स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ४१

विकिस्रोतः तः

॥ श्रीप्रह्लाद उवाच ॥ ॥
धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः ॥
पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः ॥ १ ॥
न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे ॥
तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः ॥ २ ॥
अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् ॥
द्वारकायां तु चैकेन भोजितेन ततोऽधिकम् ॥ ३ ॥
अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् ॥
निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता ॥ ४ ॥
ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम्॥
द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः ॥ ५ ॥
मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा ॥ ६ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये ॥
एकविंशतिः पितृगणा द्वारकायां वसंति ते॥ ७ ॥
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥
कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च ॥ ८ ॥
गयादिपितृतीर्थानि प्रभासाद्यानि यानि च ॥
स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै ॥ ९ ॥
काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे ॥
नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा ॥ 7.4.41.१० ॥
वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः ॥
वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु ॥ ११ ॥
चंद्रसूर्योपरागेषु मन्वादिषु न संशयः ॥
व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक ॥ १२ ॥
तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः ॥
तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम् ॥१३ ॥
येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् ॥
तेषामत्राक्षया तृप्तिः पितॄणामुपजायते ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥