स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः १ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०२
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
भवनाथमहादेवः
औदुम्बरी । सोमयागे सदोमण्डपस्य (उदरं वै सदः) हृदयं/नाभिः औदुम्बरी भवति। सामवेदिनः अस्य मूले स्थित्वा सामगानं कुर्वन्ति। पुराणेषु गयाक्षेत्रः नाभिरूपः अस्ति। अस्य वैशिष्ट्यमस्ति यत् बाह्याः सुख-दुःखानि आत्मानं न कम्पयन्ति।

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रं वस्त्रापथं पुनः ॥
यत्प्रभासस्य सर्वस्वं क्षेत्रं नाभिः प्रियं मम ॥ १ ॥
यत्र साक्षाद्भवो देवः सृष्टिसंहारकारकः ॥
पृथिव्यां स त्वधिष्ठाता तत्त्वानामादिमः प्रभुः ॥ २ ॥
स स्वयंभूः स्थितस्तत्र प्रभासे भूतिदो भवः ॥
भवतीदं जगद्यस्मात्तस्माद्भव इति स्मृतः ॥ ३ ॥
यः सकृत्कुरुते यात्रां क्षेत्रे वस्त्रापथे पुनः ॥
विगाह्य तत्र तीर्थानि कृतकृत्यः स जायते ॥ ४ ॥
अथ दृष्ट्वा भवं देवं सकृत्पूज्यविधानतः ॥
केदारयात्राफलभाक्स भवेन्मनुजोत्तमः ॥ ५ ॥
चैत्रे मासि भवं दृष्ट्वा न पुनर्जायते भुवि ॥
वैशाख्यामथवा सम्यग्भवं दृष्ट्वा विमुच्यते ॥ ६ ॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां तु यत्फलम् ॥
तत्फलं निमिषार्द्धेन भवं दृष्ट्वा दिनेदिने ॥ ७ ॥
दुर्ल्लभस्तत्र वासस्तु दुर्ल्लभं भवदर्शनम् ॥
प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥ ८ ॥
येषां भवालये प्राणा गता वै वरवर्णिनि ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥ ९ ॥
वस्त्रापथे मतिर्येषां भवे येषां मतिः स्थिरा ॥
गोदानं तत्र शंसंति ब्राह्मणानां च भोजनम्॥
पिंडदानं च तत्रैव कल्पांतं तृप्तिमा वहेत्॥ 7.2.2.१० ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ते भवोद्भवम् ॥
श्रुतं पापोपशमनं यज्ञायुतफलप्रदम् ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥


[सम्पाद्यताम्]

टिप्पणी

वस्त्र/वस्त्रापथ उपरि पौराणिकसंदर्भाः

कथनमस्ति यत् वस्त्रापथक्षेत्रः नाभिः अस्ति। अयं प्रतीयते यत् अयं नाभिः मणिपूरचक्रः अस्ति। मणिपूरचक्रः अग्नेः स्थानमस्ति। रजनीशमहोदयानुसारेण (कुण्डली और सात शरीर ) मणिपूरचक्रः श्रद्धा - अश्रद्धा, श्रद्धा - सन्देहस्य पदः अस्ति। यथा लोके सार्वत्रिकरूपेण प्रचलितः अस्ति, विष्णोः नाभितः पद्मोपरि ब्रह्मणः आविर्भावः भवति एवं ब्रह्मा सृष्टिं करोति। अयं प्रतीयते यत् मणिपूरचक्रः तत्पदमस्ति यत्र दैवस्य प्रधानता अस्ति, पुरुषार्थस्य प्राधान्यं नास्ति। ब्रह्मणः आविर्भावः पुरुषार्थस्य प्रथमा रश्मिः अस्ति। सः स्वेच्छया सृष्टिं कर्तुं शक्नोति। भवस्य संदर्भे पुराणेषु (भागवतपुराणम् ५.१७.१५ )कथनमस्ति यत् इलावृते तु भगवान्भव एक एव पुमान्न ह्यन्यः।

भव उपरि पौराणिकसंदर्भाः

भव/यकृत उपरि टिप्पणी

नाभि उपरि टिप्पणी