स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः १ स्कन्दपुराणम्
अध्यायः २
वेदव्यासः
अध्यायः ३ →


॥ व्यास उवाच।॥ ॥
पृथ्वीपुरंध्यास्तिलकं ललाटे लक्ष्मीलतायाः स्फुटमालवालम्॥
वाग्देवताया जलकेलिरम्यं नोहेरकं संप्रति वर्णयामि ॥ १ ॥
साधु पृष्टं त्वया राजन्वाराणस्यधिकाधिकम्॥
धर्मारण्यं नृपश्रेष्ठ श्रृणुष्वावहितो भृशम्॥ २॥
सर्वतीर्थानि तत्रैव ऊषरं तेन कथ्यते ॥
ब्रह्मविष्णुमहेशाद्यैरिंद्राद्यैः परिसेवितम् ॥ ३ ॥
लोकपालैश्च दिक्पालैर्मातृभिः शिवशक्तिभिः ॥
गंधर्वैश्वाप्सरोभिश्च सेवितं यज्ञकर्मभिः ॥ ४॥
भूतवेतालशाकिनीग्रहदेवाधिदेवतैः॥
ऋतुभिर्मासपक्षैश्च सेव्यमानं सुरासुरेः । ॥ ९ ।
तदाद्यं च नृपस्थानं सर्वसौख्यप्रदुं तथा ॥
यज्ञैश्च बहुभिश्चैव सेवितं मुनिसत्तमैः ॥ ६॥
सिंहव्याघ्रैर्द्विपैश्चैव पक्षिभिर्विविधैस्तथा ॥
गोमहिष्यादिभिश्चैव सारसैर्मृगशूकरैः ॥ ७॥
सेवितं नृपशार्दूल श्वापदैवैर्विविधैरपि ।
तत्र ये निधनं प्राप्ताः पक्षिणः कीटकादयः ॥ ८ ॥
पशवः श्वापदाश्चैव जलस्थलचराश्च ये ॥
खेचरा भूचराश्चैव डाकिन्यो राक्षसास्तथा ॥ ९ ॥
एकोत्तरशतैः सार्द्धं मुक्तिस्तेषां हि शाश्वती ॥
ते सर्वे विष्णुलोकांश्च प्रयांत्येव न संशयः ॥ 3.2.2.१०॥
संतारयति पूर्वज्ञान्दश पूर्वान्दशापरान् ।
यवव्रीहितिलैः सर्पिर्बिल्वपत्रैश्च दूर्वया ॥ ११ ॥
गुडैश्चैवोदकैर्नाथ तत्र पिंडं करोति यः ॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम्॥ १२ ॥
वृक्षैरनेकधा युंक्ते लतागुल्मैः सुशोभितम् ॥
सदा पुण्यप्रदं तच्च सदा फलसमन्वितम्॥ १३॥
निर्वैरं निर्भयं चैव धर्मारण्यं च भूपते ॥
गोव्याघ्रैः क्रीड्यते तत्र तथा मार्जारमूषकैः ॥ ११ ॥
भेकोऽहिना क्रीडते च मानुषा राक्षसैः सह ॥
निर्भयं वसते तत्र धर्म्मारण्यं च भूतले ॥ १९ ॥
महानंदमयं दिव्यं पावनात्पावनं परम् ॥
कलकंठः कलोत्कंठमनुगुंजति कुंजगः ॥ १६ ।
ध्यानस्थः श्रोष्यति तदा पारावत्येति वार्य्यते ॥
केकः कोकीं परित्यज्य मौनं तिष्ठति तद्भयात् ॥ १७ ॥
चकोरश्चंद्रिकाभोक्ता नक्तव्रतमिवास्थितः॥
पठंति सारिकाः सारं शुकं संबोधयत्यहो ॥ १८॥
अपारवारसंसारसिंधुपारप्रदः शिवः ॥
आलस्येनापि यो यायाद्गृहाद्धर्मवनं प्रति॥ १९ ॥
अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ॥
शापानुग्रहसंयुक्ता ब्राह्मणास्तत्र संति वै ॥ 3.2.2.२० ॥
अष्टादशसहस्राणि पुण्यकार्येषु निर्मिताः ॥
षट्त्रिंशत्तु सहस्राणि भृत्यास्ते वणिजो भुवि ॥ २१ ॥
द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते त्वयोनिजाः ॥
पुराणज्ञाः सदाचारा धार्मिकाः शुद्धबुद्धयः ॥
स्वर्गे देवाः प्रशंसंति धर्म्मारण्यनिवासिनः ॥ २२॥
॥ युधिष्ठिर उवाच ॥ ॥
धर्मारण्येति त्रिदशैः कदा नाम प्रतिष्ठितम् ।।
पावनं भूतले जातं कस्मात्तेन विनिर्मितम् ।। २३ ।।
तीर्थभूतं हि कस्माच्च कारणात्तद्वदस्व मे ।।
ब्राह्मणाः कतिसं ख्याकाः केन वै स्थापिताः पुरा ।। २४ ।।
अष्टादशसहस्राणि किमर्थं स्थापितानि वै ।।
कस्मिन्नंशे समुत्पन्ना ब्राह्मणा ब्रह्म सत्तमाः ।। २५ ।।
सर्वविद्यासु निष्णाता वेदवेदांगपारगाः ।।
ऋग्वेदेषु च निष्णाता यजुर्वेदकृतश्रमाः ।। २६ ।।
सामवेदांगपारज्ञास्त्रैविद्या धर्म वित्तमाः ।।
तपोनिष्ठा शुभाचाराः सत्यव्रतपरायणाः ।। २७ ।।
मासोपवासैः कृशितास्तथा चांद्रायणादिभिः ।।
सदाचाराश्च ब्रह्मण्याः केन नित्यो पजीविनः ।।
तत्सर्वमादितः कृत्स्नं ब्रूहि मे वदतां वर ।। २८ ।।
दानवास्तत्र दैतेया भूतवेतालसंभवाः ।।
राक्षसाश्च पिशाचाश्च उद्वेजंते कथं न तान् ।। २९ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये युधिष्ठिरप्रश्नर्णनंनाम द्विती योऽध्यायः ।। २ ।।