स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २५५

विकिस्रोतः तः

गालव उवाच ॥ ॥
एवं ते लब्धशापाश्च पार्वतीशाप पीडिताः ॥
अनपत्या बभूवुश्च तथा च प्रतिमानवाः ॥ १ ॥
शालग्रामस्तु गंडक्यां नर्मदायां महेश्वरः ॥
उत्पद्यते स्वयंभूश्च तावेतौ नैव कृत्रिमौ ॥ २ ॥
चतुर्विंशतिभेदेन शालग्रामगतो हरिः ॥
परीक्ष्यः पुरुषैर्नित्यमेकरूपः सदाशिवः ॥ ३ ॥
शालग्रामशिला यत्र गंडकीविमले जले ॥
तत्र स्नात्वा च पीत्वा च ब्रह्मणः पदमाप्नुयात् ॥ ४ ॥
तां पूजयित्वा विधिवद्गंडकीसंभवां शिलाम् ॥
योगीश्वरो विशुद्धात्मा जायते नात्र संशयः ॥ ५ ॥
एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया ॥
यथा हरो विप्रशापं प्राप्तवांस्तन्निशामय ॥ ६ ॥
यः शृणोति नरो भक्त्या वाच्यमानामिमां कथाम् ॥
गिरीशनृत्यसंबन्धामुमादेहार्द्धवर्णिताम् ॥ ७ ॥
ब्रह्मणः स्तुतिसंयुक्तां स गच्छेत्परमां गतिम् ॥
श्लोकार्द्धं श्लोकपादं वा समस्तं श्लोकमेव वा ॥ ८ ॥
यः पठेदविरोधेन मायामानविवर्जितः ॥
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ९ ॥
चातुर्मास्ये विशेषेण पठञ्छृण्वन्नरोत्तमः ॥
लभते चिंतितां सिद्धिं धनपुत्रादिसंवृतः॥६.२५५.१॥।
यथा ब्रह्मादयो देवा गीतवाद्याभियोगतः ॥
परां सिद्धि मवापुस्ते दुर्गाशिवसमीपतः ॥ ११ ॥
वर्षाकाले च संप्राप्ते भक्तियोगे जनार्दने ॥
महेश्वरेऽथ दुर्गायां न भूयः स्तनपो भवेत् ॥ १२ ॥
गणेशस्य सदा कुर्याच्चातुर्मास्ये विशेषतः ॥
पूजां मनुष्यो लाभार्थं यत्नो लाभप्रदो हि सः ॥१३॥
सूर्यो नीरोगतां दद्याद्भक्त्या यैः पूज्यते हि सः॥
चातुर्मास्ये समायाते विशेषफलदो नृणाम् ॥ १४ ॥
इदं हि पंचायतनं सेव्यते गृहमेधिभिः ॥
चातुर्मास्ये विशेषेण सेवितं चिंतितप्रदम् ॥ १५ ॥
शालग्रामगतं विष्णुं यः पूजयति नित्यदा ॥
द्वारवतीचक्रशिलासहितं मोक्षदायकम् ॥ १६ ॥
चातुर्मास्ये विशेषेण दर्शनादपि मुक्तिदम् ॥
यस्मिन्स्तुते स्तुतं सर्वं पूजिते पूजितं जगत् ॥ १७ ॥
पूजितः पठितो ध्यातः स्मृतो वै कलुषापहः ॥
शालग्रामे किं पुनर्यच्छालग्रामगतो हरिः ॥ १८ ॥
पुनर्हि हरिनैवेद्यं फलं चापि धृतं जलम् ॥
चातुर्मास्ये विशेषेण शालग्रामगतं शुभम् ॥ १९ ॥
तिलाः पुनंत्यर्पिताश्च शालग्रामस्य शूद्रज ॥
चातुमास्ये विशेषेण नरं भक्त्या समन्वितम् ॥ ६.२५५.२० ॥
स लक्ष्मीसहितो नित्यं धनधान्यसमन्वितः ॥
महाभाग्यवतां गेहे जायते नात्र संशयः ॥२१॥
स लक्ष्मीसहितो विष्णुर्विज्ञेयो नात्र संशयः ॥
तं पूजयेन्महाभक्त्या स्थिरा लक्ष्मीर्गृहे भवेत् ॥ २२ ॥
तावद्दरिद्रता लोके तावद्गर्जति पातकम् ॥
तावत्क्लेशाः शरीरेऽस्मिन्न यावत्पूजयेद्धरिम् ॥ २३ ॥
स एव पूज्यते यत्र पंचक्रोशं पवित्रकम् ॥
करोति सकलं क्षेत्रं न तवाऽशुभसंभवः ॥ २४ ॥
एतदेव महाभाग्यमेतदेवमहातपः ॥
एष एव परो मोक्षो यत्र लक्ष्मीशपूजनम् ॥ २५ ॥
शंखश्च दक्षिणावर्त्तो लक्ष्मीनारायणात्मकः ॥
तुलसी कृष्णसारोऽत्र यत्र द्वारवती शिला ॥
तत्र श्रीर्विजयो विष्णुर्मुक्तिरेवं चतुष्टयम्॥ २६ ॥
लक्ष्मीनारायणे पूजां विधातुर्मनुजस्य तु ॥
ददाति पुण्यमतुलं मुक्तो भवति तत्क्षणात् ॥ २७ ॥
चातुर्मास्ये विशेषेण पूज्यो लक्ष्मीयुतो हरिः ॥ २८ ॥
कुर्वतस्तस्य देवस्य ध्यानं कल्मषनाशनम् ॥
तुलसीमञ्जरीभिश्च पूजितो जन्मनाशनः ॥ २९ ॥
पूजितो बिल्वपत्रेण चातुर्मास्येऽघहृत्तमः ॥ ६.२५५.३० ॥
सर्वप्रयत्नेन स एव सेव्यो यो व्याप्य विश्वं जगतामधीशः ॥
काले सृजत्यत्ति च हेलया वा तं प्राप्य भक्तो न हि सीदतीति ॥ ३१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये लक्ष्मीनारायणमहिमवर्णनंनाम पञ्चपञ्चाशदुत्तरद्विशततमोअध्यायः ॥ २५५ ॥