोधयेत् ॥ १०.११०४ ॥
उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः ।
पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः ॥ १०.११०५ ॥
अथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे ।
वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ ॥ १०.११०६ ॥
वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ ।
सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः ॥ १०.११०७ ॥
यत्तद्धृदि स्थितं पद्ममात्मा तत्र व्यवस्थितः ।
नियतिदलमहङ्कार केसरं बुद्धिकर्णिकम् ॥ १०.११०८ ॥
कालतत्त्वे शिवा ज्ञेया कथयामि समासतः ।
शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः ॥ १०.११०९ ॥
शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराट् ।
दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने ॥ १०.१११० ॥
हेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः ।
एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि ॥ १०.११११ ॥
कोटिरेका तथान्यानि सहस्राणि तु षोडश ।
कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु ॥ १०.१११२ ॥
अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे ।
सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः ॥ १०.१११३ ॥
मनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः ।
रागतत्त्वे प्रवक्ष्यामि येऽन्ये रुद्रा व्यवस्थिताः ॥ १०.१११४ ॥
कल्याणः पिङ्गलो बभ्रुर्वीरश्च प्रब्भवस्तथा ।
मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः ॥ १०.१११५ ॥
पञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः ।
विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु ॥ १०.१११६ ॥
वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा ।
बलविकरणश्चैव बलप्रमथनस्तथा ॥ १०.१११७ ॥
सर्वभूतदमनश्च तथा चैव मनोन्मनः ।
कलातत्त्वे महादेवि महादेवत्रयं स्थितम् ॥ १०.१११८ ॥
महादेवो महातेजा महाज्योतिः प्रतापवान् ।
कलातत्त्वं समाख्यातं समासेन वरानने ॥ १०.१११९ ॥
एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः ।
रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः ॥ १०.११२० ॥
शुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः ।
रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः ॥ १०.११२१ ॥
छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः ।
उपरिष्टाद्भवेन्माया कथयामि समासतः ॥ १०.११२२ ॥
व्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता ।
तत्र रुद्रा महाभागा द्वादशैव महाबलाः ॥ १०.११२३ ॥
गहनश्च असाध्यश्च तथा हरिहरः प्रभुः ।
दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा ॥ १०.११२४ ॥
अधःपुटे तु विज्ञेया मायातत्त्वे वरानने ।
क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च ॥ १०.११२५ ॥
विद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते ।
ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ॥ १०.११२६ ॥
एषां मध्ये तु भगवाननन्तेशो जगत्पतिः ।
उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः ॥ १०.११२७ ॥
सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः ।
प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः ॥ १०.११२८ ॥
अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः ।
तथाहं कथयिष्यामि भेदत्रयविभागशः ॥ १०.११२९ ॥
गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः ।
ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकलः क्षेम एव च ॥ १०.११३० ॥
ब्रह्मणोऽधिपतिश्चैव शिवश्चेति स पञ्चमः ।
अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः ॥ १०.११३१ ॥
पूर्वं वै कथिता देवि अतो ऋषिकुलं भवेत् ।
योनिर्वागीश्वरी चैव यस्यां जातो न जायते ॥ १०.११३२ ॥
ओंकारसाध्यधातारो दमनेशस्ततः परम् ।
ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः ॥ १०.११३३ ॥
पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परम् ।
हृदयं लक्षणं चैव व्युहमाकर्षमेव च ॥ १०.११३४ ॥
आदर्शं च तथैवेह अष्टमं परिकीर्तितम् ।
एते परिवृता देवि रुद्रकोटिसहस्रकैः ॥ १०.११३५ ॥
नानावर्णविचित्राश्च नानाब्भरणभूषिताः ।
नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया ॥ १०.११३६ ॥
त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः ।
अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः ॥ १०.११३७ ॥
भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ।
अतः परं भवेन्माया सर्वजन्तुविमोहिनी ॥ १०.११३८ ॥
निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ।
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ॥ १०.११३९ ॥
सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् ।
गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ॥ १०.११४० ॥
असद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः ।
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ॥ १०.११४१ ॥
शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः ।
अथोपरि महाविद्या सर्वविद्याभवोद्भवा ॥ १०.११४२ ॥
जगतः प्रलयोत्पत्तिविभूतिनिधिरव्यया ।
सा एव परमा देवी वागीशीति निगद्यते ॥ १०.११४३ ॥
अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु ।
भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १०.११४४ ॥
वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा ।
बलविकरणी चैव बलप्रमथनी ताथा ॥ १०.११४५ ॥
दमनी सर्वभूतानां तथा चैव मनोन्मनी ।
तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः ॥ १०.११४६ ॥
अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः ।
सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः ॥ १०.११४७ ॥
सर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः ।
प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः ॥ १०.११४८ ॥
एकैकस्य परीवारो लक्षायुतसहस्रशः ।
पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते ॥ १०.११४९ ॥
त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा ।
रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः ॥ १०.११५० ॥
विद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेत् ।
बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु ॥ १०.११५१ ॥
अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः ।
स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः ॥ १०.११५२ ॥
तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितम् ।
तिस्रः कोट्योऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः ॥ १०.११५३ ॥
तत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः ।
पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः ॥ १०.११५४ ॥
गोक्षीरधवलः सौम्यो नागयज्ञोपवीतवान् ।
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥ १०.११५५ ॥
सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।
त्रिशूलपाणीन्दुमौलिर्जटामुकुटमण्डितः ॥ १०.११५६ ॥
प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः ।
वरदाभयहस्तश्च ध्येयोऽसावीशयोगिभिः ॥ १०.११५७ ॥
तस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता ।
दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना ॥ १०.११५८ ॥
दिव्यस्रग्दाममालाभिर्मुक्ताहारैर्विभूषिता ।
मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना ॥ १०.११५९ ॥
आराधिता विधानेन वेदयेज्ज्ञानिनः सदा ।
प्रहसन्तीव सा भाति महेशवदनेक्षणात् ॥ १०.११६० ॥
विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमात् ।
अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः ॥ १०.११६१ ॥
एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः ।
श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमात् ॥ १०.११६२ ॥
अतो रूपमवस्थानं तत्र रुद्रान्निबोध मे ।
धर्मो ज्ञानं च वैराग्यमैस्वर्यं च चतुर्थकम् ॥ १०.११६३ ॥
सूक्ष्मावरणमूर्ध्वेऽतः तत्र शक्तित्रयं विदुः ।
वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥ १०.११६४ ॥
परिवारस्तु तासां वै कोट्योऽनेकास्तु सङ्ख्यया ।
सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा ॥ १०.११६५ ॥
शूद्धस्फटिकसङ्काशास्त्रिनेत्राः शूलपाणयः ।
सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥ १०.११६६ ॥
सर्वैश्वर्यसुसम्पूर्णाश्चारुचन्द्रार्धशेखराः ।
शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः ॥ १०.११६७ ॥
नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः ।
ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते ॥ १०.११६८ ॥
तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु ।
व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥ १०.११६९ ॥
भस्मनिष्ठा जपध्यानास्ते व्रजन्त्येश्वरं पदम् ।
तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः ॥ १०.११७० ॥
अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः ।
दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमात् ॥ १०.११७१ ॥
तालुकोर्ध्वे विजानीयाद्दीक्षाकाले वरानने ।
शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतम् ॥ १०.११७२ ॥
ज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परम् ।
भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते ॥ १०.११७३ ॥
तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम् ।
प्रमाणावरणे चोर्ध्वे कथयामि च मानतः ॥ १०.११७४ ॥
ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः ।
सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः ॥ १०.११७५ ॥
एकाक्षः पिङ्गलो हंसः कथितं तु समासतः ।
शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः ॥ १०.११७६ ॥
संस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः ।
एकादशैव रुद्रांश्च कथयामि समासतः ॥ १०.११७७ ॥
ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच ।
जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः ॥ १०.११७८ ॥
विजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः ।
पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभम् ॥ १०.११७९ ॥
ईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः ।
इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः ॥ १०.११८० ॥
प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः ।
प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः ॥ १०.११८१ ॥
विष्णुर्मदन एवाथ गहनः प्रथितस्तथा ।
रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् ॥ १०.११८२ ॥
समयावरणं चोर्ध्वे कथयामि समासतः ।
प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा ॥ १०.११८३ ॥
ततो घनः समाख्यातो निरञ्जनस्ततः परम् ।
रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत ॥ १०.११८४ ॥
एकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमात् ।
रुद्रोङ्कारान्तमित्येतद्दीक्षाकाले विशोधयेत् ॥ १०.११८५ ॥
एकैकस्य परीवारः कोट्योऽनेकाः सहस्रशः ।
त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः ॥ १०.११८६ ॥
शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः ।
त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः ॥ १०.११८७ ॥
सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः ।
सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः ॥ १०.११८८ ॥
रुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः ।
संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः ॥ १०.११८९ ॥
ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात् ।
सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः ॥ १०.११९० ॥
त्रिपञ्चनयनो देवश्चन्द्रार्धकृतशेखरः ।
वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः ॥ १०.११९१ ॥
शुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा ।
सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः ॥ १०.११९२ ॥
पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः ।
दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः ॥ १०.११९३ ॥
सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः ।
क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः ॥ १०.११९४ ॥
भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः ।
सकलाद्यैर्वृतो देवः ओंकारेशादिभिः क्रमात् ॥ १०.११९५ ॥
ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः ।
सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः ॥ १०.११९६ ॥
शर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः ।
रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु ॥ १०.११९७ ॥
विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराट् ।
रौरवो मुकुटो विसरश्चन्द्रो बिम्बः प्रगीतवान् ॥ १०.११९८ ॥
ललितः सिद्धरुद्रश्च सन्तानः शर्व एव च ।
परश्च किरणश्चैव पारमेश्वर एव च ॥ १०.११९९ ॥
सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः ।
सर्वकारणमध्यक्षः सृष्टिसंहारकारकः ॥ १०.१२०० ॥
भुक्तिमुक्तिप्रदाता च साधकानां क्रियावताम् ।
कोटयः सप्तमन्त्राणामासने तस्य संस्थिताः ॥ १०.१२०१ ॥
आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभम् ।
वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः ॥ १०.१२०२ ॥
ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितम् ।
ज्ञानशक्तिः क्रियाशक्तिर्वामे दक्षिणतः स्थिते ॥ १०.१२०३ ॥
इच्छाशक्तिः परादेवि यया सर्वमधिष्ठितम् ।
उत्पत्तिस्थितिसंहारांस्तिरोभावमनुग्रहम् ॥ १०.१२०४ ॥
यया करोति देवेशः सर्वदा सर्वमध्वनि ।
तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी ॥ १०.१२०५ ॥
सा चेच्छा देवदेवस्य शिवस्य परमात्मनः ।
स एवापररूपेण पञ्चमन्त्रमहातनुः ॥ १०.१२०६ ॥
इच्छारूपधरः श्रीमान् देवदेवः सदाशिवः ।
शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः ॥ १०.१२०७ ॥
एकैकं परितो देवि पद्मैरर्बुदकोटिभिः ।
तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः ॥ १०.१२०८ ॥
विद्यारूपैः स्वरूपाढैरप्रमेयगुणान्वितैः ।
सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः ॥ १०.१२०९ ॥
हास्यलास्यविलासाढ्यैर्भ्रूक्षेपोन्मदविभ्रमैः ।
चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतम् ॥ १०.१२१० ॥
ताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः ।
पुरवरैः सर्वतोभद्रैश्चन्द्रकोटिसमप्रभैः ॥ १०.१२११ ॥
मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः ।
अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः ॥ १०.१२१२ ॥
अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः ।
परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन ॥ १०.१२१३ ॥
सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने ।
बिन्द्वावरणमूर्ध्वेऽतश्चन्द्रकोटिसमप्रभम् ॥ १०.१२१४ ॥
तत्र पद्मं महादीप्तं दशकोटिसमन्वितम् ।
तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः ॥ १०.१२१५ ॥
पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः ।
तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः ॥ १०.१२१६ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते ॥ १०.१२१७ ॥
तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता ।
पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः ॥ १०.१२१८ ॥
बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतम् ।
अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका ॥ १०.१२१९ ॥
एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते ।
ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ॥ १०.१२२० ॥
अर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये ।
रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥ १०.१२२१ ॥
अर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः ।
तस्याप्यर्धमर्धचन्द्रस्त्वष्टांशश्च निरोधिका ॥ १०.१२२२ ॥
निरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने ।
निरोधिनीति विख्याता तां भित्त्वा तु वरानने ॥ १०.१२२३ ॥
सादाख्यपरभावेन पञ्चमन्त्रकहातनुः ।
तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः ॥ १०.१२२४ ॥
महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः ।
तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया ॥ १०.१२२५ ॥
इन्धिका दीपिका चैव रोचिका मोचिका तथा ।
ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी ॥ १०.१२२६ ॥
तस्मिन्पद्मं सुविस्तीर्णमूर्ध्वगेशः स्थितः प्रभुः ।
चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः ॥ १०.१२२७ ॥
चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः ।
इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः ॥ १०.१२२८ ॥
ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी ।
ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता ॥ १०.१२२९ ॥
सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः ।
दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः ॥ १०.१२३० ॥
शशाङ्कशेखरः श्रीमान् पञ्चवक्त्रो महातनुः ।
इडा च पिङ्गला चैव वामदक्षिणतः स्थिते ॥ १०.१२३१ ॥
सुषुम्णा तु वरारोहे तुषारकणधूसरा ।
श्वेतपद्मकरा देवी पद्ममालाविभूषिता ॥ १०.१२३२ ॥
पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी ।
तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः ॥ १०.१२३३ ॥
ग्रथितस्तु तया सर्वस्त्वध्वायमध ऊर्ध्वगः ।
नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् ॥ १०.१२३४ ॥
अधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः ।
नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः ॥ १०.१२३५ ॥
नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः ।
एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे ॥ १०.१२३६ ॥
ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितम् ।
तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः ॥ १०.१२३७ ॥
दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः ।
त्रिशूलपाणिर्भगवाञ्जटामुकुटमण्डितः ॥ १०.१२३८ ॥
ब्रह्माणि तु परा शक्तिर्या सा मोक्षपथे स्थिता ।
द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥ १०.१२३९ ॥
मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता ।
तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये ॥ १०.१२४० ॥
अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः ।
आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते ॥ १०.१२४१ ॥
सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता ।
व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमात् ॥ १०.१२४२ ॥
पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः ।
शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये ॥ १०.१२४३ ॥
पुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितम् ।
हेमप्राकाररचितं रत्नमाणिक्यमण्डितम् ॥ १०.१२४४ ॥
अशेषभोगसम्पन्नं सर्वकामगुणोदयम् ।
भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु ॥ १०.१२४५ ॥
व्यापकं व्योमरूपं च अनन्तानाथनाश्रितम् ।
कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितम् ॥ १०.१२४६ ॥
तत्र पद्मं सुविस्थीर्णमनन्तानन्तसम्भवम् ।
तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः ॥ १०.१२४७ ॥
पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः ।
दशबाहुर्महादीप्तः सृष्टिसंहारकारकः ॥ १०.१२४८ ॥
सर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः ।
भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः ॥ १०.१२४९ ॥
स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः ।
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥ १०.१२५० ॥
पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः ।
आबद्धमणिपर्यङ्कश्चामरोत्क्षेपवीजितः ॥ १०.१२५१ ॥
रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः ।
व्यापिनी व्योमरूपा चानन्तानाथात्वनाश्रिता ॥ १०.१२५२ ॥
पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः ।
त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः ॥ १०.१२५३ ॥
पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः ।
अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः ॥ १०.१२५४ ॥
अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता ।
एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि ॥ १०.१२५५ ॥
शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता ।
समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते ॥ १०.१२५६ ॥
परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ ।
सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता ॥ १०.१२५७ ॥
बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता ।
तत्रारुढस्तु कुरुते शिवः परमकारणम् ॥ १०.१२५८ ॥
सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहम् ।
हेतुकर्ता महेशानः सर्वकारणकारणम् ॥ १०.१२५९ ॥
समना नाम या शक्तिः सा तस्य करणं स्मृतम् ।
तयाधितिष्ठेद्देवेशो ह्यधःकारणपञ्चकम् ॥ १०.१२६० ॥
अनाश्रितस्य देवस्य कारणं सेयमाश्रिता ।
स वै प्रेरयते भूयस्त्वनाथं तु जगत्पतिम् ॥ १०.१२६१ ॥
अनाथश्चाप्यनन्तेशमनन्तो व्योमरूपिणम् ।
व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुम् ॥ १०.१२६२ ॥
व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः ।
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ १०.१२६३ ॥
नादबिन्द्वात्मकं कार्यमित्यादिजगदुद्भवः ।
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ॥ १०.१२६४ ॥
तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ।
या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि ॥ १०.१२६५ ॥
स्फुरत्सूर्यसहस्राभकिरणानन्तभास्वरा ।
ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानवित् ॥ १०.१२६६ ॥
उपचारं ततः कृत्वा वागीश्यावाहनं तथा ।
स्थापनं पूजनं चैव पशोर्यागं तथैव च ॥ १०.१२६७ ॥
गर्भधारित्वजनने अधिकारं तथैव च ।
योगं भोगं लयं चैव निष्कृतिं तदनन्तरम् ॥ १०.१२६८ ॥
भुवनाधिपहोमं च भुवनाधिपवासिनाम् ।
भुवनानां यथायोगं होमं कृत्वा वरानने ॥ १०.१२६९ ॥
त्रितत्त्वं शधयेच्चातोऽवयवांश्च यथाक्रमम् ।
विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेत् ॥ १०.१२७० ॥
प्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेत् ।
शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः ॥ १०.१२७१ ॥
आचार्यः प्रयतो भूत्वा सकलीकरणादिकम् ।
स्रुचोऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरम् ॥ १०.१२७२ ॥
सकलीकरणं कृत्वा आचार्यस्तु वरानने ।
शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेत् ॥ १०.१२७३ ॥
भैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेत् ।
पूर्णां सम्पूर्य विधिवद्वाममन्त्रमनुस्मरन् ॥ १०.१२७४ ॥
पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः ।
हेयाध्वानमधः कुर्वन्नेचयेत्तं वरानने ॥ १०.१२७५ ॥
यावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता ।
नात्र कालः कलाश्चारो न तत्त्वं न च देवताः ॥ १०.१२७६ ॥
सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते ।
तदतीतं वरारोहे परं तत्त्वमनामयम् ॥ १०.१२७७ ॥
गुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते ।
निष्कम्पे कारणातीते विरजे निर्मले शुभे ॥ १०.१२७८ ॥
सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये ।
इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे ॥ १०.१२७९ ॥
ज्ञात्वा चैवं महादेवि प्रयाति परमं पदम् ।
देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः ।
एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि ॥ १०.१२८० ॥

इति स्वच्छन्दतन्त्रे दशमः पटलः समाप्तः

एकादशः पटलः[सम्पाद्यताम्]


श्रीदेव्युवाच
अध्वायं तु मया ज्ञातस्त्वत्प्रसादात्सुराधिप ।
जगत्सृष्टिस्त्वया देव सूचिता न तु वर्णिता ॥ ११.१ ॥
अध्वसृष्टिं महादेव कथयस्व प्रसादतः ।

श्रीभैरव उवाच
योऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः ॥ ११.२ ॥
निमित्तकारणं सोऽत्र कथितस्तव सुव्रते ।
अकामात्संसृजेत्सर्वं जगत्स्थावरजङ्गमम् ॥ ११.३ ॥
स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया ।
उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः ॥ ११.४ ॥
तस्माच्छून्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः ।
तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव ॥ ११.५ ॥
अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः ।
घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ॥ ११.६ ॥
झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः ।
नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः ॥ ११.७ ॥
नदत्यसौ सदा यस्मात्सर्वभूतेष्ववस्थितः ।
तस्मात्सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः ॥ ११.८ ॥
नादाद्बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः ।
स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः ॥ ११.९ ॥
दशधा वर्णरूपेण दशदैवतसंयुतः ।
बिन्दोः सदाशिवो ज्ञेयः सोऽष्टभेदाङ्गसंयुतः ॥ ११.१० ॥
पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः ।
पञ्चभिश्च महाज्ञानैर्मूर्तिभिश्च समन्वितः ॥ ११.११ ॥
स एवापररूपेण परमात्मा शिवोऽव्ययः ।
द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवर्जितः ॥ ११.१२ ॥
मुद्रामन्त्रस्वरूपेण स एव च पुनर्द्विधा ।
क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः ॥ ११.१३ ॥
शब्दावबोधरूपेण वस्तुरूपस्वरूपतः ।
स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः ॥ ११.१४ ॥
व्योमरूपस्वरूपेण समनोन्मन एव च ।
उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे ॥ ११.१५ ॥
उन्मनासमनास्थानं शिवेन समधिष्ठितम् ।
पञ्चकारणरूपेण तदधः पुनरेव सः ॥ ११.१६ ॥
कारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः ।
व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः ॥ ११.१७ ॥
अनन्तश्च सुषुम्नेशस्त्वनाथश्चोर्ध्वगस्तथा ।
व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः ॥ ११.१८ ॥
अनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः ।
अनाथो विष्णुरित्युक्तस्त्वनन्तो रुद्र एव च ॥ ११.१९ ॥
व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः ।
व्यापकश्च पुनर्देवि हाटकः परमेश्वरः ॥ ११.२० ॥
विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः ।
अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः ॥ ११.२१ ॥
अनाथोऽनन्तरूपेण स्थितश्चाध्वनि धारकः ।
अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः ॥ ११.२२ ॥
स्वशक्त्याश्रितः स भवांस्तेन गीतस्त्वनाश्रितः ।
तस्याश्रितं जगत्सर्वमुन्मन्यन्तं वरानने ॥ ११.२३ ॥
संस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हूहुकः ।
अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरम् ॥ ११.२४ ॥
वायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च ।
विषयाश्च मनश्चैव अहंकारस्त्वनुक्रमात् ॥ ११.२५ ॥
बौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा ।
नियतिः कालरागौ च विद्या चैव कला तथा ॥ ११.२६ ॥
मायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः ।
बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परम् ॥ ११.२७ ॥
अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् ।
पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् ॥ ११.२८ ॥
समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये ।
एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितम् ॥ ११.२९ ॥
एवंविधान्यधोऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः ।
यथा आत्माणवो देवि असंख्याता व्यवस्थिताः ॥ ११.३० ॥
एवं वै प्रक्रियाण्डानि त्वसंख्येयान्यनेकशः ।
एकेन वर्णितेनेह सर्वोऽध्वा वर्णितः प्रिये ॥ ११.३१ ॥
यथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये ।
सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते ॥ ११.३२ ॥
व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः ।
सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः ॥ ११.३३ ॥
सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः ।
निर्मलो विमलः शान्तस्त्वध ऊर्ध्वं व्यवस्थितः ॥ ११.३४ ॥
आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित् ।
एवं सर्वगतो देवः शिवः परमकारणम् ॥ ११.३५ ॥
व्याप्य देवि जगत्सर्वं व्योमसु व्योमवत्स्थितः ।
एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग्भवेत् ॥ ११.३६ ॥
कारणानां पुनर्व्याप्तिं कथयामि समासतः ।
तत्त्वे तु पार्थिवे ब्रह्मा अधिष्ठाता व्यवस्थितः ॥ ११.३७ ॥
अप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः ।
ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः ॥ ११.३८ ॥
आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते ।
ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः ॥ ११.३९ ॥
यजमानस्तु देवेशि स्वयं देवः सदाशिवः ।
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ॥ ११.४० ॥
अघोरो रुद्र इत्युक्तस्तथा पुरुष ईश्वरः ।
ईशानस्तु वरारोहे स्वयं देवः सदाशिवः ॥ ११.४१ ॥
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ।
अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते ॥ ११.४२ ॥
ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः ।
लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् ॥ ११.४३ ॥
वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः ।
पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने ॥ ११.४४ ॥
मन्त्राख्यं तु महाज्ञानमीशानात्तु विनिर्गतम् ।
तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते ॥ ११.४५ ॥
चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः ।
प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः ॥ ११.४६ ॥
नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः ।
विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु ॥ ११.४७ ॥
ऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः ।
तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते ॥ ११.४८ ॥
आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः ।
विद्यातत्त्वे तथा विष्णुर्यावत्सादाख्यगोचरम् ॥ ११.४९ ॥
शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने ।
सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः ॥ ११.५० ॥
रौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः ।
व्याप्तश्च वामया विष्णुर्ज्येष्ठया च पितामहः ॥ ११.५१ ॥
ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः ।
इच्छाशक्तिः परो रुद्रः स शिवः परिगीयते ॥ ११.५२ ॥
विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा ।
सदाशिवः शिवाद्देवि उत्पन्नः प्रभुरीश्वरः ॥ ११.५३ ॥
तस्माद्विद्या ततो माया विद्यायाः पुनरीश्वरः ।
ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः ॥ ११.५४ ॥
सप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः ।
ते च सादाख्यपर्यन्ते पार्थिवाद्ये तु सुव्रते ॥ ११.५५ ॥
अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः ।
शिवशक्तिसमाविष्टास्त्रिनेत्राश्चन्द्रमौलयः ॥ ११.५६ ॥
रुद्रमूर्तिभिरेकोऽसौ शिवः परमकारणम् ।
जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा ॥ ११.५७ ॥
ज्ञानशक्त्या पुनश्चैव समालोक्य वरानने ।
इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते ॥ ११.५८ ॥
मायातत्त्वं जगद्बीजं नित्यं विभुतयाव्ययम् ।
तत्स्थं कृत्वात्मवर्गं तु युगपत्क्षोभयेत्प्रभुः ॥ ११.५९ ॥
हेलादण्डाहतायाश्च बदर्या वा फलानि तु ।
तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः ॥ ११.६० ॥
मुक्तेस्तु भाजनं येऽत्र अनुध्याताः शिवेन तु ।
ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलम् ॥ ११.६१ ॥
विद्याया भाजनं तिर्यङ्मन्त्ररूपा भवन्ति वै ।
संसारभाजनं ये तु मलकर्मकलान्विताः ॥ ११.६२ ॥
अधस्तात्ते व्रजन्त्यत्र घोरेऽध्वन्यतिदारुणे ।
तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च ॥ ११.६३ ॥
कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा ।
सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः ॥ ११.६४ ॥
सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः ।
तमोऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् ॥ ११.६५ ॥
सत्त्वं ब्रह्मा रजो विष्णुस्तमो रुद्रः प्रकीर्तितः ।
ब्रह्मत्वे सृजते लोकान् विष्णुत्वे स्थितिकारकः ॥ ११.६६ ॥
रुद्रत्वे संहरेत्सर्वं जगदेतच्चराचरम् ।
जाग्रत्स्वप्नसुषुप्तं च तिस्रोऽवस्थाश्च तद्गताः ॥ ११.६७ ॥
गुणेभ्यो धिषणा जाता भावभेदैः समन्विता ।
ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः ॥ ११.६८ ॥
सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ।
गुणेष्वारहतानां च प्रधानं वेदवादिनाम् ॥ ११.६९ ॥
पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम् ।
षड्विंशकं च देवेशि योगशास्त्रे परं पदम् ॥ ११.७० ॥
व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।
मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ॥ ११.७१ ॥
क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम् ।
तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् ॥ ११.७२ ॥
दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया ।
कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् ॥ ११.७३ ॥
जपभस्मक्रियानिष्ठास्ते व्रजन्त्यैश्वरं पदम् ।
सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदम् ॥ ११.७४ ॥
बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये ।
सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः ॥ ११.७५ ॥
भूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः ।
तन्मात्राण्यथ भूतादेस्तेभ्यो भूतान्यजीजनत् ॥ ११.७६ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एतानि पञ्च ख्यातानि तन्मात्राणि क्रमेण तु ॥ ११.७७ ॥
शब्दाद्व्योम समुत्पन्नं स्पर्शद्वायुस्तथा पुनः ।
रूपात्तेजः समुत्पन्नमापो जाता रसात्पुनः ॥ ११.७८ ॥
गन्धात्तु पृथिवी जाता समासात्कथितं तव ।
कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ ॥ ११.७९ ॥
वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम् ।
बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ ॥ ११.८० ॥
श्रोत्रं त्वक्चक्षुषौ जिह्वा नासिका चैव पञ्चमी ।
उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु ॥ ११.८१ ॥
आत्मोपकारकाण्येव कथितानि यथार्थतः ।
आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि ॥ ११.८२ ॥
निरात्मा परात्मात्मैतान् कथयामि समासतः ।
अबुधश्च बुधश्चैव बुध्यमानस्तथैव च ॥ ११.८३ ॥
प्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते ।
प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः ॥ ११.८४ ॥
यदा तस्मिन् स्थित्वा देवि तदात्मा तु स उच्यते ।
पुर्यष्टकसमायोगात्पर्यटेत्सर्वयोनिषु ॥ ११.८५ ॥
अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः ।
बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतैः ॥ ११.८६ ॥
बाह्यात्मा तु तदा देवि भुङ्क्तेऽसौ विषयान् सदा ।
भूतभावविनिर्मुक्तस्तत्त्वधर्मकलोज्झितः ॥ ११.८७ ॥
मलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः ।
निरात्मा तु तदा ज्ञेयः परमात्माथ कथ्यते ॥ ११.८८ ॥
मलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये ।
सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः ॥ ११.८९ ॥
निर्मलत्वं यदा याति पदं परममव्ययम् ।
परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः ॥ ११.९० ॥
अबुधं च पुनर्देवि कथयामि समासतः ।
तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे ॥ ११.९१ ॥
मायासाम्यनिशायां वै संहृत्य परमेश्वरः ।
निर्व्यापारो भवेत्तावद्यावद्वै नोदय पुनः ॥ ११.९२ ॥
सुखदुःखाद्यभावश्च ह्यात्मवर्गस्य कर्मणः ।
मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः ॥ ११.९३ ॥
न विजानाति शब्दादीनात्मानं च वरानने ।
कारणं न विजानाति न च स्थानं स्वकं प्रिये ॥ ११.९४ ॥
सर्वमेतन्न जानति यतो लुप्ताक्षदृक्क्रियः ।
अबुधस्तिष्ठते तत्र यावन्माया अहर्मुखम् ॥ ११.९५ ॥
अबुधस्तु समाख्यातः बुधं चैव निबोध मे ।
परिपाकगते कर्मण्ईश्वरेच्छाकरोद्धृते ॥ ११.९६ ॥
प्रकाशं नायनं यद्वदनुगृह्णाति भास्करः ।
करणान्यनुगृह्णाति तद्वदीश्वर आत्मनाम् ॥ ११.९७ ॥
कलोन्मीलितचैतन्यो विद्यादर्शितगोचरः ।
रागोऽस्य रञ्जकत्वेन विषयानन्दलक्षणः ॥ ११.९८ ॥
कालो वै कलयत्येनं तुट्यादिप्रलयावधिः ।
नियतिर्निश्चितं नित्यं योजयेच्च शुभाशुभे ॥ ११.९९ ॥
परमाणुसहस्रांशान्न च न्यूनं न चाधिकम् ।
पुम्भावं तमनुप्राप्य तत्त्वे च पुरुषाह्वये ॥ ११.१०० ॥
पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम् ।
तत्पुरं पोषयेद्यस्मात्तस्माद्वै पुरुषः स्मृतः ॥ ११.१०१ ॥
यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम् ।
प्रधानपाशजालेव वेष्टयेदसमञ्जसम् ॥ ११.१०२ ॥
बुद्धिस्त्रिगुणबन्धेन बुद्ध्वा वैकारिकेण तु ।
तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः ॥ ११.१०३ ॥
बद्धः संचरति ह्येवं मायाद्यवनिगोचरे ।
संसारी प्रोच्यते तस्मात्संसरेद्यत्पुनः पुनः ॥ ११.१०४ ॥
शद्बादिविषया यस्माद्विद्यन्ते विषयी ततः ।
विषयाः परमित्याह नानाभेदैर्विसर्पिताः ॥ ११.१०५ ॥
नानाकर्मविपाकैश्च भुङ्क्ते तद्भावभावितः ।
एवं भुङ्क्ते तु वै यस्मात्तस्माद्भोक्ता स उच्यते ॥ ११.१०६ ॥
तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा ।
महाबिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः ॥ ११.१०७ ॥
वपेच्च मोहभावेन मनोवाक्कायिकं सदा ।
धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः ॥ ११.१०८ ॥
तस्माद्वै अङ्कुरोत्पत्तिः सुखदुःखफलोदया ।
वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् ॥ ११.१०९ ॥
यस्मिन् देशे च काले च वयसा यादृशेन च ।
उप्तं शुभाशुभं कर्म तत्काले लभते फलम् ॥ ११.११० ॥
भुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद्बुधः ।
यस्मादेवं विजानाति तस्मात्क्षेत्रज्ञ उच्यते ॥ ११.१११ ॥
विषयान्बुध्यते यस्माद्बुधस्तस्मात्प्रकीर्तितः ।
तदेवानिष्टरूपेण यदा भावयते पुमान् ॥ ११.११२ ॥
बुध्यमानस्तु स तदा अधुना कथयामि ते ।
यदा जुगुप्सते भोगान् शुभांश्चैवाशुभांस्तथा ॥ ११.११३ ॥
कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः ।
मायाद्यवनिपर्यन्तमिन्द्रजालं तु बुध्यते ॥ ११.११४ ॥
पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः ।
यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा ॥ ११.११५ ॥
तद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः ।
एकाकी चाहमेवैष यास्यामि यमसादनम् ॥ ११.११६ ॥
तस्माच्च न शुभा ह्येते वैरिणोऽनर्थकारिणः ।
स्वामीयमप्ययं देहं नित्यमेव जुगुप्सते ॥ ११.११७ ॥
शुक्रशोणितसम्भूतं विषयोरगदूषितम् ।
नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलम् ॥ ११.११८ ॥
सोऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम् ।
नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः ॥ ११.११९ ॥
कथं मुक्तिर्भवेदस्मात्संसाराद्दुरतिक्रमात् ।
एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः ॥ ११.१२० ॥
सर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा ।
प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु ॥ ११.१२१ ॥
दीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते ।
यदा प्राप्तः परं स्थानमध्वातीतं निरामयम् ॥ ११.१२२ ॥
विरजो विमलं शान्तं प्रपञ्चातीतगोचरम् ।
निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखम् ॥ ११.१२३ ॥
सुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि ।
अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनम् ॥ ११.१२४ ॥
तस्मिन् युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः ।
सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा ॥ ११.१२५ ॥
न चाधिकारिता दीक्षां विना योगोऽस्ति शाङ्करे ।
अधुना कथयिष्यामि भावभेदान् वरानने ॥ ११.१२६ ॥
करणानि दश त्रीणि कार्यं च दशधा प्रिये ।
एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा ॥ ११.१२७ ॥
बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः ।
नामान्येषां विभागेन कथयामि यथाक्रमम् ॥ ११.१२८ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ११.१२९ ॥
२-पाद वेर्से
गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च ।
स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु ॥ ११.१३० ॥
एतत्ते दशधा कार्यं कीर्तितं नामसंख्यया ।
वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः ॥ ११.१३१ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितम् ।
बहिष्करणकं देवि दशधा संव्यवस्थितम् ॥ ११.१३२ ॥
मनोहंकारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम् ।
मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च ॥ ११.१३३ ॥
निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च ।
शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च ॥ ११.१३४ ॥
अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ ।
इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् ॥ ११.१३५ ॥
तैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः ।
अहङ्कारस्त्रिधा प्रोक्तो मया त वरवर्णिनि ॥ ११.१३६ ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ।
अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् ॥ ११.१३७ ॥
अष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः ।
तमो मोहो महामोहस्तामिस्रोऽन्यो विपर्ययः ॥ ११.१३८ ॥
अन्धतामिस्रमित्याहुरेवं पञ्च विपर्ययाः ।
भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् ॥ ११.१३९ ॥
पुनश्चाष्टौ तु ये बुद्धेर्भेदा धर्मादयः स्थिताः ।
तेषां भेदा यथा भिन्नास्तथाहं कथयामि ते ॥ ११.१४० ॥
बध्नाति सप्तधा सा तु पुंसः संसारवर्त्मनि ।
मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् ॥ ११.१४१ ॥
ज्ञानं च सात्त्विकं प्रोक्तं त्रयोऽन्ये राजसाः स्मृताः ।
तामसाश्चाप्यधर्माद्याश्चत्वारो वै वरानने ॥ ११.१४२ ॥
धर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतम् ।
वैराग्यं नवधा चैवमैश्वर्यं चाष्टधा विदुः ॥ ११.१४३ ॥
एत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः ।
अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ॥ ११.१४४ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
एवं दशविधो धर्मः कथितस्तु वरानने ॥ ११.१४५ ॥
तारं सुतारं तरणं तारकं च प्रमोदकम् ।
प्रमुदितं रम्यकं च सदाप्रमुदितं तथा ॥ ११.१४६ ॥
एतज्ज्ञानं समाख्यातं समासात्परमेश्वरि ।
अम्भा च सलिला ओधा वृष्टिसंज्ञा तथापरा ॥ ११.१४७ ॥
सुतारा च सुपारा च सुनेत्रा च परा स्मृता ।
अष्टमी च कुमारी स्यादुत्तमाम्भसिका तथा ॥ ११.१४८ ॥
वैराग्यं नवधा चैव कथितं तु मया तव ।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥ ११.१४९ ॥
प्राकाम्यं च तथेशित्वं वशित्वं च तथा परम् ।
यत्रकामावसायित्वमष्टमं परिकीर्तितम् ॥ ११.१५० ॥
ऐश्वर्यमष्टधा चैव कथितं तु वरानने ।
क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् ॥ ११.१५१ ॥
असन्तोषोऽनार्जवं च हिंसा चासत्यमेव च ।
स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता ॥ ११.१५२ ॥
एवमेष समाख्यातो दशधाधर्मसंग्रहः ।
अतारमसुतारं च अतारणमथापि च ॥ ११.१५३ ॥
अतारकं च देवेशि चतुर्थं परिकीर्तितम् ।
अप्रमोदोऽप्रमुदितमरम्यकमथापि च ॥ ११.१५४ ॥
असदाप्रमुदितं तदज्ञानं चैवमष्टधा ।
अनम्भा असलिला च अनोघावृष्टिरेव च ॥ ११.१५५ ॥
असुतारमसुपारमसुनेत्रमतः परम् ।
अकुमारी च विज्ञेयानुत्तमाम्भसिका तथा ॥ ११.१५६ ॥
अनणिमालघिमा चैवामहिमा महेश्वरि ।
अप्राप्तिरप्राकाम्यं चानीशित्वं च तथैव च ॥ ११.१५७ ॥
अवशित्वं तथा चैवायत्रकामावसायिता ।
अनैश्वर्यं च देवेशि अष्टधा परिकीर्तितम् ।
अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः ॥ ११.१५८ ॥
यथा क्रमेण तेष्वष्टौ संस्थितान् कथयामि ते ।
अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे ॥ ११.१५९ ॥
याक्षे चैव तदज्ञानं गान्धर्वेऽधर्म एव च ।
धर्मं चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम् ॥ ११.१६० ॥
प्राजापत्ये तु वैराग्यमैश्वर्यं ब्रह्मणि स्थितम् ।
चतुष्षष्टिगुणं चैतत्पदे ब्राह्मे व्यवस्थितम् ॥ ११.१६१ ॥
षट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितम् ।
अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीर्तितम् ॥ ११.१६२ ॥
चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते ।
द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते ॥ ११.१६३ ॥
चतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतम् ।
ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितम् ॥ ११.१६४ ॥
एवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते ।
अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु ॥ ११.१६५ ॥
एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः ।
प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः ॥ ११.१६६ ॥
गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम् ।
सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः ॥ ११.१६७ ॥
गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः ।
यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः ॥ ११.१६८ ॥
रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः ।
अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः ॥ ११.१६९ ॥
अत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः ।
पादपादविहीनाश्च तामसाः परिकीर्तिताः ॥ ११.१७० ॥
सरीसृपाद्या विज्ञेयाः स्थावरान्तास्तु सुव्रते ।
एषामन्तर्गताश्चान्या अनन्ता एव योनयः ॥ ११.१७१ ॥
मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया ।
न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः ॥ ११.१७२ ॥
गुणास्तु मानुषे लोके धर्माद्या एव संस्थिताः ।
धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते ॥ ११.१७३ ॥
अधर्माद्येषु यानि स्युस्तानि ते कथयाम्यहम् ।
हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् ॥ ११.१७४ ॥
वादजल्पवितण्डाभिः विवदन्ते ह्यनिश्चिताः ।
हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ॥ ११.१७५ ॥
ज्ञानयोगविहीनानि देवतारहितानि तु ।
धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ॥ ११.१७६ ॥
अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः ।
निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः ॥ ११.१७७ ॥
अवैराग्यादनैश्वर्यं भुञ्जते निरये सदा ।
चत्वारस्ते वरारोहे दुःखदा नरके सदा ॥ ११.१७८ ॥
मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः ।
धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् ॥ ११.१७९ ॥
धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम् ।
बौद्धमारहतं चैव वैराग्येणैव सुव्रते ॥ ११.१८० ॥
ज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति ।
ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितम् ॥ ११.१८१ ॥
अतीतं बुद्धिभावानामतिमार्गं प्रकीर्तितम् ।
लोकातीतं तु तज्ज्ञानमतिमार्गमिति स्मृतम् ॥ ११.१८२ ॥
लोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि ।
तेषामतीतास्ते ज्ञेया येऽतिमार्गे व्यवस्थिताः ॥ ११.१८३ ॥
कपालव्रतिनो ये च तथा पाशुपताश्च ये ।
सृष्टिर्न विद्यते तेषामीश्वरे च ध्रुवे स्थिताः ॥ ११.१८४ ॥
यस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणम् ।
लौकिकानां पुनः सृष्टिः पुनः संहार एव च ॥ ११.१८५ ॥
संसारचक्रमारूढा भ्रमन्ति घटयन्त्रवत् ।
धर्माद्यरकसंयुक्तमष्टारं चक्रकं प्रिये ॥ ११.१८६ ॥
ईश्वराधिष्ठितं देवि नित्यत्यादण्डकाहतम् ।
मलकर्मकलाविद्धं भ्रमते कालवेगतः ॥ ११.१८७ ॥
लौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये ।
हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः ॥ ११.१८८ ॥
ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः ।
लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे ॥ ११.१८९ ॥
लीलया साधयेत्सर्वान् शिवज्ञाने महोदये ।
न सर्वैः साध्यते तद्वै यतोऽतीव सुनिर्मलम् ॥ ११.१९० ॥
यतो योजयते देवि अभावे परमे पदे ।
अभावं भावनातीतं प्रपञ्चातीतगोचरम् ॥ ११.१९१ ॥
मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितम् ।
प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम् ॥ ११.१९२ ॥
सर्वतर्कागमातीतं पाशमन्त्रविवर्जितम् ।
सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् ॥ ११.१९३ ॥
सर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमत् ।
सर्वातिशयनिर्मुक्तमनादिभववर्जितम् ॥ ११.१९४ ॥
सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम् ।
एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने ॥ ११.१९५ ॥
तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम् ।
भुवनानि विचित्राणि शतशोऽथ सहस्रशः ॥ ११.१९६ ॥
तत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च ।
विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् ॥ ११.१९७ ॥
सर्वं तत्त्वेषु बोद्धव्यं सर्वतत्त्वेषु दृश्यते ।
प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते ॥ ११.१९८ ॥
नास्ति दीक्षासमो मोक्षो न विद्या मातृका परा ।
न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः ॥ ११.१९९ ॥
तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ ।
एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते ॥ ११.२०० ॥
मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः ।
क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः ॥ ११.२०१ ॥
लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् ।
दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता ॥ ११.२०२ ॥
त्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तस्त्रिंशदेव ताः ।
मुहूर्तस्तु पुनस्त्रिंशदहोरात्रस्तु मानुषः ॥ ११.२०३ ॥
अहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये ।
संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे ॥ ११.२०४ ॥
संवत्सरशतं पूर्णमायुर्ज्ञेयं तु मानुषम् ।
दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः ॥ ११.२०५ ॥
पक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः ।
ऋतुद्वयेन कालः स्यादयनं च त्रिभिस्त्रिभिः ॥ ११.२०६ ॥
ताभ्यां द्व्याभ्यां वरारोहे वर्षं तु परिगीयते ।
दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् ॥ ११.२०७ ॥
पितॄणां तदहोरात्रमनेनाब्दस्तु पूर्ववत् ।
एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववत् ॥ ११.२०८ ॥
द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् ।
चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् ॥ ११.२०९ ॥
त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः ।
सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ॥ ११.२१० ॥
सन्ध्याद्वयस्य मानं तु कथयामि युगे युगे ।
शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते ॥ ११.२११ ॥
त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् ।
कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् ॥ ११.२१२ ॥
लौकिकेन तु मानेन पुनश्च कथयामि ते ।
त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः ॥ ११.२१३ ॥
लौकिकेन तु मानेन त्वियं संख्या चतुर्युगे ।
एकैकस्य पुनर्देवि युगस्य कथयामि ते ॥ ११.२१४ ॥
दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः ।
कृतस्यैतद्भवेन्मानं त्रेतायां कथयामि ते ॥ ११.२१५ ॥
षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु ।
त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे ॥ ११.२१६ ॥
चतुष्षष्टिः सहस्राणि ह्यष्टौ लक्षाणि सुव्रते ।
द्वापरस्य तु मानं च कलेस्तु कथयामि ते ॥ ११.२१७ ॥
द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम् ।
एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते ॥ ११.२१८ ॥
वर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे ।
चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः ॥ ११.२१९ ॥
सन्ध्यामानविहीनं तु युगैर्मानं प्रकीर्तितम् ।
युगैर्मानं] चोन्ज्. ड्wइवेदि; युगैर्मलं Kष्ट्ष्
एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतम् ॥ ११.२२० ॥
वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते ।
सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने ॥ ११.२२१ ॥
सहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये ।
चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् ॥ ११.२२२ ॥
मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन् पुनरागते ।
पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत्सदा ॥ ११.२२३ ॥
आदौ सहस्रं सर्वेषामन्ते चापि पुनस्तथा ।
कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् ॥ ११.२२४ ॥
वर्षमानेन दिव्येन पुनश्च कथयामि ते ।
कोटिरेका तु वर्षाणां लक्षाणां चैव विंशतिः ॥ ११.२२५ ॥
दिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेत् ।
षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीर्तितः ॥ ११.२२६ ॥
लौकिकेन तु मानेन अधुना कथयामि ते ।
वर्षवृन्दानि चत्वारि त्वर्बुदत्रयमेव च ॥ ११.२२७ ॥
कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम् ।
सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता ॥ ११.२२८ ॥
चत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च ।
पश्चिमः सन्धिरेवं हि पूर्वसन्ध्यापि तत्समा ॥ ११.२२९ ॥
नरकैः सह सप्तानां पातालानां तथा प्रिये ।
लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता ॥ ११.२३० ॥
संहारं च पुनर्देवि शृणुष्व कथयामि ते ।
ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते ॥ ११.२३१ ॥
दिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश ।
राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया ॥ ११.२३२ ॥
ततः संहरते विश्वं सप्तलोकान्तगोचरम् ।
सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते ॥ ११.२३३ ॥
तस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेत् ।
तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता ॥ ११.२३४ ॥
ऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा ।
लोकेषु ये स्थिता लोका ये च पातालवासिनः ॥ ११.२३५ ॥
सुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते ।
सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे ॥ ११.२३६ ॥
यावन्नोदयनं भूयः सुखदुःखादिकर्मणाम् ।
तावत्तिष्ठन्ति ते मूढा यावद्ब्रह्मा न बुध्यते ॥ ११.२३७ ॥
रुद्रलोकाधिपतयः पातालपतयश्च ये ।
कूष्माण्डहाटकाद्यास्तु ते तिस्ठन्त्यतिनिर्मलाः ॥ ११.२३८ ॥
निर्व्यापारास्तु ते तावद्यावत्सृष्टिः पुनर्भवेत् ।
शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा ॥ ११.२३९ ॥
सा दहेन्नरकान् देवि पातालानि समन्ततः ।
त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् ॥ ११.२४० ॥
धूमेन च त्रयो लोका विनश्यन्ति वरानने ।
महोजनस्तपःसंज्ञाः सत्यलोकोऽपि सुव्रते ॥ ११.२४१ ॥
तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः ।
एवं दग्द्घा जगत्सर्वं ज्वाला वक्त्रं विशेत्पुनः ॥ ११.२४२ ॥
ततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः ।
नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये ॥ ११.२४३ ॥
ब्रह्मप्रस्वेदजं वारि तज्जगत्प्लावयेत्पुनः ।
तेनैव वारिणा देवि जगदेकार्णवं भवेत् ॥ ११.२४४ ॥
निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये ।
कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः ॥ ११.२४५ ॥
शून्यभूतां समालोक्य भगवान् प्रभुरिच्छया ।
षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया ॥ ११.२४६ ॥
प्रथमां तामसीं सृष्टिं करोति तमसोत्कटान् ।
नरकान् विविधाकारान् पशून् वै स्थावरान्तगान् ॥ ११.२४७ ॥
तमोरजःसमावेशान्मानवान् संसृजेत्पुनः ।
रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरम् ॥ ११.२४८ ॥
गतनिद्रः प्रबुद्धश्च सत्त्वनिष्ठो जगत्पतिः ।
सृजेद्देवान् सलोकांश्च पूर्वयैव व्यवस्थया ॥ ११.२४९ ॥
ततो रुद्रेन्द्रसूर्येन्दुनक्षत्राणि ग्रहेश्वराः ।
अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे ॥ ११.२५० ॥
दिने दिने सृजत्येवं संहरेच्च दिनक्षये ।
दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती ॥ ११.२५१ ॥
अहोरात्रेण चानेन अब्दं वै पूर्ववत्स्मृतम् ।
अब्दानां तु शते पूर्णे महाकल्पः स उच्यते ॥ ११.२५२ ॥
ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु ।
एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः ॥ ११.२५३ ॥
तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च ।
ब्राह्मं वर्षशतं चैतज्ज्ञातव्यं कालवेदिना ॥ ११.२५४ ॥
दैविकेन तु मानेन मानमित्थं प्रकीर्तितम् ।
लौकिकेन तु मानेन पुनश्चैव निबोध मे ॥ ११.२५५ ॥
द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये ।
खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु ॥ ११.२५६ ॥
शङ्कुत्रयं पद्ममेकं सागरत्रयमेव च ।
Kषेमराज रेचोर्द्स्थत्Bहुल्लक रेअद्स्:
...थाब्दकोट्यस्तु एकं चैवार्बुदं प्रिये ।
खर्वाशीतस्तथा चैव निखर्वाणां च पञ्चकम् ।
चतुष्टयं च शङ्कूनां त्रिंशत्सागर एव च ।
एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः ॥ ११.२५७ ॥
एतल्लौकिकमानेन ब्राह्ममब्दशतं स्मृतम् ।
एकं दशगुणं पूर्वं शतं दशगुणं तु तत् ॥ ११.२५८ ॥
शतं दशगुणं कृत्वा सहस्रं परिकीर्तितम् ।
सहस्रं दशगुणितमयुतं तद्धि कीर्तितम् ॥ ११.२५९ ॥
दशायुतानि लक्षं तु नियुतं दशतानि च ।
दश तानि च कोटिः स्याद्दश कोटिस्तथार्बुदम् ॥ ११.२६० ॥
अर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः ।
दशभिस्तैर्निखर्वं तु शङ्कुः स्याद्दश तानि तु ॥ ११.२६१ ॥
शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः ।
सागरैर्दशभिर्मध्यमन्त्यं तैर्दशभिः स्मृतम् ॥ ११.२६२ ॥
अन्त्यं दशाहतं कृत्वा परार्धं परिकीर्तितम् ।
एवमष्टादशैतानि स्थानानि गणितस्य तु ॥ ११.२६३ ॥
महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् ।
विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् ॥ ११.२६४ ॥
अनेन परिमाणेन तस्याब्दं तु विधीयते ।
वर्षाणां च शते पूर्णे सोऽपि याति परे लयम् ॥ ११.२६५ ॥
विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेत् ।
दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती ॥ ११.२६६ ॥
ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता ।
यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते ॥ ११.२६७ ॥
तदाधिकारं कुरुते इच्छया परमात्मनः ।
ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा ॥ ११.२६८ ॥
लोकाधिपाश्च देवेशि तथा च भुवनाधिपाः ।
ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः ॥ ११.२६९ ॥
शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः ।
तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः ॥ ११.२७० ॥
शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् ।
सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः ॥ ११.२७१ ॥
एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने ।
संहारं च दिनान्ते वै रात्रिर्वै तत्समा भवेत् ॥ ११.२७२ ॥
दिनरात्रिप्रमाणेना-नेन स्याद्वत्सरोऽस्य च ।
वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् ॥ ११.२७३ ॥
सोऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत् ।
तस्मिन् स्थाने पुनश्चान्यस्तत्समश्च प्रभुर्भवेत् ॥ ११.२७४ ॥
रौद्रशक्तिसमायोगाद्ब्रह्मविष्ण्विन्द्रनायकः ।
शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये ॥ ११.२७५ ॥
ते प्रयान्ति परं तत्त्वं ततोऽण्डं तु विनश्यति ।
सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् ॥ ११.२७६ ॥
सपर्वतवनोद्यानद्वीपसागरमण्डितम् ।
विमानमालाकुलितं ग्रहनक्षत्रमण्डितम् ॥ ११.२७७ ॥
देवदानवगन्धर्वसिद्धविद्याधरोरगैः ।
ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः ॥ ११.२७८ ॥
नरकैश्चैव पातालैर्युक्तं भुवनमण्डितम् ।
अशेषभुवनाधारमण्डमप्सु प्रलीयते ॥ ११.२७९ ॥
ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् ।
अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् ॥ ११.२८० ॥
तत्सर्वं संहरेत्कालः स्वयमेव चराचरम् ।
तदूर्ध्वं शुद्धमध्वानं यावच्छक्त्यन्तगोचरम् ॥ ११.२८१ ॥
तत्सर्वं संहरेद्घोरमघोरो घोरनाशनः ।
त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः ॥ ११.२८२ ॥
ततः संहरते तोयममरेशशतात्यये ।
एवं भूताद्यावरणपतयश्च शतात्यये ॥ ११.२८३ ॥
संहरन्ति च देवेशि सृजन्ति च परस्परम् ।
Kषेमराज रेचोर्द्स्हेरे अनोथेर्रेअदिन्ग्: क्वचित्तु---
एवं भूतपतीनां तु प्राप्ते वर्षशतात्यये ।
यातैस्तैर्निष्कलस्थानं ततो भूतानि शाङ्करि ।
संहरन्ति च देवेशि सृजन्ति च परस्परम् ।
आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः ॥ ११.२८४ ॥
तथानिलोऽम्बरं प्राप्य सह तेनैव लीयते ।
तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात् ॥ ११.२८५ ॥
तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम् ।
स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते ॥ ११.२८६ ॥
गुणसाम्यमनिर्देश्यमप्रतर्क्यमनौपमम् ।
तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति ॥ ११.२८७ ॥
परमाणुप्रमाणेन लीनं संतिष्ठते जगत् ।
षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतम् ॥ ११.२८८ ॥
प्रजाः प्रजानां पतयः पितरो मानवैः सह ।
साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः ॥ ११.२८९ ॥
छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये ।
अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ॥ ११.२९० ॥
दिनान्ते तु प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ।
षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः ॥ ११.२९१ ॥
अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् ।
तस्मिन् संहरते सर्वं प्रधानस्य दिनक्षये ॥ ११.२९२ ॥
रात्र्यन्ते च सृजेद्भूयः श्रीकण्ठो विश्वनायकः ।
तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवे ॥ ११.२९३ ॥
यस्मात्प्रलयकोट्यश्च व्यतीताश्च सहस्रशः ।
ततो नियतिकालौ च रागो विद्या कला तथा ॥ ११.२९४ ॥
परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः ।
कलाद्यवनिपर्यन्तं गहनेशदिनक्षये ॥ ११.२९५ ॥
नानाभुवनविन्यासरचनादिविभूषितम् ।
सगुणाधारपर्यन्तरुद्रक्षेत्रज्ञसङ्कुलम् ॥ ११.२९६ ॥
गहनेशे लयं याति मूलप्रकृतिकारणे ।
रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् ॥ ११.२९७ ॥
अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि ।
प्रलयश्च स एवोक्तो भूतानां परमेश्वरि ॥ ११.२९८ ॥
प्राधानिकपरार्धेन दशधागुणितेन तु ।
माया संहरते सर्वं पुनश्चैव सृजेज्जगत् ॥ ११.२९९ ॥
मायाकालपरार्धस्य शतधागुणितस्य च ।
ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगत् ॥ ११.३०० ॥
ततः सदाशिवो देवः स्वमानेन च संहरेत् ।
सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥ ११.३०१ ॥
महाप्रलय एवोक्तः सादाख्ये तु दिनद्वये ।
बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः ॥ ११.३०२ ॥
बिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकाम् ।
नादतत्त्वे लयं याति गृहीत्वा सचराचरम् ॥ ११.३०३ ॥
नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये ।
शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ॥ ११.३०४ ॥
परार्धः स तु विज्ञेयः कालस्तु वरवर्णिनि ।
तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखम् ॥ ११.३०५ ॥
ततश्च संसृजेद्भूयो व्यापी व्योमस्वरूपिणि ।
लीयते सोऽप्यनन्तेशे सोऽनाथे सोऽप्यनाश्रिते ॥ ११.३०६ ॥
शक्तिकालपरार्धस्य कोटिधागुणितस्य च ।
अनाश्रितस्य देवस्य दिनमेतत्प्रकीर्तितम् ॥ ११.३०७ ॥
अनेन परिमाणेन परार्धगुणितेन तु ।
सोऽपि याति परं स्थानं कारणं स्वमनाश्रयम् ॥ ११.३०८ ॥
स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः ।
ततोऽप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः ॥ ११.३०९ ॥
नित्यो नित्योदितो देवि अकल्यश्च न कल्यते ।
स चाधः कलयेत्सर्वं व्यापिन्यादिं धरावधिम् ॥ ११.३१० ॥
तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् ।
ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते ॥ ११.३११ ॥
न कल्यः कल्यते कश्चिन्निष्कलः कालवर्जितः ।
यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः ॥ ११.३१२ ॥
तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम् ।
अरूपा रूपनिर्मुक्तः सोऽनादिर्भववर्जितः ॥ ११.३१३ ॥
सर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः ।
स एवापररूपेण उन्मन्या मूर्ध्नि संस्थितः ॥ ११.३१४ ॥
देवदेवो जगन्नाथः परमात्मा शिवोऽव्ययः ।
पर्यानुक्रमयोगेन सोऽकामात्सृजते जगत् ॥ ११.३१५ ॥

देव्युवाच
अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत्कथम् ।
एवं प्रश्नवरं गुह्यं कथयस्व प्रसादतः ॥ ११.३१६ ॥

भैरव उवाच
आदित्यस्य मणेर्यद्वत्तापिताद्रविरश्मिभिः ।
वह्निः संजायते तस्माद्रवेस्तत्र न कामिता ॥ ११.३१७ ॥
मणेरपि न कामित्वं तद्वद्देवस्य चेष्टितम् ।
आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता ॥ ११.३१८ ॥
ऋतुकालमिताद्वृक्षात्कालोऽङ्कुरनियोजकः ।
यद्वच्छिवसमायोगात्तद्वच्छक्तेर्जगत्स्थितिः ॥ ११.३१९ ॥

इति स्वच्छन्दतन्त्रे एकादशः पटलः समाप्तः

द्वादशः पटलः[सम्पाद्यताम्]


सृष्टिः स्थितिश्च संहारस्तत्त्वानां कथितस्त्वया ।
जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया ॥ १२.१ ॥
तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत् ।
पृथिव्यादि शिवान्तं च कथयामि समासतः ॥ १२.२ ॥
पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता ।
मांसेऽस्थिषु तथा चैव स्नायुलोमनखेषु च ॥ १२.३ ॥
मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा ।
कफासृगाममूत्रेषु रसस्वेदवसासु च ॥ १२.४ ॥
शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः ।
पचने दहने चैव तेजस्यूष्मणि संस्थितम् ॥ १२.५ ॥
तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम् ।
वायुरुच्छ्वासनिःश्वासस्पर्शनव्यूहलक्षणः ॥ १२.६ ॥
मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने ।
वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥ १२.७ ॥
एकलक्षणमाकाशं कथयामि यथा स्थितम् ।
सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणम् ॥ १२.८ ॥
शब्दात्मकं गुणं ह्येतत्कथितं तव सुव्रते ।
वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा ॥ १२.९ ॥
संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका ।
छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् ॥ १२.१० ॥
ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितम् ।
समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः ॥ १२.११ ॥
कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः ।
पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे ॥ १२.१२ ॥
उत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा ।
आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः ॥ १२.१३ ॥
कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु ।
बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः ॥ १२.१४ ॥
षड्जाख्यर्षभगान्धारमध्यमाः पञ्चमः प्रिये ।
धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः ॥ १२.१५ ॥
गान्धारो मध्यमः षड्जस्त्रयो ग्रामाश्च पार्वति ।
सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ॥ १२.१६ ॥
तान एकोनपञ्चाशदित्येतत्सुरमण्डलम् ।
सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥ १२.१७ ॥
स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे ।
भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥ १२.१८ ॥
वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः ।
तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥ १२.१९ ॥
संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः ।
अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥ १२.२० ॥
सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि ।
उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥ १२.२१ ॥
शब्दोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ।
मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥ १२.२२ ॥
उष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा ।
शरकुन्तासिघातादि ताडनं छेदनं तथा ॥ १२.२३ ॥
एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम् ।
स्पर्शोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ॥ १२.२४ ॥
चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु ।
सितं रक्तं च पीतं च कृष्णं हरितधूम्रकम् ॥ १२.२५ ॥
कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः ।
नरनारीपशुमृगाञ्ज्योतिः स्थावरजङ्गमम् ॥ १२.२६ ॥
रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा ।
रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते ॥ १२.२७ ॥
मधुराम्लरसं चैव लवणं कटु तिक्तकम् ।
कषायमिश्रं स्वादुं च जिह्वा वेदयते रसम् ॥ १२.२८ ॥
रसोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः ।
सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा ॥ १२.२९ ॥
उभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः ।
येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः ॥ १२.३० ॥
संकल्पे च विकल्पे च दशधाक्षेषु धावति ।
अनिवारितसन्देहमजय्यं सर्वदेहिनाम् ॥ १२.३१ ॥
मनश्च कथितं ह्येतद्धर्माधर्मनिबन्धकम् ।
स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥ १२.३२ ॥
गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति ।
जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् ॥ १२.३३ ॥
चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम् ।
गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् ॥ १२.३४ ॥
शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु ।
सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमात् ॥ १२.३५ ॥
वैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः ।
अहं विद्वानहं भोगी त्वहं जातो महाकुले ॥ १२.३६ ॥
अहं दाता च भोक्ता च तेजस्वी बलवानहम् ।
अहं योद्धा च संग्रामे शत्रवश्च मया जिताः ॥ १२.३७ ॥
धर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम् ।
अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥ १२.३८ ॥
न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः ।
इत्यहङ्कारचित्तानां ममत्ववशवर्तिनाम् ॥ १२.३९ ॥
अहङ्कारो निबध्नाति संसारे दृढबन्धनैः ।
त्रिविधस्याप्ययं धर्मोऽहङ्कारस्य प्रकीर्तितः ॥ १२.४० ॥
बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ॥ १२.४१ ॥
अधर्मश्च तथाज्ञानमवैराग्यमनैश्वरम् ।
बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेत् ॥ १२.४२ ॥
बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि ।
धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥ १२.४३ ॥
उपवासो जपो मौनमक्रोधोऽस्तेयमार्जवम् ।
सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥ १२.४४ ॥
विद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः ।
इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणम् ॥ १२.४५ ॥
अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम् ।
धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते ॥ १२.४६ ॥
धर्मकर्मनिबद्धानां संसारमनुवर्तिनाम् ।
पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक्त्वं च पुनः पुनः ॥ १२.४७ ॥
धर्मभावः समाख्यातः ज्ञानभावं च मे शृणु ।
चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः ॥ १२.४८ ॥
प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः ।
अकर्ता निर्गुणश्चाहं न मे बन्धोऽस्ति प्राकृतः ॥ १२.४९ ॥
प्रकृत्या कारितं मन्ये वासनादेव मुच्यते ।
साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥ १२.५० ॥
मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।
बद्धः संसरते भूयो यावद्देवं न विन्दति ॥ १२.५१ ॥
ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम् ।
वैराग्यात्सन्त्यजेत्पुत्रान् दारानिष्टान्सुसंमतान् ॥ १२.५२ ॥
हस्त्यश्वरथयानानि सुहृद्भोगधनानि च ।
उपवासं जपं तीर्थं पञ्चाग्निं जलशायिताम् ॥ १२.५३ ॥
उपास्यैतानि घोराणि देहं सन्त्यजति क्षणात् ।
गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः ॥ १२.५४ ॥
वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि ।
ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥ १२.५५ ॥
न दारैर्न धनैर्भागैः परिवारैर्न वाहनैः ।
तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेत् ॥ १२.५६ ॥
युद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनम् ।
अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् ॥ १२.५७ ॥
ऐश्वर्यभावमापन्नः करोति च बहून्यपि ।
प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् ॥ १२.५८ ॥
याचको दुःखदाता च भवेच्चाधर्मचेष्टितम् ।
नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः ॥ १२.५९ ॥
अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते ।
नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि ॥ १२.६० ॥
कृच्छ्रजीवी च सततमवैराग्ये न खिद्यते ।
राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेत् ॥ १२.६१ ॥
ग्रामाद्भ्रष्टस्तदर्धेन वर्ततेऽसावनीश्वरः ।
न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् ॥ १२.६२ ॥
अनैश्वर्यस्य भावोऽयमेवं ते समुदाहृतः ।
अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् ॥ १२.६३ ॥
यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते ।
अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमोऽभिधम् ॥ १२.६४ ॥
प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः ।
संविभागी च सततं नित्यं सत्त्वोपकारकः ॥ १२.६५ ॥
क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः ।
प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा ॥ १२.६६ ॥
ऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनम् ।
यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे ॥ १२.६७ ॥
स सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु ।
निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा ॥ १२.६८ ॥
कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा ।
मानी दम्भसमायुक्तोऽप्यहङ्कारे व्यवस्थितः ॥ १२.६९ ॥
नित्यं युद्धरतः शूरः राजसं गुणलक्षणम् ।
कामक्रोधाभिभूतत्वं लोभेन च समन्वयः ॥ १२.७० ॥
ईर्श्या दम्भो विषादश्च मद उन्माद एव च ।
निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥ १२.७१ ॥
अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता ।
तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे ॥ १२.७२ ॥
तामसः स तु विज्ञेयः पुरुषः कलुषाशयः ।
एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतम् ॥ १२.७३ ॥
एतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः ।
गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि ॥ १२.७४ ॥
करणेन्द्रियहीनश्च भूततन्मात्रवर्जितः ।
अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः ॥ १२.७५ ॥
मानसं वाचिकं चैव शारीरं कर्म यत्कृतम् ।
प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः ॥ १२.७६ ॥
एवं संन्यस्य कर्माणि वर्तते नच नित्यशः ।
नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥ १२.७७ ॥
प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः ।
साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते ॥ १२.७८ ॥
न हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता ।
तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः ॥ १२.७९ ॥
यावत्करोत्यसौ सृष्टिमीश्वरः परमेश्वरः ।
तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः ॥ १२.८० ॥
क्षिप्तः संसरते भूयः संसारे घोरसागरे ।
धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः ॥ १२.८१ ॥
अहं कर्ता च भोक्ता च ईश्वरोबलवानहम् ।
ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवत् ॥ १२.८२ ॥
साङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतम् ।
पृथ्वीं कठिनरूपेण चतुः सागरमेखलाम् ॥ १२.८३ ॥
सपर्वतवनाकीर्णां मृगपक्षिसमाकुलाम् ।
सुस्थितां पीतवर्णाभामूबीजेन समन्विताम् ॥ १२.८४ ॥
ध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेत् ।
अचाल्यः सर्वभूतानां यथैव वसुधा भवेत् ॥ १२.८५ ॥
जलापूरितसर्वाङ्गो जलध्यानेन पूरयेत् ।
एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेत् ॥ १२.८६ ॥
तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः ।
जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥ १२.८७ ॥
कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः ।
कृष्णरेण्वात्मको वायुर्ध्येयो बीजेन संयुतः ॥ १२.८८ ॥
पूरयेद्वै जगद्देहान् सिद्धश्चाश्चर्यकारकः ।
सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् ॥ १२.८९ ॥
ध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेत् ।
वागिन्द्रिये तथा वह्निर्ध्यातो वाक्सिद्धिदायकः ॥ १२.९० ॥
इन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः ।
पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति ॥ १२.९१ ॥
पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः ।
शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा ॥ १२.९२ ॥
जितेन्द्रियश्च भवति त्विच्छया रमते शतम् ।
श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः ॥ १२.९३ ॥
सकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति ।
मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् ॥ १२.९४ ॥
यः स दंष्ट्राद्यभेद्यः स्यात्न क्वचिञ्जायते व्यथा ।
आदित्यं चक्षुषि ध्यायेज्जिह्वायां वरुणं तथा ॥ १२.९५ ॥
नासायां पृथिवीं पीतां मनसीन्दुं तथैव च ।
पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् ॥ १२.९६ ॥
रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम् ।
अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च ॥ १२.९७ ॥
विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितम् ।
वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता ॥ १२.९८ ॥
ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम् ।
ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥ १२.९९ ॥
स्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते ।
दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका ॥ १२.१०० ॥
भूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते ।
प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते ॥ १२.१०१ ॥
रक्तं च हृदयं तस्याः बहुपादभुजानना ।
ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः ॥ १२.१०२ ॥
सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते ।
षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥ १२.१०३ ॥
त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ।
एष ते प्राकृतो योग उक्तः मोक्षकरः परः ॥ १२.१०४ ॥
अतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः ।
चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः ॥ १२.१०५ ॥
स जीव इति विख्यातो येन जीवति तत्पुरम् ।
निर्गतेन मृता येन अचेताः शीर्यते तनुः ॥ १२.१०६ ॥
बध्यते मुच्यतेऽसौ वै सुखदुःखानि वेत्ति च ।
न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् ॥ १२.१०७ ॥
न शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः ।
वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥ १२.१०८ ॥
तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते ।
आदित्यवर्णं रुक्माभमब्बिन्दुमिव पुष्करे ॥ १२.१०९ ॥
पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा ।
रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥ १२.११० ॥
श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता ।
दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥ १२.१११ ॥
तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः ।
कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति ॥ १२.११२ ॥
नियतिं च विजानीयादनिवार्यां सुरासुरैः ।
पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥ १२.११३ ॥
ध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते ।
त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजम् ॥ १२.११४ ॥
संहरन्तं दुराधर्षमनन्तं कालमीश्वरम् ।
स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥ १२.११५ ॥
चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः ।
एवं कालं सदा ध्यायेत्ध्येयसिद्धिश्च जायते ॥ १२.११६ ॥
रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनाम् ।
सितवर्णां कलां ध्यायेच्चेतन्योन्मीलिनीं तु ताम् ॥ १२.११७ ॥
कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना ।
कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी ॥ १२.११८ ॥
या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः ।
निर्वैरपरिपन्थित्वान्माया ग्रन्थिर्दुरुत्तरा ॥ १२.११९ ॥
साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये ।
न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ॥ १२.१२० ॥
क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया ।
स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥ १२.१२१ ॥
दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम् ।
चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता ॥ १२.१२२ ॥
सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका ।
आकाशवायुमारूढा रूपयौवनशालिनी ॥ १२.१२३ ॥
स्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते ।
दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते ॥ १२.१२४ ॥
वेद लोकांस्ततः सर्वान् कामरूपी स गच्छति ।
कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् ॥ १२.१२५ ॥
पूर्वाननमभिध्यायेत्वायुभक्षस्य यत्फलम् ।
तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च ॥ १२.१२६ ॥
जगच्च वशमायाति क्रमते सिद्धिमेति च ।
षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि ॥ १२.१२७ ॥
नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनम् ।
भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितम् ॥ १२.१२८ ॥
बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेत् ।
सुखदुःखविनाशाय ईतिज्वरविनाशनम् ॥ १२.१२९ ॥
विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात् ।
अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥ १२.१३० ॥
क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेत् ।
सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु ॥ १२.१३१ ॥
पश्चिमं वदनं ध्यायेद्दिव्यसिद्धिप्रदायकम् ।
हत्वा प्राणिसहस्राणि परदारशतानि च ॥ १२.१३२ ॥
अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेत् ।
त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति ॥ १२.१३३ ॥
ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः ।
तपते वर्षते चैव सृजते संहरत्यपि ॥ १२.१३४ ॥
ईप्सितां लभते सिद्धिं योऽब्दमेकं तु चिन्तयेत् ।
सितमूर्ध्वं सदा ध्यायेच्छूलहस्तं जटाधरम् ॥ १२.१३५ ॥
व्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु ।
वीणाडमरुहस्तं च नागयज्ञोपवीतकम् ॥ १२.१३६ ॥
चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरम् ।
अनेनैव तु देहेन सर्वज्ञः कामरूपवान् ॥ १२.१३७ ॥
घण्टानादस्य वा ध्यानात्सिद्धिः षाण्मासिकी भवेत् ।
ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥ १२.१३८ ॥
लिङ्गध्यानं तु यः कुर्यात्पूर्वबीजेन संयुतम् ।
मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि ॥ १२.१३९ ॥
शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते ।
सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥ १२.१४० ॥
त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते ।
आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेत् ॥ १२.१४१ ॥
सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु ।
तन्मात्राणि हयास्तस्य मनः सारथि चोदितः ॥ १२.१४२ ॥
अहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः ।
इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः ॥ १२.१४३ ॥
एवं स क्रीडते योगी परमात्मनि हृत्स्थिते ।
पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥ १२.१४४ ॥
नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणम् ।
मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेत् ॥ १२.१४५ ॥
धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः ।
तमहं शरणं प्राप्तो न मे बन्धोऽस्ति कऋतृता ॥ १२.१४६ ॥
सदाशिवोऽष्टभेदेन पूर्वबीजसमन्वितः ।
ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता ॥ १२.१४७ ॥
नादं वै व्यापकं ध्यायेदहोरात्रायनेषु च ।
दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः ॥ १२.१४८ ॥
वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः ।
सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु ॥ १२.१४९ ॥
मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके ।
तृतीये पश्यते सिद्धान् दिव्यदृष्टिश्चतुर्थके ॥ १२.१५० ॥
सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः ।
दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥ १२.१५१ ॥
षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवम् ।
अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् ॥ १२.१५२ ॥
शेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः ।
दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥ १२.१५३ ॥
सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् ।
नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमम् ॥ १२.१५४ ॥
दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः ।
एकमेव तु गृह्णीयादन्ये तु गुणरूपकाः ॥ १२.१५५ ॥
चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम् ।
तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् ॥ १२.१५६ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः ॥ १२.१५७ ॥
बिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे ।
खं वीक्ष्य मीलिताक्षो यदुद्यद्भास्करसन्निभम् ॥ १२.१५८ ॥
ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता ।
पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥ १२.१५९ ॥
द्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेत् ।
व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेत् ॥ १२.१६० ॥
कारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेत् ।
समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा ॥ १२.१६१ ॥
ध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः ।
ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया ॥ १२.१६२ ॥
चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः ।
मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥ १२.१६३ ॥
अहंकृतानि यान्येव यच्च वेद्यतया स्थितम् ।
यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥ १२.१६४ ॥
यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः ।
सुखासीनः संयतात्मा एकचित्तः समाहितः ॥ १२.१६५ ॥
स्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा ।
भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते ॥ १२.१६६ ॥
ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि ।
तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये ॥ १२.१६७ ॥
स्वरूपरूपकध्यानं तत्त्वानां कथितं मया ।
एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यतेऽपि च ॥ १२.१६८ ॥

इति स्वच्छन्दतन्त्रे द्वादशः पटलः

त्रयोदशः पटलः[सम्पाद्यताम्]

श्रीदेव्युवाच
सारं यदस्य तन्त्रस्य यागं तु परमेश्वर ।
तमाख्याहि समासेन साधकानां हिताय वै ॥ १३.१ ॥
श्रीभैरव उवाच
मूलबीजाक्षरं मन्त्रनायकं परमीश्वरम् ।
प्रणवासनमारूढमङ्गवक्त्रैः समन्वितम् ॥ १३.२ ॥
पूर्वोक्तद्रव्यसंघातैः पूजयेत्परमेश्वरम् ।
स एव होमविन्यासः दीक्षा सैव प्रकीर्तितः ॥ १३.३ ॥
दशलक्षं जपेद्यस्तु एकचित्तः समाहितः ।
समुद्रगसरित्तीरे सहायैः परिवर्जितः ॥ १३.४ ॥
होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम् ।
जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः ॥ १३.५ ॥
असाध्यं साधयेद्देवि नात्र कार्या विचारणा ।
यानि कानीह कर्माणि चतुष्पीठस्थितानि च ॥ १३.६ ॥
अधमान्यथ मध्यानि ह्युत्तमानि वरानने ।
तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा ॥ १३.७ ॥
अथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमम् ।
यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः ॥ १३.८ ॥
अभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय ।*
रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् ॥ १३.९ ॥*
प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति ।*
असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् ॥ १३.१० ॥*
प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् ।*
यमलोकादप्यचिरादानयति बलेन पूर्ववत्साध्यम् ॥ १३.११ ॥*
मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय ।*
रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् ॥ १३.१२ ॥*
खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन ।*
आनयति शचीमहल्यामथवा दिवसस्य शतभागात् ॥ १३.१३ ॥*
उद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय ।*
प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुम् ॥ १३.१४ ॥*
प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् ।*
कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु ॥ १३.१५ ॥*
निजवामकरेऽलक्तकरोचनया साध्यनाम परिलिखितम् ।*
मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ ॥ १३.१६ ॥*
खदिरानले विधूमेऽसुरगुरुमप्यानयत्यनिलवेगात् ।*
साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन ॥ १३.१७ ॥*
गन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन ।*
आक्रम्य भूमिलिखितं साध्याभिमुखोऽर्धरात्रकाले तु ॥ १३.१८ ॥*
क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् ।*
नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् ॥ १३.१९ ॥*
नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य ।*
गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय ॥ १३.२० ॥*
कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत्सम्यक् ।*
खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा ॥ १३.२१ ॥*
यावत्सिक्थकमेतत्कपाललग्नं विलीयते तावत् ।*
सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण ॥ १३.२२ ॥*
भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम् ।*
साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः ॥ १३.२३ ॥*
क्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् ।*
रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् ॥ १३.२४ ॥*
विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये ।*
सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा ॥ १३.२५ ॥*
आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् ।*
शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतम् ॥ १३.२६ ॥*
तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु ।*
तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः ॥ १३.२७ ॥*
विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः ।*
व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् ॥ १३.२८ ॥*
धामचाराधयेत्सम्यक्तत्र यस्तु विचक्षणः ।
जायते त्रिविधा सिद्धिर्गिरिराजतनूद्भवे ॥ १३.२९ ॥
सुनिश्चितमतेः सम्यग्गिरिराजस्य तस्य वै ।
रक्तचन्दनधूलिं तु राजिकां लवणं तथा ॥ १३.३० ॥
पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत् ।
जपन् स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयम् ॥ १३.३१ ॥
चिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा ।
साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेत् ॥ १३.३२ ॥
शतमेकं जपेद्यावत्तावदाकर्षयेन्नृपम् ।
वशमायाति भूनाथ आत्मना च धनेन च ॥ १३.३३ ॥
सिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहम् ।
तामेव धूलिं संगृह्य लोहचूर्णविमिश्रिताम् ॥ १३.३४ ॥
श्मशानचीरके बद्ध्वा सप्तजप्तां चतुष्पथे ।
निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्विताम् ॥ १३.३५ ॥
निक्षिपेद्यस्य नाम्ना तां स क्षणात्स्तम्भितो भवेत् ।
तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् ॥ १३.३६ ॥
बद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्विताम् ।
शतजप्तां तु तां कृत्वा श्मशाने निखनेद्द्रुतम् ॥ १३.३७ ॥
भवत्युन्मत्तकः साध्य उद्धृतायां तु मुच्यते ।
उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् ॥ १३.३८ ॥
प्रत्यानयनमेतद्धि सिद्धमेव न संशयः ।
अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् ॥ १३.३९ ॥
शतमष्टोत्तरं तेषां शतजप्तं तु कारयेत् ।
सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् ॥ १३.४० ॥
एवं दिने दिने कुर्याद्दशाहं सुसमाहितः ।
ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु ॥ १३.४१ ॥
महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत् ।
आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रवित् ॥ १३.४२ ॥
यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि ।
तद्गृहीत्वाम्बुसम्मिश्रं दन्तैरस्पृष्टमापिबेत् ॥ १३.४३ ॥
ततोऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम् ।
तर्जन्यग्रे तु तत्कृत्वा अङ्गुष्ठेनाक्रमेद्बुधः ॥ १३.४४ ॥
भ्रामयेत्सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रवित् ।
स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतम् ।
अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनम् ॥ १३.४५ ॥

इति स्वच्छन्दतन्त्रे त्रयोदशः पटलः

चतुर्दशः पटलः[सम्पाद्यताम्]


श्रीभैरव उवाच
मुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम् ।
उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितम् ॥ १४.१ ॥
तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम् ।
अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीम् ॥ १४.२ ॥
पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत् ।
खट्वाङ्गं कीर्तितं ह्येतत्खड्गमुद्रां निबोध मे ॥ १४.३ ॥
अङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकाम् ।
मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता ॥ १४.४ ॥
मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने ।
आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥ १४.५ ॥
मुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत् ।
अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे ॥ १४.६ ॥
तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेत् ।
पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥ १४.७ ॥
मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम् ।
नाराचस्तु समाख्यातः समासात्तव भैरवि ॥ १४.८ ॥
मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये ।
अग्रे निकुञ्चयेत्किञ्चित्पिनाकं परिकीर्तितम् ॥ १४.९ ॥
अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने ।
पराङ्मुखं तु तं कृत्वा त्वभयः परिकीर्तितः ॥ १४.१० ॥
वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् ।
प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥ १४.११ ॥
घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम् ।
दक्षहस्तस्य तर्जन्या घृषेद्घण्टा प्रकीर्तिता ॥ १४.१२ ॥
कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः ।
प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीर्तितम् ॥ १४.१३ ॥
दण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे ।
वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥ १४.१४ ॥
दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकाम् ।
उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् ॥ १४.१५ ॥
डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते ।
सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥ १४.१६ ॥
मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत् ।
मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे ॥ १४.१७ ॥
हस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः ।
अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥ १४.१८ ॥
प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः ।
अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः ॥ १४.१९ ॥
एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् ।
आवाहने निरोधे च तथा चैव विसर्जने ॥ १४.२० ॥
कपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत् ।
कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥ १४.२१ ॥
त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः ।
स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितम् ॥ १४.२२ ॥
घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः ।
पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः ॥ १४.२३ ॥
वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि ।
डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् ॥ १४.२४ ॥
दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेत् ।
राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥ १४.२५ ॥
मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम् ।
प्रणवासनमारूढा ओंकाराद्या वरानने ॥ १४.२६ ॥
स्वनामकृतविन्यासा नमस्कारावसानिकाः ।
साधयन्ति महादेवि फलानि विविधानि तु ॥ १४.२७ ॥
निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये ।
वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥ १४.२८ ॥

इति स्वच्छन्दतन्त्रे चतुर्दशः पटलः

पञ्चदशः पटलः[सम्पाद्यताम्]

श्रीभैरव उवाच
जपध्यानादियुक्तस्य चर्याव्रतधरस्य च ।
छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने ॥ १५.१ ॥
भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः ।
साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः ॥ १५.२ ॥
समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः ।
मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता ॥ १५.३ ॥
मत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनम् ।
जातं प्ररूढमित्याहुर्मृतं चैव पराङ्मुखम् ॥ १५.४ ॥
रक्तं त्वमृतमित्याहुः पद्मनालोऽन्त्रसञ्चयः ।
शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितम् ॥ १५.५ ॥
श्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः ।
पिशाचो रोमजननः रुहा ज्ञेया रजस्वला ॥ १५.६ ॥
रात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेत् ।
नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः ॥ १५.७ ॥
करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः ।
लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥ १५.८ ॥
शस्त्रं विभागजननं कर्तरी कार्यसाधिका ।
दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते ॥ १५.९ ॥
गन्धः सन्तोषजननो राजानो धारकाः स्मृताः ।
पशुर्विबोधको ज्ञेयश्चरुकः सार्वकामिकः ॥ १५.१० ॥
अन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते ।
दिशां मुखं तु श्रवणं त्वक्च संवेदनी स्मृता ॥ १५.११ ॥
घ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकम् ।
पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते ॥ १५.१२ ॥
पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः ।
भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥ १५.१३ ॥
मित्रं गुणानां जननं गुणनाशं रिपुं विदुः ।
छित्स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितम् ॥ १५.१४ ॥
दशनाः खण्डका ज्ञेया आधार उदरं स्मृतम् ।
हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि ॥ १५.१५ ॥
मेदो वसां विजानीयात्मज्जा पुष्टिकरः स्मृतः ।
विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते ॥ १५.१६ ॥
कालेयकं तु कुसुमं धूमं धृतिकरं विदुः ।
मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः ॥ १५.१७ ॥
दुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः ।
दूषको जार इत्युक्तः पीतं वन्दितमेव च ॥ १५.१८ ॥
भक्षितं प्राप्तमित्याहुश्छर्दितं विकृतीकृतम् ।
दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः ॥ १५.१९ ॥
महल्लो रक्षको ज्ञेयश्छगलस्तु कनिष्ठकः ।
विनयो देहकर्म स्यात्साधनं तु जपः स्मृतः ॥ १५.२० ॥
होमितं सिद्धिजननं विभागो रोचकः स्मृतः ।
कदम्बं वृन्दमित्याहुर्विरलोऽश्लिष्ट उच्यते ॥ १५.२१ ॥
विमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता ।
देवतादर्शनं यत्तत्लब्धं शस्त्रहतं विदुः ॥ १५.२२ ॥
निशाचरो बिडालः स्यात्नखिनश्च विदारकाः ।
आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा ॥ १५.२३ ॥
शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेत् ।
शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेत् ॥ १५.२४ ॥
ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेत् ।
तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः ॥ १५.२५ ॥
जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेत् ।
सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥ १५.२६ ॥
घण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः ।
कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेत् ॥ १५.२७ ॥
हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेत् ।
नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेत् ॥ १५.२८ ॥
तस्याधस्ताद्बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये ।
यदा गुह्यं स्पृशेद्देवि अहंकारोऽधिदैवतम् ॥ १५.२९ ॥
कटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतम् ।
ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेत् ॥ १५.३० ॥
जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितम् ।
जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेत् ॥ १५.३१ ॥
शरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये ।
पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः ॥ १५.३२ ॥
समयाचारयुक्तस्य कालांशकविदः प्रिये ।
क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः ॥ १५.३३ ॥
दर्शयन्ति महाध्वानं नानाभोगसमन्वितम् ।
गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥ १५.३४ ॥
भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने ।
अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः ॥ १५.३५ ॥
अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः ।
एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥ १५.३६ ॥
सतताभ्यासयोगेन ददते चरुकं स्वकम् ।
यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेत् ॥ १५.३७ ॥
तस्माद्ध्यानार्चने होमं जपं च वरवर्णिनि ।
कुर्वन्ति भावितात्मानस्ततः सिद्ध्यन्ति मन्त्रिणः ॥ १५.३८ ॥


इति स्वच्छन्दतन्त्रे पञ्चदशः पटलः

"https://sa.wikisource.org/w/index.php?title=स्वच्छन्दतन्त्रम्&oldid=122976" इत्यस्माद् प्रतिप्राप्तम्