स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ४४

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एतत्पुराणमखिलं पुरा स्कन्देन भाषितम् ॥
भृगवे ब्रह्मपुत्राय तस्माल्लेभे तथांऽगिराः ॥ १ ॥
ततश्च च्यवनः प्राप ऋचीकश्च ततो मुनिः ॥
एवं परंपरा प्राप्तं सर्वेषु भुवनेष्वपि ॥ २ ॥
स्कान्दं पुराणमेतच्च कुमारेण पुरोद्धृतम् ॥
यः शृणोति सतां मध्ये नरः पापाद्विमुच्यते ॥ ३ ॥
इदं पुराणमायुष्यं चतुर्वर्णसुखप्रदम् ॥
निर्मितं षण्मुखेनेह नियतं सुमहात्मना ॥ ४ ॥
एवमेतत्समाख्यातमाख्यानं भद्रमस्तु वः ॥ ५ ॥
मण्डितं सप्तभिः खण्डैः स्कान्दं यः शृणुयान्नरः ॥
न तस्य पुण्यसंख्यानं कर्तुं शक्येत केनचित् ॥ ६ ॥
य इदं धर्ममाहात्म्यं ब्राह्मणाय प्रयच्छति ॥
स्वर्गलोके वसेत्तावद्यावदक्षरसंख्यया ॥ ७ ॥
यथा हि वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्तद्वत्संख्या न विद्यते ॥ ८ ॥
यो नरः शृणुयाद्भक्त्या दिनानि च कियन्ति वै ॥
सर्वार्थसिद्धो भवति य एतत्पठते नरः ॥ ९ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
लभते पतिकामा या पतिं कन्या मनोरमम् ॥ 7.4.44.१०॥
समागमं लभन्ते च बान्धवाश्च प्रवासिभिः ॥
स्कान्दं पुराणं श्रुत्वा तु पुमानाप्नोति वाञ्छितम् ॥ ११ ॥
शृण्वतः पठतश्चैव सर्वकामप्रदं नृणाम्॥१२॥
पुण्यं श्रुत्वा पुराणं वै दीर्घमायुश्च विन्दति॥
महीं विजयते राजा शत्रूंश्चाप्यधितिष्ठति॥१३॥
वेदविच्च भविद्विप्रः क्षत्रियो राज्यमाप्नुयात्॥
धनं धान्यं तथा वैश्यः शूद्रः सुखमवाप्नुयात्॥१४॥
अध्यायमेकं शृणुयाच्छ्लोकं श्लोकार्धमेव वा॥
यः श्लोकपादं शृणुयाद्विष्णुलोकं स गच्छति ॥ १५ ॥
श्रुत्वा पुराणमेतद्धि वाचकं यस्तु पूजयेत्॥
तेन ब्रह्मा च विष्णुश्च रुद्रश्चैव प्रपूजितः ॥ १६ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥ १७ ॥
अतः संपूजनीयस्तु व्यासः शास्त्रोपदेशकः ॥
गोभू हिरण्यवस्त्राद्यैर्भोजनैः सार्वकामिकैः ॥ १८ ॥
य एवं भक्तियुक्तस्तु श्रुत्वा शास्त्रमनुत्तमम् ॥
पूजयेदुपदेष्टारं स शैवं पदमाप्नुयात् ॥ १९ ॥
पुराणश्र वणादेव अनेकभवसंचितम् ॥
पापं प्रशममायाति सर्वतीर्थफलं लभेत् ॥ 7.4.44.२० ॥
अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कण्ठस्थितविषेणापि यो जीवति स पातु वः ॥ २१ ॥
॥ व्यास उवाच ॥ ॥
इत्युक्त्वोपरते सूते शौनकादि महर्षयः ॥
संपूज्य विधिवत्सूतं प्रशस्याथाभ्यनन्दयन् ॥ ॥ २२ ॥
ऋषय ऊचुः ॥ ॥
कथितो भवता सर्गः प्रतिसर्गस्तथैव च ॥
वंशानुवंशचरितं पुराणानामनुक्रमः ॥ २३ ॥
मन्वन्तरप्रमाणं च ब्रह्माण्डस्य च विस्तरः ॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम् ॥ २४ ॥
धन्याः स्म कृतकृत्याः स्म वयं तव मुखाम्बुजात् ॥
स्कान्दं महापुराण हि श्रुत्वा सूतातिहर्षिताः ॥ २५ ॥
वयं महर्षयो विप्राः प्रदद्मोऽद्य तवाऽऽशिषः ॥
व्यासशिष्य महाप्राज्ञ चिरं जीव सुखी भव ॥ २६ ॥
इति दत्त्वाऽऽशिषस्तस्मै दत्त्वा वासोविभूषणम् ॥
विसृज्य लोमशं सूतं यज्ञकर्माण्यथाचरन् ॥ २७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये स्कन्दमहापुराणश्रवणपठनपुस्तकप्रदानपौराणिकव्यासपूजनमाहात्म्यवर्णनपूर्वकं समस्तस्कान्दमहा पुराणग्रन्थसमाप्त्युपसंहारसूतसत्कारवृत्तान्तवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥


इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यं सम्पूर्णम् ॥ (७-४) ॥

॥ इति श्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डं सम्पूर्णम्॥ ७ ॥