स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्

विकिस्रोतः तः
मृगशिरा

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

विषयानुक्रमणिका


[सम्पाद्यताम्]

टिप्पणी

मार्गशीर्ष/मास उपरि टिप्पणी

मृगशिरा/इन्वका उपरि संदर्भाः

मृगशिरः

मार्गशुक्लनवम्यां तु वसंतीं रावणालये २७ संपातिर्दशमे मास आचख्यौ वानरेषु ताम् एकादश्यां महेंद्राद्रे पुःप्लुवे शतयोजनम् २८ हनूमान्निशि तस्यां तु लंकायां पर्यकालयत् तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः २९ द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः तस्यां निशायां जानक्या विश्वासाय च संकथा ३० अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ३१ वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः - पद्मपु. ५.३६.३२

महाकार्त्तिकी पुष्करे च कान्यकुब्जे तथोत्तरं ।। १२८ ।। महती मार्गशीर्षे स्याद... भविष्यपु. २.२.८.१२८

नारद १.१८( मार्गशीर्ष पूर्णिमा व्रत व उद्यापन विधि ),

मार्गशीर्ष्यां पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ॥ देयं विप्राय शांताय सर्वकामसमृद्धये ॥ नारदपु. १.१२४-६७

क्षीरमाश्वयुजे मासि कार्तिके पृषदाज्यकम्। मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद्‌ घृतम्।।मत्स्यपु. ६०.३५ ।।

पूषा नाम ततो जातं मार्गशीर्षे शुभे दिने ।। स तु सूर्यं समाराध्य ज्योतिःशास्त्रपरः सुतः ।। ११५ ।। सूर्ये तु मोक्षमगमद्देवदेवप्रसादतः ।। तस्मात्त्वं मार्गमासे वै रविं देवेन्द्र पूजय ।।भविष्यपु. ३.४.८.११६।।

मार्गशीर्ष शुक्लद्वितीयातः आरभ्य ऊर्जव्रतऋषिणा लक्ष्मीनारायणसंहिताकथारम्भः - ल.ना.सं. २.४०.२९


पुराणानि
  1. अग्निपुराणम्
  2. कूर्मपुराणम्
  3. गरुडपुराणम्
  4. नारदपुराणम्
  5. पद्मपुराणम्
  6. ब्रह्मपुराणम्
  7. ब्रह्मवैवर्तपुराणम्
  8. ब्रह्माण्डपुराणम्
  9. भविष्यपुराणम्
  10. भागवतपुराणम्
  11. मत्स्यपुराणम्
  12. मार्कण्डेयपुराणम्
  13. लिङ्गपुराणम्
  14. वराहपुराणम्
  15. वामनपुराणम्
  16. वायुपुराणम्
  17. विष्णुपुराणम्
  18. शिवपुराणम्
  19. स्कन्दपुराणम्
  20. हरिवंशपुराणम्

उपपुराणाः

  1. कल्किपुराणम्
  2. कालिकापुराणम्
  3. देवीभागवतपुराणम्
  4. विष्णुधर्मोत्तरपुराणम्

रामायणम्

  1. वाल्मीकिरामायणम्
  2. योगवासिष्ठः

संहिताग्रन्थाः

  1. गर्गसंहिता
  2. लक्ष्मीनारायणसंहिता

विकीर्णग्रन्थाः

  1. जैमिनीयाश्वमेधपर्व