स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७५

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
दुःशीलोऽपि च तत्कृत्वा गुरोर्नाम्ना शिवालयम् ॥
निम्बेश्वर इति ख्यातं दक्षिणां दिशमाश्रितम् ॥ १ ॥
चकार परया भक्त्या तत्पादाब्जमनुस्मरन् ॥
तथा तस्य तु भार्या या नाम्ना शाकंभरी स्मृता ॥ २ ॥
स्वनामांका तत्र दुर्गा तथा संस्थापिता तया ॥
ततस्तु तद्धनं ताभ्यां किचिच्छेषं व्यवस्थितम् ॥ ३ ॥
पूजार्थं देवताभ्यां च ब्राह्मणेभ्यः समर्पितम् ॥
भिक्षाभुजौ ततो जातौ दम्पती तौ ततः परम् ॥ ४ ॥
कस्यचित्त्वथ कालस्य दुःशीलो निधनं गतः ॥ ५ ॥
शाकंभर्यपि तत्कायं गृहीत्वा हव्यवाहनम् ॥
प्रविष्टा नृपशार्दूल निर्विकल्पेन चेतसा ॥ ६ ॥
ततो विमानमारुह्य वराप्सरःसुसेवितम् ॥
गतौ तौ द्वावपि स्वर्गं संप्रहृष्टतनूरुहौ ॥ ७ ॥
एतं दुःशीलजं यस्तु पठेदाख्यानमुत्तमम् ॥
स सर्वैर्मुच्यते पापैरज्ञानविहितैर्नृप ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये निम्बेश्वरशाकंभर्युत्पत्तिमाहात्म्यवर्णनं नाम पञ्चसप्तत्युत्तरद्विशततमोद्भयायः ॥ २७५ ॥